We are offering Deepakam Class 6 Sanskrit Book Solutions and CBSE Class 6 Sanskrit व्याकरणम् लिङ्गम, वचनम् पुरुषः च can be used by students as a reference during their preparation.
CBSE Class 6 Sanskrit Grammar लिङ्गम, वचनम् पुरुषः च
(क) लिङ्गम
लिङ्भ की दृष्टि से शब्दों को तीन वर्गों में बाँटा गया है।
1. पुल्लिङ्ग शब्द-छात्र:, बालक:, अध्यापक:, कलम:, वृक्ष:, देव:, तरुणः, अश्वः, आदयः।
2. स्त्रीलिङ्ग शब्द-लता, बालिका, महिला, कन्या, वाटिका, शाखा, माला, विद्या, अध्यापिका, आदयः।
3. नपुंसकलिङ्भ शब्द : फलम्, पुष्पम्, पत्रम्, पुस्तकम्, वस्त्रम्, कमलम्, शरीरम्, मुखम् आदयः। अवधेयम्-अकारान्त शब्दों में कुछ पुल्लिङ्ञ और कुछ नपुंसकलिङ्ञ होते हैं। पढ़ते समय छात्र प्रयोग पर ध्यान दें।
उदाहरणतः
पुल्लिड्गम् – नपुंसकलिड्गम्
एष: कलम: (कलम) – एतत् पुस्तकम् (पुस्तक)
एष: वृक्ष: (वृक्ष) – एतत् फलम् (फल)
पुल्लिङ्ग शब्दसूच्य
अकारान्त
- अज: = बकरा
- अश्व: = घोड़ा
- अनल: = आग
- अनिल: = हवा
- आकाश: = आकाश
- ईश्वर: = ईश्वर
- उलूक: = उल्लू
- उष्ट्र: = ऊँट
- वृषभ: = बैल
- काक: = कौआ
- खग: = पक्षी
- गर्दभ: = गधा
- घट: = घड़ा
- चन्द्र: = चाँद
- जलद: = बादल
- दन्त: = दाँत
- नकुल: = नेवला
- पतङ्ग: = सूर्य
- बक: = बगुला
- भल्लूक: = रीछ
- मकर: = मगरमच्छ
- यज्ञः = यज्ञ
- राम: = राम
- लाभ: = फायदा
- वर: = वर
- शेष: = शेषनाग
- पट: = वस्त्र
- सर्प: = साँप
- हर: = शिव
- क्षत्रिय: = क्षत्रिय
स्त्रीलिङ्ग शब्दसूची
आकारान्त
- आर्या = श्रेष्ठ
- ईडा = पूजा
- एला = इलायची
- कला = मिनट
- कक्षा = श्रेणी
- कन्या = लड़की
- ग्रीवा = गर्दन
- गंगा = नदी (विशेष)
- छाया = छाया
- पादुका = जूती
- भृत्या = नौकरानी
- माला = हार
- यमुना = नदी (विशेष)
- रसना = जिह्वा
- लता = बेल
ईकारान्त
- कौमुदी = चाँदनी
- गौरी = गौरी
- घटी = घड़ी
- जननी = माता
- दासी = नौकरानी
- देवी = देवी
- नदी = दरिया
- नारी = स्त्री
- पृथ्वी = भूमि
- भगिनी = बहन
- मृगी = हरिणी
- राजी = रानी
- विदुषी = विद्यावती
- श्रेणी = कक्षा
- सखी = सहेली
नपुंसकलिङ्ग शब्दसूची
अकारान्त
- अमृतम् = अमृत
- अस्त्रम् = हथियार
- उपवनम् = बगीचा
- उदकम् = जल
- उद्यानम् = बाग
- औषधम् = दवा
- कमलम् = कमल
- गगनम् = आकाश
- चक्रम् = पहिया
- चिबुकम् = ठोड़ी
- जलम् = पानी
- तृणम् = तिनका
- ताम्रम् = ताँबा
- दर्पणम् = शीशा
- नयनम्-नेत्रम् = आँख
- पुष्पम् = फूल
- फलम् = फल
- भूषणम् = गहना
- मांसम् = मांस
- मुखम् = मुँह
- मित्रम् = दोस्त
- रत्नम् = रत्न
- रजतम् = चाँदी
- रुप्यकम् = रुपया
- लौहम् = लोहा
- वित्तम् = धन
- विषम् = जहर
- शस्त्रम् = हथियार
- सलिलम् = जल
- सुवर्णम् = सोना
पुल्लिङ्ग से स्त्रीलिङग
पुल्लिङ्ग स्त्रीलिङ्न (आकारान्त)
- बाल: = बाला
- अश्व: = अश्वा
