अशुद्धि-संशोधनम् MCQ Questions with Answers Class 10 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 10 Sanskrit Grammar अशुद्धि-संशोधनम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 10 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the अशुद्धि-संशोधनम् Class 10 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these अशुद्धि-संशोधनम् objective questions.

MCQ Questions for Class 10 Sanskrit Grammar अशुद्धि-संशोधनम् with Answers

प्रदत्तेषु उत्तरेषु यत् उत्तरम् शुद्धम् अस्ति तत् चीयताम्। (दिए गए उत्तरों में से जो उत्तर शुद्ध है उसे चुनिए।)
Choose the appropriate answer from the options given below.

Question 1.
शुद्धम् पवनः वहति।
(क) शुद्धा
(ख) शुद्धः
(ग) शुद्ध
(घ) शुद्धम्

Answer

Answer: (ख) शुद्धः


Question 2.
त्वम् मम मित्रः अस्ति।
(क) मित्रम्
(ख) मित्रे
(ग) मित्राणि
(घ) मित्रेण

Answer

Answer: (क) मित्रम्


Question 3.
छात्राः विद्यालयं गच्छति।
(क) गच्छति
(ख) गच्छतः
(ग) गच्छसि
(घ) गच्छन्ति

Answer

Answer: (घ) गच्छन्ति


Question 4.
त्वम् पुस्तकं पठामि।
(क) पठति
(ख) पठसि
(ग) पठावः
(घ) पठथः

Answer

Answer: (ख) पठसि


Question 5.
गुरवः छात्रेभ्यः विद्यां ददाति।
(क) गुरुः
(ख) गुरुम्
(ग) गुरुणा
(घ) गुरु

Answer

Answer: (क) गुरुः


Question 6.
इमे छात्रौ पठतः।
(क) इमाः
(ख) इमानि
(ग) इमौ
(घ) इमम्

Answer

Answer: (ग) इमौ


Question 7.
अस्य बालिकायाः गृहं कुत्रास्ति?
(क) अनेन
(ख) अस्याः
(ग) अस्यै
(घ) अस्याम्

Answer

Answer: (ख) अस्याः


Question 8.
धर्म: आचरणीयम्।
(क) आचरणीयः
(ख) आचरणीया
(ग) आचरणीयौ
(घ) आचरणीये

Answer

Answer: (क) आचरणीयः


Question 9.
वृक्षः परोपकाराय फलन्ति।
(क) वृक्षान्
(ख) वृक्षम्
(ग) वृक्षौ
(घ) वृक्षाः

Answer

Answer: (घ) वृक्षाः


Question 10.
अहं पुस्तकं पठति।
(क) पठसि
(ख) पठावः
(ग) पठामि
(घ) पठथः

Answer

Answer: (ग) पठामि


Question 11.
ते बालकाः पुस्तकं पठतः।
(क) पठथः
(ख) पठावः
(ग) पठन्ति
(घ) पठामः

Answer

Answer: (ग) पठन्ति


Question 12.
यः सत्यं भाषते सः सुखं लभति।
(क) लभसि
(ख) लभते
(ग) लप्स्यते
(घ) लभ्यते

Answer

Answer: (ख) लभते


Question 13.
वृक्षे चत्वारि खगाः सन्ति।
(क) चतुरः
(ख) चत्वारि
(ग) चत्वारः
(घ) चतस्रः

Answer

Answer: (ग) चत्वारः


Question 14.
रामः विद्यालयं गच्छसि।
(क) गच्छति
(ख) गच्छामि
(ग) गच्छानि
(घ) गच्छथः

Answer

Answer: (क) गच्छति


Question 15.
अहम् शास्त्रं पठामः।
(क) पठसि
(ख) पठामि
(ग) पठति
(घ) पठावः

Answer

Answer: (ख) पठामि


Question 16.
सत्यः कथयितव्यम्।
(क) सत्येन
(ख) सत्यम्
(ग) सत्यम्
(घ) सत्याय

Answer

Answer: (ग) सत्यम्


Question 17.
धर्माचरणेन सुखं लभति।
(क) लभसि
(ख) लभते
(ग) लभ्यते
(घ) लभसे

Answer

Answer: (ख) लभते


Question 18.
उद्याने सुन्दराः पुष्पाणि सन्ति। .
(क) सुन्दरम्
(ख) सुन्दरः
(ग) सुन्दराणि
(घ) सुन्दरे

