CBSE Class 7 Sanskrit रचना निबंध-लेखनम्

We are offering NCERT Solutions for Class 7 Sanskrit Grammar Book रचना निबंध-लेखनम् Questions and Answers can be used by students as a reference during their preparation.

CBSE Class 7 Sanskrit रचना निबंध-लेखनम्

मञ्जूषा में से उचित शब्द चुनकर निबन्धों में यथास्थान भरें
1. मम विद्यालयः
मम ……………. भारतस्य राजधान्यां वर्तते। अयं मम गृहस्य . वर्तते। अस्य …. महत् रमणीयम् अस्ति। अस्मिन् पञ्चदश ……………. सन्ति।
ते निजविषयान् …………….. अध्यापयन्ति। ते छात्रान् …………….. वात्सल्यं प्रदर्शयन्ति। महानगरे विद्यालयस्य …………….. प्रतिष्ठा अस्ति। क्रीडासु अपि विद्यालयस्य अत्युच्चं …………….. अस्ति। प्रतिसप्ताहं सांस्कृतिक : …………….. अपि भवति। विद्यालये एक विशाल: …………….. अपि वर्तते।
CBSE Class 7 Sanskrit रचना निबंध-लेखनम् 1

उत्तर:
विद्यालयः, समीपे, भवनम्, अध्यापकाः, नैपुण्येन, प्रति, महती, स्थानम्, कार्यक्रमः, पुस्तकालयः।

CBSE Class 7 Sanskrit रचना निबंध-लेखनम्

2. व्यायामः
अस्मिन् संसारे सर्वे …………….. सुखम् इच्छन्ति। शरीरं नीरोगं …………….. च भवेत्। स्वास्थ्यलाभाय व्यायामः कर्त्तव्यः।
व्यायामस्य ……………. प्रकाराः सन्ति, यथा क्रीड़ा, धावनम्, भ्रमणम्, व्यायामयोगः, आसनम्, प्राणायामः, इत्यादयः। अद्यत्वे आसनानाम् प्राणायामस्य …………….. बहु चर्चा वर्तते।गृहे गृहे जनाः दूरदर्शने तेषां…………….. दृष्ट्वा तदनुसृत्य स्वयमपि आचरन्ति। शरीरं हृष्टं पुष्टं बलिष्ठं भवितव्यम्। तदर्थं सुस्वादु पौष्टिकं भोजनम् आवश्यकम्। तस्य पचनाय अपि …………….. आवश्यकता अस्ति। व्यायामेन शरीरे ……………. संचारः सम्यक् भवति। शरीरं कार्यक्षम ……………… च भवति। मनुष्येण ………………एव व्यायामः करणीयः।
CBSE Class 7 Sanskrit रचना निबंध-लेखनम् 2
उत्तर:
जनाः, पुष्टम्, विविधाः, च, प्रदर्शनम्, नित्यम्, रक्तस्य, लघु, प्रातः।

CBSE Class 7 Sanskrit रचना निबंध-लेखनम्

3. संस्कृतभाषायाः महत्त्वम्
संस्कृतभाषा ……………. प्राचीनतमा भाषा अस्ति। एषा ……………. अपि कथ्यते। अस्यां भाषायाम् सर्वविधं …. “विज्ञानं च अस्ति।
सदाचारस्य नीतिशास्त्रस्य च उच्चतमा …………….. अपि संस्कृतभाषया प्राप्यते। प्राचीनकाले इयं भाषा देशस्य …………….. आसीत्। सांस्कृतिक-दृष्ट्या तु, इयं विश्वभाषा अस्ति। एषा सर्वासाम् आर्यभाषाणां जननी अस्ति। वाल्मीकि-व्यास-भास-कालिदास-भवभूति-इत्यादयः कवयः विश्ववाङ्मयस्य अमूल्यानि ……………. सन्ति। संस्कृतस्य …………….. अस्माभिः सर्वदा प्रयत्नः करणीयः। संस्कृतभाषायां ………………. अभ्यासः करणीयः। गीता-रामायणादि-ग्रन्थानां …………….. अपि करणीयम्। इयं भारतीयानां ……………..भवेत्।
CBSE Class 7 Sanskrit रचना निबंध-लेखनम् 3
उत्तर:
संसारस्य, देववाणी, ज्ञानम्, शिक्षा, राजभाषा, रत्नानि, प्रचाराय, सम्भाषणस्य, परिशीलनम्, व्यवहारभाषा।