- अजः = अजा
- बालक: = बालिका
- छात्र: = छात्रा
- सुतः = सुता
पुल्लिङ्ग स्त्रीलिङ्ग (ईकारान्त)
- नर: = नारी
- गर्दभ: = गर्दभी
- दास: = दासी
- देव: = देवी
- काक: = काकी
- उष्ट्र: = उष्ट्री
इकारान्त पुल्लिङ्ग शब्दसूची
- ऋषि: = मन्त्रद्रष्टा
- कवि: = कविता बनाने वाला
- कपि: = बन्दर
- यतिः = संन्यासी
- हरि: = भगवान
- राशि: = समूह
- असि: = तलवार
- अतिथि: = मेहमान
- भूपति: = राजा
- हिमाद्रि: = हिमालय
- विधि: = कानून
- गिरि: = पर्वत
- औषधि: = दवा
- अद्रि: = पर्वत
- जलधि: = समुद्र
- व्याधि: = रोग
उकारान्त पुल्लिड्ग शब्दसूची
- साधु: = सज्जन
- भानु = सूर्य
- विधु: = चन्द्रमा
- प्रभु: = स्वामी
- शिशु: = बालक
- सिन्धु: = समुद्र
- तरु: = वृक्ष
- इक्षु: = गन्ना
- बन्धु: = भाई
- इन्दु: = ‘चन्द्रमा
- वायु: = हवा
- गुरु: = शिक्षक
- ऋतु: = मौसम
- शत्रु: = दुश्मन
- रिपु: = शत्रु
- बिन्दु: = बूँद
अभ्यास प्रश्ना:
1. अधोलिखितेषु वाक्येघु लिंगपरिवर्तन कृत्वा लिखत- (1 × 5 = 5)
(i) बालः पठति। ______ पठति।
(ii) वृद्धः तिष्ठति। ______ तिष्ठति।
(iii) सिंहा गर्जति। ______ गर्जति।
(iv) चटका कूजति। ______ कूर्जति।
(v) बालिका लिखति। ______ लिखति।
उत्तराणि :
(i) बाला
(ii) वृद्धा
(iii) सिंह:
(iv) चटक:
(v) बालक:।
2. अधोलिखितेषु वाक्येपु लिंगपरिवर्तनं कृत्वा लिखत (1 × 5 = 5)
(i) बालिका गायति। ______ गायति।
(ii) छात्र: पठति ______ परति।
(iii) शिक्षिका पाठयति। ______ पाठयति।
(iv) वृद्धः विहरति।. ______ विहरति।
(v) स: पठति। ______ पठति।
उत्तराणि :
(i) बालकः
(ii) छात्रा
(iii) शिक्षक:
(iv) वृद्धा
(v) सा।
3. अधोलिखितेषु वाक्येषु लिंगपरिवर्तनं कृत्वा लिखत (1 × 5 = 5)
(i) वृद्धः गच्छति। ______ गच्छति।
(ii) नायक: तिष्ठति। ______ तिष्ठति।
(iii) अजा चरति। ______ चरति।
(iv) बालकः पठति। ______ पठति।
(v) वृद्धा चलति। ______ चलति।
उत्तराणि :
(i) वृद्धा
(ii) नायिका
(iii) अजः
(iv) बालिका
(v) वृद्ध:।
4. अधोलिखितेणु वाक्येषु लिंगपरिवर्तनं कृत्वा लिखत (1 × 5 = 5)
(i) गायिका गायति। ______ गायति।
(ii) बालिका नृत्यति। ______ नृत्यति।
(iii) छात्रः पठति। ______ पठति।
(iv) स: विद्यालये पठति। ______ पठति।
(v) सिंह: गर्जति। ______ गर्जति।
उत्तराणि :
(i) गायक:
(ii) बालक:
(iii) छत्रा
(iv) सा
(v) सिंही।
5. लिंगपरिवर्तन कुरुत (1/2 × 6 = 3)
यथा-अश्व: अश्वा
.(i) बालक:
(ii) विडाल:
(iii) मूषक:
(iv) लेखक:
(v) बाल:
(vi) एड्ड:
उत्तराणि :
(i) बालिका
(ii) विडाला
(iii) मूषिका
(iv) लेखिका
(v) बाला
(vi) एडिका।
6. अधोलिखितानां शब्दानाम् स्नीलिङ्न रूपाणि लिखत- (1 × 7 = 7)
(i) शिक्षक:
(ii) कोकिल:
(iii) अज:
(iv) छात्र:
(v) बालक:
(vi) सुत:
(vii) अध्यापक:
उत्तराणि:
(i) शिक्षिका
(ii) कोकिला
(iii) अजा
(iv) छात्रा
(v) बालिका
(vi) सुता