Answer

Answer: (ग) सुन्दराणि


Question 19.
धनं सुखाय भवथः।
(क) भूयते
(ख) भवति
(ग) भवसि
(घ) भवतः

Answer

Answer: (ख) भवति


Question 20.
रामः मम मित्रः अस्ति।
(क) मित्रे
(ख) मित्रा
(ग) मित्रम्
(घ) मित्रौ

Answer

Answer: (ग) मित्रम्


Question 21.
क्रोधः न कर्तव्यम्।
(क) कर्तव्यः
(ख) कर्तव्या
(ग) कर्तव्ये
(घ) कर्तव्याः

Answer

Answer: (क) कर्तव्यः


Question 22.
इदानीं त्वं किं कुर्वन्ति?
(क) करोमि
(ख) कुर्मः
(ग) करोषि
(घ) कुरुथः

Answer

Answer: (ग) करोषि


Question 23.
सः अपि जलं पास्यसि।
(क) पास्यति
(ख) पास्यतः
(ग) पास्यथः
(घ) पास्यन्ति

Answer

Answer: (क) पास्यति


Question 24.
कुतुबमीनारे वयं बहून् जनाः अपश्याम।
(क) जनान्
(ख) जनैः
(ग) जनः
(घ) जनम्

Answer

Answer: (क) जनान्


Question 25.
तेषु अनेकाः उपरि गच्छन्ति स्म।
(क) अनेकान्
(ख) अनेके
(ग) अनेकः
(घ) अनेकेन

Answer

Answer: (ख) अनेके


Question 26.
वयम् एकस्य छायायुक्त-वृक्षस्य अधः भोजनं अकुर्वन्।
(क) अकरवम्
(ख) अकरवाव
(ग) अकरवाम
(घ) अकरोः

Answer

Answer: (ग) अकरवाम


Question 27.
माम् कुतुबमीनारः अतीव अरोचत।।-
(क) मम
(ख) मत्
(ग) मया
(घ) मह्यम्।

Answer

Answer: (घ) मह्यम्।


Question 28.
अहं पत्रवाहकः अस्ति।
(क) असि
(ख) अस्मि
(ग) स्थ
(घ) स्तः

Answer

Answer: (ख) अस्मि


Question 29.
जनेभ्यः प्रतिदिनम् आगताः पत्राणि वितरामि।
(क) आगतानि
(ख) आगतान्
(ग) आगतेभ्यः
(घ) आगतैः

Answer

Answer: (क) आगतानि


Question 30.
ते पत्रेषु साक्षात्कारपत्रः, परीक्षाफलं, नियुक्तिपत्रम् अपि आप्नुवन्ति।
(क) साक्षात्कारपत्रम्
(ख) साक्षात्कारपत्राणि
(ग) साक्षात्कारपत्रैः
(घ) साक्षात्कारपत्रे

Answer

Answer: (क) साक्षात्कारपत्रम्


Question 31.
अहं स्वकर्मं सदा निष्ठया करोमि।
(क) स्वकर्मः
(ख) स्वकर्मान्
(ग) स्वकर्मणा
(घ) स्वकर्म

Answer

Answer: (घ) स्वकर्म


Question 32.
येन जनाः शिक्षितः भवेयुः।
(क) शिक्षितम्
(ख) शिक्षितान्
(ग) शिक्षिताः
(घ) शिक्षितेन

Answer

Answer: (ग) शिक्षिताः


Question 33.
एकस्मिन् ग्रामे द्वे मित्रौ आस्ताम्-रामः च श्यामः च।
(क) मित्रम्
(ख) मित्राणि
(ग) मित्रेण
(घ) मित्रे

Answer

Answer: (घ) मित्रे


Question 34.
तयोः रामः बहूनां दीनानां सहायतां कुर्वन्ति स्म।
(क) करोति
(ख) कुरुतः
(ग) करोषि
(घ) करोमि

