अपठित-अवबोधनम् MCQ Questions with Answers Class 6 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Grammar अपठित-अवबोधनम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the अपठित-अवबोधनम् Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these अपठित-अवबोधनम् objective questions.

MCQ Questions for Class 6 Sanskrit Grammar अपठित-अवबोधनम् with Answers

निम्नलिखित गद्यांशों पर आधारित प्रश्नोत्तरों को ध्यान से पढ़िए।

(1)

एकस्मिन् ग्रामे कश्चित् निर्धनः युवकः आसीत्। तस्य नाम धनपालः आसीत्। सः प्रतिदिनं भिक्षायै ग्राम ग्राम प्रति भ्रमति स्म। प्राप्तैः सक्तुभिः तस्य घटः पूर्णः अभवत्। सः घटं नागदन्ते अवलम्ब्य खट्वायां शयनं करोति स्म।

Question 1.
सः किमर्थं ग्रामं ग्राम प्रति भ्रमति स्म?
(क) भिक्षायै
(ख) अन्नाय
(ग) जलाय
(घ) वस्त्राय।

Answer

Answer: (क) भिक्षायै।


Question 2.
सक्तुभिः कः पूर्णः आसीत्?
(क) घटः
(ख) प्रकोष्ठः
(ग) जलाशयः
(घ) गर्तः।

Answer

Answer: (क) घटः।


Question 3.
भिक्षायै इत्यत्र का विभक्तिः?
(क) तृतीया
(ख) चतुर्थी
(ग) षष्ठी
(घ) सप्तमी

Answer

Answer: (ख) चतुर्थी।


Question 4.
निर्धनः कः आसीत्?

Answer

Answer: युवकः


Question 5.
युवकः कुत्र आसीत्?

Answer

Answer: ग्रामे।


Question 6.
युवकस्य नाम किम् आसीत्?

Answer

Answer: युवकस्य नाम धनपालः आसीत्।


Question 7.
‘आसीत्’ इत्यत्र कः लकारः?

Answer

Answer: लङ्।


(2)

स्वास्थ्यलाभाय प्रतिदिनं व्यायामः करणीयः। व्यायामेन शरीरं स्वस्थं भवति। रक्तस्य सञ्चारः सम्यग् भवति। जठराग्निः दीप्तः भवति। उदरं न परिवर्धते। मस्तिष्कम् उर्वरं भवति।

Question 1.
व्यायामेन किं न परिवर्धते?
(क) उदरम्
(ख) हस्तः
(ग) पादः
(घ) नासिका।

Answer

Answer: (क) उदरम्।


Question 2.
‘व्यायामेन’ इत्यत्र का विभक्तिः?
(क) चतुर्थी
(ख) तृतीया
(ग) षष्ठी
(घ) सप्तमी।

Answer

Answer: (ख) तृतीया।


Question 3.
व्यायामेन किं स्वस्थं भवति?

Answer

Answer: शरीरम्।


Question 4.
कस्य सञ्चारः सम्यग् भवति?

Answer

Answer: रक्तस्य।


Question 5.
व्यायामेन किम् उर्वरं भवति?

Answer

Answer: व्यायामेन मस्तिष्कम् उर्वरं भवति।


Question 6.
‘भवति’ इत्यत्र को लकार:?

Answer

Answer: लट।


Question 7.
प्रतिदिनं किं करणीयम्?

Answer

Answer: व्यायामः।


(3)

पुरा अयोध्यायाः राजा दशरथः आसीत्। तस्य त्रयः पुत्राः आसन्। तेषु श्रीरामः ज्येष्ठः आसीत्। श्रीरामस्य पत्नी सीता आसीत्। सत्यस्य पालनाय दशरथः श्रीरामं वनं प्रैषयत्। वने रावणः सीताम् अपाहरत्। श्रीरामः रावणं हत्वा सीतां मोचितवान्।

Question 1.
दशरथस्य कति पुत्राः आसन्?
(क) चत्वारः
(ख) त्रयः
(ग) द्वौ
(घ) पञ्च।

Answer

Answer: (क) चत्वारः


Question 2.
श्रीरामस्य पत्नी का आसीत्?
(क) सुमित्रा
(ख) कौसल्या
(ग) सीता
(घ) दमयन्ती।