(vii) अध्यापिका।
7. अधोलिखितेयु विकल्पेपु समुचितम् उत्तरं चित्वा लिखि- (1 × 10 = 10)
(i) पुल्लि शब्दं लिखत।
(क) साधुः
(ख) मित्रम्
(ग) घटी
(घ) बाला
उत्तराम्:
(क) साधुः
(ii) नपुंसकलिड्न शब्दं लिखत।
(क) ॠषि:
(ख) विषम्
(ग) अजा
(घ) नर:
उत्तराम्:
(ख) विषम्
(iii) स्त्रीलिड्ग शब्दं लिखत।
(क) व्याधि
(ख) गिरि
(ग) आर्या
(घ) कवि:
उत्तराम्:
(ग) आर्या
(iv) पुल्लिङ्न शब्दं लिखत।
(क) नर:
(ख) रत्नम्
(ग) छाया
(घ) सखी
उत्तराम्:
(क) नरः
(v) पुल्लिङ्ग शब्दं लिखत।
(क) लता
(ख) बाला
(ग) सुवर्णम्
(घ) गिरि:
उत्तराम्:
(घ) गिरि:
(vi) पुल्लिङ्र शब्दं लिखत।
(क) नदी
(ख) ॠषि:
(ग) लौहम्
(घ) सुता
उत्तराम्:
(ख) ऋषि:
(vii) स्त्रीलिड्ञ शब्दं लिखत।
(क) विधु:
(ख) गिरि:
(ग) मृगी
(घ) मुखम्
उत्तराम्:
(ग) मृगी
(viii) नपुंसकलिङ्भ शब्दं लिखत।
(क) शत्रु:
(ख) भृत्या
(ग) अद्रि:
(घ) शस्त्रम्
उत्तराम्:
(घ) शस्त्रम्
(ix) पुल्लिब्न शब्द्ं लिखत।
(क) छया
(ख) सर्पं:
(ग) अजा
(घ) पुष्पम्
उत्तराम्:
(ख) सर्प:
(x) स्त्रीलिद्ग शब्दं लिखत।
(क) शोभा
(ख) मृगः
(ग) हरि:
(घ) फलम्
उत्तराम्:
(क) शोभा।
(ख) वचन-बोधनम् (वचन विचार:)
एकवचनम् किं भवति ?
यत् पदम् एकां संख्यां बोधयति तत् एकवचनम् भवति। अर्थात् जो पद एक संख्या का बोध कराता है, वह पद एकवचन होता है।
उदाहरणम्-वृक्षः (एक वृक्ष), लता (एक लता), बीजम् (एक बीज)।
द्विवचनम् कि भवति ?
यत् पदं द्विसंख्यां बोधयति तत् पदं द्विवचनं भवति। अर्थात् जो पद दो संख्या का बोध कराता है, वह पद द्विवचन होता है।
उदाहरणम्-वृक्षौ, लते, बीजे।
बहुवचनं किं भवति ?
यत् पदं द्वरधिकसंख्यां बोधयति तत् पदं बहुवचनं भवति। अर्थांत् जो पद दो से अधिक संख्या का बोध कराता है, वह पद बहुवचन होता है।
उदाहरणम्-वृक्षाः, लताः, बीजानि।
एकवचनस्य द्विवचने परिवर्तनम्
एकवचनम्-पर्वत:, छत्रम्, माला।
द्विवचनम्-पर्वतौ, छत्रे, माले।
एकवचनस्य बहुवचने परिवर्तनम्
एकवचनम्- बालक:, बालिका, मित्रम्।
बहुवचनम् – बालका:, बालिकाः, मित्राणि।
वचन-तालिका
एकवचनात् बहुवचने परिवर्तनम्
बहुवचनात् एकवचने परिवर्तनम्
अभ्यास प्रश्ना:
प्रश्न 1.
निर्देशानुसारं वचनपरिवर्तनं कुरुत- (1/2 × 5 = 21/2)
(i) त्वम् खादसि। (बहुवचने)
(ii) बालाः क्रीडन्ति। (एकवचने)
(iii) स: पठति।(बहुवचने)
(iv) बालिका: गच्छन्ति। (एकवचने)
(v) कृषकः कर्षति। (बहुवचने)
उत्तराणि:
(i) यूयं खादथ
(ii) बालः क्रीडति
(iii) ते पठन्ति
(iv) बालिका गच्छति
(v) कृषकाः कर्षन्ति।
प्रश्न 2.
निर्देशानुसारं वचनपरिवर्तनं कुरुत- (1/2 × 5 = 21/2)
(i) गजौ चलत:। (एकवचने)
(ii) ता: नृत्यन्ति। (एकवचने)
(iii) अहं क्रीडामि। (द्विवचने)
(iv) अहं न क्रीडामि। (द्विवचने)
(v) तव गृहम्। (द्विवचने)
उत्तराणि :
(i) गजः चलति
(ii) सा नृत्यति
(iii) आवां क्रीडाव:
(iv) आवां न क्रीडाव:
(v) युवयो: गृहम्।
प्रश्न 3.
