CBSE Class 7 Sanskrit रचना पत्र-लेखनम्

We are offering NCERT Solutions for Class 7 Sanskrit Grammar Book रचना पत्र-लेखनम् Questions and Answers can be used by students as a reference during their preparation.

CBSE Class 7 Sanskrit रचना पत्र-लेखनम्

यहाँ कुछ पत्र दिए गए हैं उनमें दिए गए रिक्त स्थानों में मंजूषा में से उचित पद चुनकर भरें

प्रश्न: 1.
अवकाशहेतोः प्रार्थनापत्रम् (ज्वरकारणात्)

4 /10, जयदेव पार्क,
दिल्ली-26

श्रीमन्तः प्राचार्यमहोदयः,
जिन्दल पब्लिक स्कूल,
पंजाबी बाग, दिल्ली।
आदरणीयाः महोदयाः

सेवायाम् ………………… अस्ति यद् अहं …………………ग्रस्तः अस्मि। अतः पाठशालाम् आगन्तुं न शक्नोमि। तदर्थम् आगामिनः ………………… अवकाशः प्रदीयताम् इति प्रार्थये।

………………… आज्ञाकारी शिष्यः 20
अगस्त, 2016
प्रवीण कुमारः
अनुक्रमाङ्कः
सप्तमी कक्षा।

मञ्जूषा |

दिनाङ्कः भवताम् निवेदनम् ज्वरेण दिनद्वयस्य

CBSE Class 7 Sanskrit रचना पत्र-लेखनम्

प्रश्न: 2.
अवकाशहेतोः प्रार्थनापत्रम् (विवाहे गमनकारणात्)

4 /3, जयदेव पार्क,
दिल्ली-26

श्रीमन्तः प्राचार्यमहोदयाः,
डी०ए०वी० वरिष्ठमाध्यमिकविद्यालयः,
रोहिणी, नव दिल्ली।
आदरणीयाः ……………….
सविनयं निवेदनम् अस्ति यत् मम ………………. विवाहे मम गमनम् आवश्यकम् अस्ति। अतः विद्यालयम् आगन्तुं न दिनांकः………………. । कृपया एकदिनस्य (21 नवंबर, 2016 दिनांकस्य) अवकाशम् दत्त्वा अनुगृहीतं कुर्वन्तु भवन्तः।

दिनांकः……………….

भवताम् प्रियः ……………….
प्रमोदकुमारः
अनुक्रमाङ्कः 5
सप्तमी कक्षा।

,मञ्जूषा

21 नवंबर, 2016 शिष्यः पारयामि अग्रजस्य महोदयाः

CBSE Class 7 Sanskrit रचना पत्र-लेखनम्

प्रश्न: 3.
विद्यालयपरिवर्तनाय विद्यालयत्यागस्य प्रार्थनापत्रम्

श्रीमन्तः प्राचार्यमहोदयः,
केन्द्रीयः विद्यालयः
कुरुक्षेत्रम्।
परमादरणीयाः………………

……………… सेवायाम् इदं निवेदनम् अस्ति ………………  मम पितुः स्थानान्तरणं जातम्। अतः मया अपि तत्रैव गत्वा ………………  अनिवार्यम् वर्तते। पितरौ ………………  मया अत्र एकाकिना अवस्थानं न शक्यते। अत: मां विद्यालयान्तरणं प्रमाणपत्रं प्रदापयन्तु ……………… , इति प्रार्थये।