Answer

Answer: (क) करोति


Question 35.
श्यामः च तस्य सह सहयोगं करोति स्म।
(क) तयोः
(ख) तेन
(ग) तस्मै
(घ) तम्

Answer

Answer: (ख) तेन


Question 36.
तयोः अपूर्वं मैत्रीं दृष्ट्वा जनाः कथयन्ति स्म-अहो धन्यौ एतौ सुहृदौ।
(क) अपूर्वा
(ख) अपूर्वां
(ग) अपूर्वी
(घ) अपूर्वः

Answer

Answer: (ख) अपूर्वां


Question 37.
वयं नित्यम् अग्रजानां चरणौ स्पृशन्ति,
(क) स्पृशति
(ख) स्पृशामि
(ग) स्पृशामः
(घ) स्पृशावः

Answer

Answer: (ग) स्पृशामः


Question 38.
तेषाम् आशीर्वादाः अस्मान् रक्षति।
(क) आशीर्वादम्
(ख) आशीर्वादान्
(ग) आशीर्वादौ
(घ) आशीर्वादः

Answer

Answer: (घ) आशीर्वादः


Question 39.
ये शिष्यौ गुरुजनानां चरणौ स्पृशन्ति,
(क) शिष्यः
(ख) शिष्याः
(ग) शिष्यान्
(घ) शिष्यौ

Answer

Answer: (ख) शिष्याः


Question 40.
तेषाम् आयुः वर्धन्ते।
(क) वर्धते
(ख) वर्धेते
(ग) वर्धे
(घ) वर्धसे

Answer

Answer: (क) वर्धते


Question 41.
अहं प्रतिदिनं मातापितरौ प्रणमति।
(क) प्रणमतः
(ख) प्रणमन्ति
(ग) प्रणमामि
(घ) प्रणमामः

Answer

Answer: (ग) प्रणमामि


Question 42.
तौ च माम् आशीर्वादं यच्छतः।
(क) मह्यम्
(ख) मत्
(ग) मम
(घ) मयि

Answer

Answer: (क) मह्यम्


Question 43.
भवान् सुखी भवन्तु।
(क) भव
(ख) भवत
(ग) भवतु
(घ) भवन्तु

Answer

Answer: (ग) भवतु


Question 44.
सर्वेषां दीनजनस्य सेवां करोतु इति।
(क) दीनजनानाम्
(ख) दीनजनान्
(ग) दीनजनयोः
(घ) दीनजनेभ्यः

Answer

Answer: (क) दीनजनानाम्


Question 45.
रात्रौ सर्वे निद्रामग्नाः आसीत्।
(क) आस्ताम्
(ख) आस्त
(ग) आसी:
(घ) आसन्

Answer

Answer: (घ) आसन्


Question 46.
एकं शब्दः श्रुतः ढमढम् इति। कश्चित् चौरः भवेत् इति।
(क) एकः
(ख) एकाम्
(ग) एका
(घ) एकया

Answer

Answer: (क) एकः


Question 47.
वयं भीतः परन्तु वस्तुतः पाकशालायाम्।।
(क) भीतम्
(ख) भीताम्
(ग) भीता
(घ) भीताः

Answer

Answer: (घ) भीताः


Question 48.
एकः बिडाली पात्रम् अपातयत्।
(क) एका
(ख) एकाम्
(ग) एकम्
(घ) एक

Answer

Answer: (क) एका


Question 49.
वयं प्रतिदिनं भ्रमणाय गच्छन्ति।
(क) गच्छावः
(ख) गच्छामः
(ग) गच्छथ
(घ) गच्छथः

Answer

Answer: (ख) गच्छामः


Question 50.
उद्याने अनेकाः जनाः व्यायाम कुर्वन्ति।
(क) अनेकं
(ख) अनेकः
(ग) अनेके
(घ) अनेकान्

Answer

Answer: (ग) अनेके


Question 51.
वयं च द्रष्टारः भविष्यामि।
(क) भविष्याव:
(ख) भविष्यामः
(ग) भविष्यन्ति
(घ) भविष्यति