निद्देशानुसारं वचनपरिवर्तन कुरुत- (1/2 × 5 = 21/2)
(i) एते व्यज्जने। (एकवचने)
(ii) लताया : पुष्पाणि चिनुत। (बहुवचने)
(iii) एतत् फलम्। (बहुवचने)
(iv) वयं गच्छमः। (एकवचने)
(v) त्वं पठसि। (द्विवचने)
उत्तराणि:
(i) एतत् व्यक्जनम
(ii) लताभ्य: पुष्पाणि चिनुत
(iii) एतानि फलानि
(iv) अहं गच्छामि
(v) युवां पठथः।
प्रश्न 4.
निदेशानुसारं वचनपरिवर्तनं कुरुत- (1/2 × 5 = 21/2)
(i) अस्माकं पुस्तकानि। (द्विवचने)
(ii) शाखायाः पत्राणि आनय। (बहुवचने)
(iii) उद्यानानां शोभा। (एकवचने)
(iv) भ्रमरः गुञ्जति। (द्विवचने)
(v) ते किम् अखादन्।
उत्तराणि :
(i) आवयोः पुस्तके
(ii) शाखायाः पत्राणि आनयन्तु
(iii) उद्यानस्य शोभा
(iv) भ्रमरौः गुज्जतः
(v) स: किम् अखादत्।
प्रश्न 5.
निर्देशानुसारं वचनपटिवर्तन कुरुत-(1/2 × 5 = 21/2)
(i) एते पर्णे स्तः। (बहुवचने)
(ii) मयूरः नृत्यति। (बहुवचने)
(iii) एतानि यानानि। (द्विवचने)
(iv) छत्रे लिखत:। (बहुवचने)
(v) नारिकेलं पतति।
उत्तराणि :
(i) एतानि पर्णानि सन्ति
(ii) मयूराः नृत्यन्ति
(iii) एते याने
(iv) छात्राः लिखन्ति
(v) नारिकेले पततः।
प्रश्न 6.
निर्देशानुसारं वचनपरिवर्तनं कुरुत- (1/2 × 5 = 21/2)
(i) अहं नृत्यामि। (बहुवचने)
(ii) त्वं पठसि।(बहुवचने)
(iii) युवां गच्छथः। (एकवचने)
(iv) अस्माकं पुस्तकानि। (एकवचने)
(v) तव गृहम्। (द्विवचने)
उत्तराणि :
(i) वयं नृत्याम:
(ii) यूयं पठथ
(iii) त्वं गच्छसि
(iv) मम् पुस्तकम्
(v) युवयो: गृहे।
(ग) पुरुषः
पुरूष तीन होते हैं।
1. उत्तम: पुरुष:
वक्ता
अहम (मैं) अथवा आवाम् (हम दो) वयम् (हम)
2. मध्यम: पुरुष:
श्रोता
त्वम् (तुम) युवाम् (तुम दोनों) यूयम् (तुम सब)
3. प्रथम: पुरुष: (अन्य पुरुष)
अथवा कोई संज्ञा शब्द
अभ्यास प्रश्ना:
प्रश्न 1.
(क) अधोदत्तेषु पदेषु नपुंसकलिंगपदानि चिनुत। (1 × 4 = 4)
चक्रम्, छाया, छात्र :, जलम्, महिलाः, धनम् बालकम्, पुष्पाणि
उत्तराणि :
1. चक्रम्
2. जलम्
3. धनम्
4. पुष्पाणि
(ख) द्विवचनान्तानि पदानि चिनुत। (1 × 4 = 4)
यूयम्, आवाम्, खेलसि, खादावः, पश्याम्, युवाम्, कुरुथः, बालिकाः
उत्तराणि :
1. आवाम्
2. खादाव:
3. युवाम्
4. कुरुथ:
प्रश्न 2.
भिन्न प्रकृतिकं पदं चिनुत। (1 × 4 = 4)
(क) तौ, ते, सः, अहम्, ता:
(ख) यूयम्, त्वम्, युवाम्, सा
(ग) नयति, नमन्ति, नमतः, नमसि
(घ) बालिका, वृक्षः, पत्राणि, बालका:
उत्तराणि :
(क) अहम (शेष प्रथम पुरुष सर्वनाम पद)
(ख) सा (शेष मध्यम पुरुष सर्वनाम पद)
(ग) नमसि (शेष प्रथम पुरुष क्रिया पद)
(घ) वृक्षः (शेष पद बहुवचनं)