CBSE Class 7 Sanskrit रचना निबंध-लेखनम्

4. मम शिक्षकः
डॉ० परमानन्दगुप्तः मम……………..अस्ति। सः संस्कृतभाषायाः …………….. अस्ति। सः…………….. अनुशासनप्रियः अस्ति। सः छात्रान् ……………. पाठयति। सः अन्येषु शिक्षकेषु अपि …………….. अस्ति। अहं यदा-कदा तस्य ……………… अपि गच्छामि। सः अपि मम गृहम् ………………. | सः प्रतिदिनं …………….. करोति। सः सर्वदा ……………. दृश्यते। तस्य स्मरणशक्तिः ……………….. अस्ति ।
CBSE Class 7 Sanskrit रचना निबंध-लेखनम् 4
उत्तर:
शिक्षकः, विद्वान्, अतीव, प्रेमपूर्वकम्, लोकप्रियः, गृहम्, आयाति, व्यायामम्, प्रसन्नमुखः, विलक्षणा।

CBSE Class 7 Sanskrit रचना निबंध-लेखनम्

5. दीपावलिः
अस्माकं …. बहवः उत्सवाः मान्यन्ते। तेषु …………….. एकः प्रमुख उत्सवः अस्ति। अयं ……………… अमावस्यायां भवति। श्रीरामचन्द्रस्य अयोध्यायाम् आगमनम् उपलक्ष्य उत्सवः मान्यते। जनाः गृहेषु अधिकाधिकं प्रकाशं कुर्वन्ति। रात्रौ ……………… कुर्वन्ति। जनाः ……………. प्रकाशेन अन्धकारस्य नाशं कुर्वन्ति। सर्वत्र …………….. उत्साहः वर्तते। नराः मिष्टान्नानि सेवन्ते, शुभ्राणि …………….. वस्त्राणि धारयन्ति। परस्परम् उपहारान् मिष्टान्नानि च वितरन्ति। दीपावल्याम् अपूर्वा …………….. दर्शनीया भवति। भगवतः महावीरस्य महर्षेः दयानन्दस्य च …………….. अस्मिन् एव दिने अभवत्। अयं महामहोत्सवः अस्ति।
CBSE Class 7 Sanskrit रचना निबंध-लेखनम् 5
उत्तर:
देशे, एषः, उत्सवः, लक्ष्मीपूजनम्, दीपानाम्, अपूर्वः, नवानि, शोभा, निर्वाणम्।

CBSE Class 7 Sanskrit रचना निबंध-लेखनम्

अभ्यासः

6. विद्या विद्या ……………. ददाति। विद्या नरस्य रूपम् …………….. करोति। विद्या …………….. गुरुः अस्ति। विद्या ……………… धनं अस्ति। विद्यां …………… नरः पशुतुल्यः अस्ति। विदेशे अपि ……………. पूज्यते। विद्यायाः ……………. लाभाः सन्ति। विद्यावान् ……………….. सभायां प्रतिष्ठां प्राप्नोति। ……………… सर्वविधस्य सुखस्य साधनम् अस्ति। विद्याधनं …………….. अस्ति। मञ्जूषा
CBSE Class 7 Sanskrit रचना निबंध-लेखनम् 6

