Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि

We are offering NCERT Solutions for Class 7 Sanskrit Grammar Book शब्द-रूपाणि Questions and Answers can be used by students as a reference during their preparation.

Sanskrit Vyakaran Class 7 Solutions शब्द-रूपाणि

(i) अजन्त-शब्दाः
अकारान्त, पुंल्लिङ्ग-शब्दः
Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि 21
राम, अश्व, शिव, नर आदि के रूप देव के समान चलते हैं। ऋ, र, ए, के परे न् को ण् हो जाता है। यहाँ भी रामेण, रामाणाम्, नरेण, नराणाम् रूप होते हैं। पदान्त न् को ण नहीं होता जैसे नरान्, रामान्, छात्रान् आदि।

Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि
Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि 22
शेष विभक्तियों के रूप ‘देव’ की भाँति ही होंगे। पत्र, पुस्तक आदि अकारान्त नपुंसकलिङ्ग शब्दों के रूप फल के समान चलते हैं। पत्र, मित्र के रूपों में बहुवचन में पत्राणि, मित्राणि रूप बनते हैं।
Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि 23
Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि 24
अम्बा, राधा आदि आकारान्त स्त्रीलिङ्ग शब्दों के रूप लता के समान चलते हैं। प्रिया की षष्ठी विभक्ति बहुवचन में प्रियाणाम् रूप बनता है।
Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि 25
समान शब्द-ऋषि, महर्षि, वाल्मीकि, कवि आदि। ऋषि शब्द का रूप तृतीया विभक्ति एकवचन तथा षष्ठी विभक्ति बहुवचन में क्रमशः ऋषिणा तथा ऋषीणाम् होता है। इसी प्रकार महर्षि शब्द का रूप तृतीया विभक्ति एकवचन तथा षष्ठी विभक्ति बहुवचन में क्रमशः महर्षिणा तथा महर्षीणाम् होता है।
Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि 26

Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि

Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि 7
Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि 8
Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि 9

Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि

अन्ये उकारान्ताः पुं. शब्दाः
रघु, गुरु के रूप साधु (उकारान्त पुंल्लिङ्ग) के समान बनते हैं, केवल तृतीया, एकवचन तथा षष्ठी बहुवचन में न के स्थान पर ण हो जाता है। जैसे-रघुणा, रघूणाम्, गुरुणा, गुरूणाम्।
Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि 10
Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि 11

Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि

(ii) व्यञ्जनान्त (हलन्त)-शब्दाः
Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि 12
Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि 13

(iii) सर्वनाम-शब्दाः
Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि 14
Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि 15

Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि
Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि 16
Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि 17
Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि 18
Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि 19

Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि 20

Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि

शब्दरूपों व सर्वनाम रूपों का प्रायोगिक ज्ञान

शब्दरूप-पितृ, कर्तृ, मति, गति, नदी, भगिनी, वारि तथा मधु।
सर्वनाम रूप-तत्, एतत् (तीनों लिङ्गों में) कर्ता में प्रथमा, कर्म में द्वितीया, करण (साधन) में तृतीया, सम्प्रदान (देने) में चतुर्थी,
अपादान (दूर करने, लेने) में पञ्चमी, सम्बन्ध में षष्ठी, अधिकरण (आधार) में सप्तमी का प्रयोग होता है। तत्, एतत् सर्वनाम पदों का विशेषण के रूप में प्रयोग होता है तथा वही विभक्ति इनके साथ लगती है जो विशेष्य के साथ लगती है। कर्ता की पहचान ‘ने’, कर्म की ‘को’, करण की ‘के द्वारा’, सम्प्रदान की ‘के लिए’ अपादान की ‘से’ सम्बन्ध की ‘का, के, की’ तथा अधिकरण की ‘में, पर’ से होती है।

