We are offering Deepakam Class 6 Sanskrit Book Solutions and CBSE Class 6 Sanskrit व्याकरणम् प्रत्ययाः can be used by students as a reference during their preparation.
CBSE Class 6 Sanskrit Grammar प्रत्ययाः
शब्दों के अर्थों में परिव्नर्तन अथवा कुछ विशेषता लाने के लिए उनके पीछे जो वर्ण या शब्दांश जोड़े जाते हैं। उन्हें प्रत्यय कहते हैं। जो इस प्रकार हैं-
तुमुनू प्रत्ययान्त शब्दा:
क्त्वा प्रत्ययान्त शब्दा:
अवधेयम् – ‘क्त्वा’ और ‘तुमुन् ‘ प्रत्ययान्त शब्द अव्यय होते हैं। अत: वाक्य-प्रयोग के समय इनमें कोई रूपान्तर नहीं आता।
उदाहरणत:-
(क) 1. स: पठितुम् गच्छति।
2. अहम् पठितुम् गच्छामि
3. ते पठितुम् गच्छन्ति।
(ख) 1. स: खेलित्वा आगच्छति।
2. त्वम् खेलित्वा आगच्छसि।
3. वयम् खेलित्वा आगच्छामः।
स्मरणीयम्-क्त्वा तथा तुमुन् प्रत्यय का प्रयोग दो वाक्यों को जोड़ने के लिए किया जाता है।
यथाक्त्वा प्रयोग-
छात्र: पठति। तत्पश्चात् स: गृहम् आगच्छति। = छात्र: पठित्वा गृहम् आगच्छति।
प्रस्तुत उदाहरण में ‘पठति’ क्रिया पद की पठ् धातु में क्वा जोड़कर दो वाक्यों का एक वाक्य बना दिया गया है।
तुमुन् प्रयोग-
छात्र पठति। अत: विद्यालयम् गच्छति। = छात्र: पठितुम् विद्यालयम् गच्छति।
इसी प्रकार-
स: खेलति। स: क्रीडाक्षेत्रम् गच्छति। = स: खेलितुम क्रीडाक्षेत्रं गच्छति।
स: तत्र खेलति। ततः स: गृहम् आगच्छति। = स: तत्र खेलित्वा गृहम् आगच्छति।
अभ्यास प्रश्ना:
प्रश्न 1.
परस्परं मेलयत। (1 × 7 = 7)
(क) (i) खादित्वा – दा + क्त्वा
(ii) पीत्वा – स्मृ + तुमनु
(iii) कर्तुम् – रक्ष् + तुमुन्
(iv) स्थित्वा – स्था + तुमुन्
(v) स्मर्तुम् – पा + क्त्वा
(vi) दत्त्वा – खाद + क्त्वा
(vii) रक्षितुम् – कृ + तुमुन्
उत्तराणि :
(i) खादित्वा – खाद + क्त्वा
(ii) पीत्वा – पा + क्त्वा
(iii) कर्तुम् – कृ + तुमुन्
(iv) स्थित्वा – स्था + तुमुन्
(v) स्मर्तुम् – स्मृ + तुमुन्
(vi) दत्त्वा – दा + क्त्वा
(vii) रक्षितुम् – रक्ष् + तुमुन्
(ख) (i) गंतुम् …………… जाकर (1 × 7 = 7)
(ii) गत्वा – याद करके
(iii) लिखित्वा – करके
(iv) लेखितुम् – जाने के लिए
(v) स्मृत्वा – याद करने के लिए
(vi) स्मर्तुम् – लिखने के लिए
(vii) कृत्वा – लिखकर
उत्दृराणि :
(i) गन्तुम् – जाने के लिए
(ii) गत्वा – जाकर
(iii) लिखित्वा – लिखकर
(iv) लेखितुम् – लिखने के लिए
(v) स्मृत्वा – याद करके
(vi) स्मर्तुम् – याद करने के लिए
(vii) कृत्वा – करके
प्रश्न 2.
उचितं विकल्पं चित्वा वाक्यपूर्ति कुरुत। (1 × 5 = 5)
(i) अहम् विद्यालयं ………. पठमि। (गमित्वा, गच्छित्वा, गत्वा)
(ii) किं त्वम् अधुना …………. इच्छसि। (खेलतुम्, खेलितुमू, खेलतुम्)
(iii) वयं पुत्तलिकाखेलं ………… सज्जा: स्म:। (द्रष्टुम्, दृष्टुम्, दृष्ट्वा)
(iv) खेलम् …………. सर्वे प्रसन्ना: सन्ति। (द्रष्ट्वा, दृष्टवा, दृष्ट्वा)
(v) बालक: आम्रम् ……….. इच्छति। (खादतुम्, खादतुम्, खादितुम्)
उत्तराणि :
(i) गत्वा
(ii) खेलितुम
(iii) द्रष्टुम्
(iv) द्रष्ट्वा
(v) खादितुम्।