CBSE Class 7 Sanskrit रचना निबंध-लेखनम्

7. परोपकारः
परेषाम् उपकारः परोपकारः अस्ति। स्वार्थं ……………. परोपकारः भवति। परेषाम् …………….. परोपकारः कथ्यते। परोपकारेण मानवः मानवः भवति। अन्यथा सः …………….. अस्ति। ……………. पुण्याय भवति। ये परोपकारं कुर्वन्ति ते …………….. लभन्ते। ये अन्यान् पीडयन्ति ते ……………. प्राप्नुवन्ति। महापुरुषाः……………..परोपकारं कुर्वन्ति। तेषां ………………. परोपकाराय एव भवति। परोपकाराय एव……………..विभूतयः सन्ति। महापुरुषाः पूर्वकाले निजशरीरस्य मांसम् अस्थीनि वा दत्त्वा परेषां ………………… कृतवन्तः। धन्याः एते परोपकारिणः।
CBSE Class 7 Sanskrit रचना निबंध-लेखनम् 7

CBSE Class 7 Sanskrit रचना निबंध-लेखनम्

8. मम प्रियं पुस्तकम्
रामायणम् …………….प्रियं पुस्तकम् अस्ति। एतत् न केवलं धार्मिकग्रन्थः, अपि ऐतिहासिकं …. अस्ति। अस्य …………….. महाकविः वाल्मीकिः अस्ति। ……………… आदिकाव्यम् अस्ति, महर्षिः वाल्मीकिः च ……………. अस्ति। रामायणे ……………… परमपावनी कथा वर्तते। श्रीरामः …………….आसीत्। अतः रामायणे पितृभक्तिः, भ्रातृप्रेम, आदर्शराज्यम्, पुत्रवात्सल्यम्, पत्नीप्रेम, पातिव्रत्यम्, इत्यादयः ……………. आदर्शाः प्रस्तुताः सन्ति। एतत् महाकाव्यं …………….. महत् कल्याणकरम् अस्ति। अत्र संस्कृतभाषायाः ……………..माधुर्यं वर्तते।
CBSE Class 7 Sanskrit रचना निबंध-लेखनम् 8

CBSE Class 7 Sanskrit रचना निबंध-लेखनम्

9. क्रीडाप्रतियोगिता
अद्यत्वे विश्व ….. बहुप्रचलिताः सन्ति। मया …………….. क्रीडाप्रतियोगिताः दृष्टाः। तत्र …………….. क्रीडादिवसः ………………। गतवर्षेऽपि …………….. क्रीडानां ………………. अभवन्। कबड्डी प्रतियोगिता अत्यधिक ………………… आसीत्। प्रधावन-प्रतियोगितायां मयाऽपि ……………… भागः गृहीतः। छात्रमल्लाः अतीव रोमाञ्चकारिणः आसन्। तत्र ते नवीनं मानं स्थापयन्ति स्म। अन्ते अध्यक्षमहोदयः ……………….. अयच्छत्। अयं समारोहः अतीव ……………. आसीत्।
CBSE Class 7 Sanskrit रचना निबंध-लेखनम् 9

CBSE Class 7 Sanskrit रचना निबंध-लेखनम्

10. वार्षिकोत्सवः
मम विद्यालये ……………… प्रतिवर्षं भवति। अयम् अतीव ………………… भवति। विद्यालयः ………………. इव भूषितः भवति। विविधवाद्यवादनेन अध्यक्षमहोदयस्य ……………. भवति। सः ……………. प्राप्य ………………करोति। ………………. तस्य स्वागते गीतिकां गायन्ति। विद्यालयस्य ………………. गीतं भवति। तदनन्तरं मञ्चे मनोरञ्जकाः कार्यक्रमाः भवन्ति। केनचिद् गीतं गीयते। केचन सामूहिकं गानं नृत्यं च कुर्वन्ति। अन्ते विद्यालयस्य ……………. प्रस्तूयते।……………… पारितोषिकानि अपि दीयन्ते।
CBSE Class 7 Sanskrit रचना निबंध-लेखनम् 10

CBSE Class 7 Sanskrit रचना निबंध-लेखनम्

error: Content is protected !!