दिनांक : 20 अगस्त, 2016

भवदीयः शिष्यः
राजकुमारः
अनुक्रमाङ्कः 18
सप्तमी कक्षा।

मञ्जूषा

भवन्तः विना पठनम् यत् महोदयाः

CBSE Class 7 Sanskrit रचना पत्र-लेखनम्

प्रश्न: 4.
शुल्कक्षमार्थं प्रार्थनापत्रम्

श्रीमन्तः प्राचार्य महाभागाः,
केन्द्रीय विद्यालयः
इन्द्रप्रस्थम्।
…………,

सविनयं निवेद्यते यत् मम …………….. कार्यालये लिपिककार्यं करोति। तस्य ……………..परिवारस्य निर्वाहः अपि दुष्करः अस्ति। अतः मासिकशुल्कप्रदानं न सम्भवति। मम शिक्षायां बाधा न ……………. अतः मासिकशुल्कस्य प्रदानेन प्रदाय ……………. अनुग्रहं कुर्वन्तु तत्रभवन्तः श्रीमन्तः।
दिनांकः 12 जुलाई, 2016

भवदीयः शिष्यः
धर्मानन्दः
अनुक्रमाङ्कः 12
सप्तमी कक्षा।

मञ्जूषा

महोदयाः मुक्तिम् भवेत् वेतनेन पिता

CBSE Class 7 Sanskrit रचना पत्र-लेखनम्

प्रश्न: 5.
मित्राय वर्धापनपत्रम्

935, सेक्टर-13,
अर्बन इस्टेट, कुरुक्षेत्रम्
दिनांक: 28 अगस्त, 2016

प्रिय मित्र ………………………… ,
सप्रेम नमो नमः।
अद्यैव मया शुभा ……………………….. प्राप्ता यत् भवान् न केवलम् उत्तीर्णः जातः, अपितु ……………………….. स्थानं लब्धवान्। अस्मिन् प्रसन्नतायाः अवसरे निजपक्षतः, मम मातृ-पितृ-पक्षतः अपि कोटिशः वर्धापनानि स्वीकरोतु भवान्। शीघ्रं मेलनं ………………………..

भवदीयं मित्रम्
आनन्दप्रकाशः

संङ्केतः
प्रति-श्री धर्मानन्दः
छात्रावासः
गीता निकेतनम्, नव दिल्ली।

मञ्जूषा

धर्मानन्द प्रतीक्षे सूचना प्रथम परीक्षायाम्

उत्तराणि
1. निवेदनम्, ज्वरेण, दिनद्वयस्य, दिनाङ्कः, भवताम्।
2. महोदयाः, अग्रजस्य, पारयामि, 20.11.2016, शिष्यः।
3. महोदयाः, यत्, पठनम्, विना, भवन्तः।
4. महोदयाः, पिता, वेतनेन, भवेत्, मुक्तिम्।
5. धर्मानन्द, सूचना, परीक्षायाम्, प्रथम, प्रतीक्षे।

CBSE Class 7 Sanskrit रचना पत्र-लेखनम्

अभ्यासः

प्रश्न: 6.
मित्राय विवाहप्रसङ्गे निमन्त्रणपत्रम्

निज-सङ्केतः
नगरम्
दिनांक: 10 दिसम्बर, 2016

प्रियमित्र राकेश,
अत्र कुशलं………………….. । भवान् इदं …………………..अतीव प्रसन्नो भविष्यति यत् मम ……………….. विवाहः ………………..जातः। आगामिनि मासे प्रथम दिनाङ्के एव ……………….. भविष्यति। अस्मिन् अवसरे भवान् द्विदिनपूर्वम् एव आगच्छतु।

भवदीयं स्नेहाङ्कितम्
रामकुमारः

पत्र-सङ्केतः

मञ्जूषा

तत्रास्तु विज्ञाय भ्रातुः स्थिरः । माङ्गलिककार्यम् ।

CBSE Class 7 Sanskrit रचना पत्र-लेखनम्

प्रश्न: 7.
धनप्रेषणार्थं पत्रं पुत्रस्य पितरं प्रति

छात्रावासः,
भिवानीतः।
दिनांक : 27 नवंबर, 2016

………………… पितृमहोदयाः,
सादरं प्रणमामि।
मम ………………… अग्रिमे मासे भविष्यति। अहं प्रथम स्थानं ग्रहीतुं यथाशक्ति प्रयत्नं करोमि। कानिचित् ………………… क्रेतुं धनस्य ……………….. वर्तते। अतो भवन्तं प्रार्थये यत् शतं रूप्यकाणि शीघ्रं प्रेषणीयानि। मातृभ्यो मम ………………… निवेदनीयाः।