Answer

Answer: (ग) सीता


Question 3.
कः सीताम् अपाहर?
(क) रावणः
(ख) मेघनादः
(ग) लक्ष्मणः
(घ) भरतः।

Answer

Answer: (क) रावणः।


Question 4.
‘हत्वा’ इत्यत्र कः प्रत्ययः?
(क) क्त्वा
(ख) आ
(ग) ता
(घ) वा।

Answer

Answer: (क) क्त्वा


Question 5.
‘अपाहरत्’ इत्यत्र को लकारः?
(क) लट्
(ख) लोट
(ग) लङ्
(घ) लुट्।

Answer

Answer: (ग) लङ।


Question 6.
अयोध्यायाः राजा कः आसीत्?

Answer

Answer: दशरथः


Question 7.
दशरथः कं वनं प्रेषयत्?

Answer

Answer: दशरथः श्रीरामं वनं प्रेषयत्।


(4)

आकाशे बहवः ग्रहाः सन्ति। सूर्यः विशालं नक्षत्रम् अस्ति। चन्द्रः एकः उपग्रहः अस्ति। पृथिवी सूर्यं परितः प्रतिदिनं भ्रमति। सौरमण्डले नव ग्रहाः सन्ति। बृहस्पतिः विशालतमः अस्ति। सूर्यः प्रकाशं यच्छति। सूर्यः उष्णताम् अपि यच्छति।

Question 1.
उपग्रहः कः अस्ति?
(क) पृथिवी
(ख) चन्द्रः
(ग) शनिः
(घ) गुरुः।

Answer

Answer: (ख) चन्द्रः


Question 2.
कः प्रकाशं यच्छति?
(क) शुक्रः
(ख) सूर्यः
(ग) गुरुः
(घ) बुधः।

Answer

Answer: (ख) सूर्यः।


Question 3.
‘यच्छति’ इत्यत्र कः धातुः?
(क) यत्
(ख) यच्छ्
(ग) दा
(घ) छा।

Answer

Answer: (ग) दा


Question 4.
‘उष्णता’ इत्यत्र कः प्रत्ययः?
(क) ता
(ख) आ
(ग) अता
(घ) आता।

Answer

Answer: (क) ता


Question 5.
विशालतमः ग्रहः कः अस्ति?

Answer

Answer: विशालतमः ग्रहः बृहस्पतिः अस्ति।


Question 6.
आकाशे के सन्ति?

Answer

Answer: ग्रहाः


Question 7.
विशालं नक्षत्रं कः अस्ति?

Answer

Answer: सूर्यः


(5)

मोक्षः चतुर्थः पुरुषार्थः। प्रथमः पुरुषार्थः धर्मः अस्ति। मोक्षो नाम दुःखेभ्यः सर्वथा मुक्तिः। ‘निर्वाणम्’ इति मोक्षस्य अपरनाम। धर्मेण एव मोक्षः लभ्यते। संसारे धर्मः एव जीवनस्य सारः अस्ति।

Question 1.
‘अस्ति’ इत्यत्र कः धातुः?
(क) भू
(ख) अस्
(ग) नम्
(घ) अस्त।

Answer

Answer: (ख) अस्


Question 2.
‘धर्मेण’ इत्यत्र का विभक्तिः?
(क) तृतीया
(ख) चतुर्थी
(ग) षष्ठी
(घ) पञ्चमी।

Answer

Answer: (क) तृतीया।


Question 3.
चतुर्थः पुरुषार्थः कः अस्ति?

Answer

Answer: मोक्षः


Question 4.
प्रथमः पुरुषार्थः कः अस्ति?

Answer

Answer: धर्मः


Question 5.
मोक्षस्य अपरनाम किम् अस्ति?

Answer

Answer: निर्वाणम्


Question 6.
धर्मेण कः लभ्यते?

Answer

Answer: मोक्षः।


Question 7.
जीवनस्य सारः किम् अस्ति?

Answer

Answer: जीवनस्य सारः धर्मः एव अस्ति।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Grammar अपठित-अवबोधनम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit अपठित-अवबोधनम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!