Answer

Answer: (ख) भविष्यामः


Question 52.
वृक्षे चतस्त्रः फलानि सन्ति
(क) चत्वारि
(ख) चत्वारः
(ग) चतुरः
(घ) चतुर्णाम्

Answer

Answer: (क) चत्वारि


Question 53.
द्वे बालकौ पठतः।
(क) द्वा
(ख) द्वि
(ग) द्वौ
(घ) द्वयोः

Answer

Answer: (ग) द्वौ


Question 54.
वयं श्वः प्रदर्शनी गच्छामः।
(क) गमिष्यावः
(ख) गमिष्यथ:
(ग) गमिष्यामः
(घ) गमिष्यन्ति

Answer

Answer: (ग) गमिष्यामः


Question 55.
यूयं तस्मै फलानि यच्छिष्यथ।
(क) दास्यथ
(ख) दास्यथः
(ग) दास्यसि
(घ) दास्यन्ति

Answer

Answer: (क) दास्यथ


Question 56.
सा कन्या आयुष्मान् भवतु।।
(क) आयुष्मत्
(ख) आयुष्मन्
(ग) आयुष्मती
(घ) आयुष्मतः

Answer

Answer: (ग) आयुष्मती


विकल्पेभ्यः शुद्धम् उत्तरं चित्त्वा रिक्तस्थानानि सम्पूरयत। (विकल्पों से शुद्ध उत्तर चुनकर खाली स्थान भरें।)
Fill in the blank by correct words who given below.

Question 1.
तस्य …………….. अपि तत्र तेन सह गतवान्। सः अवदत्
(क) मित्राणि
(ख) मित्रम्
(ग) मित्रे
(घ) मित्रेण

Answer

Answer: (ख) मित्रम्


Question 2.
अहो विडम्बना! नगरेषु एकतः धनप्रदर्शनम् अपरतः नग्नाः दरिद्राः क्षुधया पीडिताः च ……………….
(क) स्थः
(ख) अस्मि
(ग) सन्ति
(घ) स्मः

Answer

Answer: (ग) सन्ति


Question 3.
अहम् एकः पत्रवाहकः ………………..
(क) अस्मि
(ख) असि
(ग) सन्ति
(घ) स्मः

Answer

Answer: (क) अस्मि


Question 4.
जनेभ्यः प्रतिदिनम् ……………. पत्राणि वितरामि।
(क) आगतान्
(ख) आगता
(ग) आगतानि
(घ) आगताः

Answer

Answer: (ग) आगतानि


Question 5.
जन्त्वागारे बहवः ………………
(क) सिंहः
(ख) सिंहम्
(ग) सिंहाः
(घ) सिंहान्

Answer

Answer: (ग) सिंहाः


Question 6.
तत्र ………………… अपि वृक्षात् वृक्षं कूर्दन्ते स्म।
(क) वानरं
(ख) वानरान्
(ग) वानरैः
(घ) वानराः

Answer

Answer: (घ) वानराः


Question 7.
एकः दुष्ट: बालकः ………………. वानरान् अताडयत्।
(क) पाषाण-खण्डैः
(ख) पाषाण-खण्डेभ्यः
(ग) पाषाण-खण्डाः
(घ) पाषाण-खण्डः

Answer

Answer: (क) पाषाण-खण्डैः


Question 8.
तदैव तत्र रक्षकः आगत्य अवदत्-भोः एतेषु अपि प्राणाः सन्ति अतः त्वम् एतान् मा ……………… इति।
(क) ताडय
(ख) ताडयत
(ग) ताडयतु
(घ) ताडयानि

Answer

Answer: (क) ताडय


Question 9.
अहम् …………………. पञ्चाशत् वर्षीया महिला अस्मि।
(क) एकम्
(ख) एकाम्
(ग) एकः
(घ) एका

Answer

Answer: (घ) एका


Question 10.
अहं किञ्चित् संस्कृतम् ……………. ।
(क) अवगच्छामि
(ख) अवगच्छति
(ग) अवगच्छसि
(घ) अवगच्छन्ति