भवदीयः पुत्रः,
ललितः।

सेवायाम्
श्री रामनारायणः शास्त्री
240, देवनगरम्, रोहतकम्

मञ्जूषा

प्रणामाः आवश्यकता परीक्षा पुस्तकानि पूज्याः

CBSE Class 7 Sanskrit रचना पत्र-लेखनम्

प्रश्न: 8.
पितुः निधनम् अधिकृत्य मित्राय शोकसंवेदनम्

27, लक्ष्मीनगरम्,
गुरुग्रामतः।
दिनांक : 16 अक्टुबर, 2016

प्रिय ……………………,
नमस्ते।
…………………… पत्रं प्राप्तम्। पितृनिधनविषयकं वृत्तं ज्ञात्वा समग्र एव …………………… शोकसागरे निमग्नः जातः। पितृचरणाः मयि …………………… स्निह्यन्ति स्म। ईश्वरस्य विधानम् एतादृशम् एव। किं क्रियताम्? परमात्मा दिवङ्गताय …………………… यच्छेत्। मातृ-चरणेषु प्रणामाः निवेदनीयाः।

भवदीयं मित्रम्,
राकेशः।

सेवायाम्
363, आनन्दनगरम्
कानपुरम्

मञ्जूषा

शान्तिम् पुत्रवत् सुहृद् परिवारः, भवदीयम्

CBSE Class 7 Sanskrit रचना पत्र-लेखनम्

प्रश्न: 9.
पुस्तकप्रेषणाय प्रकाशकं प्रति पत्रम्

द्रोण छात्रावासः,
करनालतः।
दिनांक: 28 नवंबर, 2016

प्रबन्धक-महोदय,
लक्ष्मी-प्रकाशनम्,
नवदिल्ली।
श्रीमन्तः,

निवेदनम् अस्ति यत् अधोलिखितस्य …………………… महती …………………… वर्त्तते। …………………… प्रति वी.पी.पी. द्वारा अधोलिखितं पत्रसङ्केतम् अधिकृत्य शीघ्रं प्रेषणीया। समग्रम् एव …………………… अपि लेखनीयम्। समुचितं …………………… दातव्यम् अस्ति
रुचिरा सप्तमी श्रेणी

भवदीयः,
नरदेवः।
सप्तमी श्रेणी।

मञ्जूषा

विवरणम् कमीशनम् आवश्यकता पुस्तकस्य एका

CBSE Class 7 Sanskrit रचना पत्र-लेखनम्

प्रश्न: 10.
अर्थदण्डस्य क्षमार्थं प्रार्थनापत्रम्
सेवायाम्
प्राचार्य-महोदयः,
डी.ए.वी. विद्यालयः,
भिवानी। श्रीमन्तः,
…………………… अस्ति यद् अहम् सप्तम्या …………………… ‘ग’ वर्गे पठामि। ह्यः …………………… वार्षिकोत्सवःआसीत् …………………… अहं आक्रान्तः आसम्। अनेन कारणेन …………………… अहं समये न प्रेषितवान्। अतोऽहं पञ्चरूप्यकेणदण्डितः। अहं प्रार्थये यत् मम अर्थदण्डः क्षन्तव्यः।

आज्ञाकारी शिष्यः,
जयदेवः।
सप्तमीस्थः।
अनु. 32

दिनांक : 16 नवंबर, 2016
मञ्जूषा

प्रार्थनापत्रम् । विद्यालये । ज्वरेण निवेदनम् श्रेण्याम्

CBSE Class 7 Sanskrit रचना पत्र-लेखनम्

error: Content is protected !!