Answer

Answer: (क) अवगच्छामि


Question 11.
इदानीं यदा …………………. अपि संस्कृतभाषां वदन्ति।
(क) बालः
(ख) बालम्
(ग) बालाः
(घ) बालैः

Answer

Answer: (ग) बालाः


Question 12.
तदा अहम् अति …………….. भवामि।
(क) प्रसन्नः
(ख) प्रसन्ना
(ग) प्रसन्न
(घ) प्रसन्नाः

Answer

Answer: (क) प्रसन्नः


Question 13.
राधिका-अयि ………………… ‘अद्य मम विद्यालये वार्षिकोत्सवः अस्ति।
(क) लताः!
(ख) लते!
(ग) लताम्!
(घ) लता!

Answer

Answer: (ख) लते!


Question 14.
अतः अहम्………………… सह विद्यालयं गमिष्यामि।
(क) स्वपितुः
(ख) स्वपित्रा
(ग) स्वपितः
(घ) स्वपिता

Answer

Answer: (ख) स्वपित्रा


Question 15.
लता-राधिके! किम् तत्र तव …………………. अपि भविष्यन्ति?
(क) मित्रम्
(ख) मित्राः
(ग) मित्राणि
(घ) मित्रैः

Answer

Answer: (ग) मित्राणि


Question 16.
राधिका-आम्। तत्र अहं पुरस्कारम् अपि ………………
(क) लप्स्य ते
(ख) लप्स्यन्ते
(ग) लप्स्य ते
(घ) लप्स्ये

Answer

Answer: (घ) लप्स्ये


Question 17.
‘अवकरः जले न क्षेप्तव्यः’ इत्यादि घोषणां ते ………………
(क) कृतवान्
(ख) कृतवत्
(ग) कृतवती
(घ) कृतवन्तः

Answer

Answer: (घ) कृतवन्तः


Question 18.
…………………. मम विद्यालयः अस्ति।
(क) एषा
(ख) एतत्
(ग) एषः
(घ) एते

Answer

Answer: (ग) एषः


Question 19.
……………. विद्यालये पञ्चाशत् अध्यापका: अध्यापिका: च पाठयन्ति।
(क) अयम्
(ख) अस्मिन्
(ग) अस्य
(घ) अस्मात्

Answer

Answer: (ख) अस्मिन्


Question 20.
किम् ……………… पार्श्वे संगणकयन्त्रम् अस्ति?
(क) त्वत्
(ख) त्वम्
(ग) तव
(घ) त्वाम्

Answer

Answer: (ग) तव


Question 21.
अद्यत्वे वयं सर्वाणि कार्याणि संगणकयन्त्रेण एव ……………….
(क) क्रियन्ते
(ख) कुर्मः
(ग) कुर्वन्ति
(घ) कुरुथ

Answer

Answer: (ख) कुर्मः


Question 22.
……………… बालक: भोजनं खादति।
(क) तत्
(ख) सः
(ग) सा
(घ) तेन

Answer

Answer: (ख) सः


Question 23.
त्वया सह के ………………..?
(क) गच्छन्ति
(ख) गच्छामः
(ग) गच्छति
(घ) गच्छतः

Answer

Answer: (क) गच्छन्ति


Question 24.
………………… एका योग्या बालिका अस्ति।
(क) तत्
(ख) तेन
(ग) सः
(घ) सा

Answer

Answer: (घ) सा


Question 25.
मया सह मम …………… अपि गच्छन्ति।
(क) मित्राणि
(ख) मित्रम्
(ग) मित्रेण
(घ) मित्रे

Answer

Answer: (क) मित्राणि


Question 26.
किं त्वम् अपि ……………
(क) पठिष्यसि
(ख) पठिष्यति
(ग) पठिष्यथ
(घ) पठिष्यथः

Answer

Answer: (क) पठिष्यसि


Question 27.
सः अपि फलानि ………………….
(क) खादिष्यसि
(ख) खादिष्यति।
(ग) खादिष्यामि
(घ) खादिष्यामः

Answer

Answer: (ख) खादिष्यति।


We think the shed NCERT MCQ Questions for Class 10 Sanskrit Grammar अशुद्धि-संशोधनम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 10 Sanskrit अशुद्धि-संशोधनम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!