1. पितृ के रूपों का प्रयोग
कर्ता – सः मम पिता अस्ति। मम पितरौ गृहं गच्छतः।
कर्म – ईश्वरम् पितरं जानीहि। सः पितरौ उपगच्छति।
करण – सा पित्रा साकं गच्छति। अहं पितृभ्यां सह गच्छामि।
सम्प्रदान – पित्रे भोजनम् आनय। त्वं पितृभ्यां भोजनं देहि।
अपादान – सः पितुः धर्मं शृणोति। आवां पितृभ्यां धनं प्राप्स्यावः।
सम्बन्ध – पितुः आज्ञा पालय। त्वं पित्रोः अनुज्ञां न प्राप्तवान्।
अधिकरण – मम पित्रोः विश्वासः अस्ति।
सम्बोधन – हे पितः, मम रक्षां कुरु। हे पितरौ, मम रक्षां कुरुतम्।

2. मति के रूपों का प्रयोग
प्रथमा – एषा मम मतिः अस्ति।
द्वितीया – अहं तव मतिं न जानामि।
तृतीया – मम मत्या स्वमतिं मेलय।
चतुर्थी – मातुः मत्यै सा पाकशालां गच्छति।
पञ्चमी – मातुः मत्याः मम मतिः भिन्ना अस्ति।
षष्ठी – तस्य मत्याः कः उपयोगः अस्ति?
सप्तमी – मम मत्यां सः मूर्खः अस्ति।
सम्बोधनम् – हे मते ! त्वं सदा मम सहाया असि।

3. नदी के रूपों का प्रयोग
प्रथमा – इयं गङ्गा नदी अस्ति।
द्वितीया – त्वं नदीं गत्वा स्नानं कुरु।
तृतीया – नद्या वातावरणं शीतलं भवति।
चतुर्थी – नद्यै अर्घ्यम् अर्पय।
पञ्चमी – नद्याः जलं लभन्ते जनाः।
षष्ठी – सरस्वत्याः नद्याः जलं मधुरम् अस्ति।
सप्तमी – अहं नद्यां स्नानं करिष्यामि।
सम्बोधन – हे नदि ! त्वं पवित्रा असि।

4. वारि के रूपों का प्रयोग
प्रथमा – इदं वारि मधुरम् अस्ति।
द्वितीया – सः स्वादु वारि पिबति।
तृतीया – सः वारिणा ओषधं स्वीकरोति।
चतुर्थी – सः वारिणे मम गृहम् आगतः।
पञ्चमी – अहं वारिणः मलं परिहरामि।
षष्ठी – वारिणः गुणान् वर्णय।
सप्तमी – वारिणि बहूनि तत्त्वानि सन्ति।
सम्बोधन – हे वारे ! त्वमेव संसारस्य जीवनम् असि।

Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि

5. मधु के रूपों का प्रयोग
प्रथमा – इदं शुद्धं मधु अस्ति।
द्वितीया – त्वं शुद्धं मधु आनय।
तृतीया – सः मधुना ओषधं सेवते।
चतुर्थी – सः मधुने मित्रं प्रार्थयति।
पञ्चमी – त्वं मधुनः मलं वारय।
षष्ठी – अहं मधुनः गुणान् जानामि।
सप्तमी – मम मधुनि शुद्धता नास्ति।
सम्बोधन – हे मधो, त्वं सर्वगुणसम्पन्नम् असि।

6. तत् (पुं०) के रूपों का प्रयोग
प्रथमा – सः मम भ्राता अस्ति।
द्वितीया – अहं तं जानामि।
तृतीया – अहं तया सह गच्छामि।
चतुर्थी – अहं तस्मै पुस्तकं ददामि।
पञ्चमी – अहं तस्मात् पाठं पठामि।
षष्ठी – अहं तस्य गृहं गच्छामि।
सप्तमी – अहं तस्मिन् विश्वसिमि।

7. तत् (स्त्री०) के रूपों का प्रयोग
प्रथमा – सा मम भगिनी अस्ति।
द्वितीया – अहं तां पश्यामि।
तृतीया – अहं तया सह उपविशामि।
चतुर्थी – अहं तस्यै फलम् आनयामि।
पञ्चमी – अहं तस्याः फलम् स्वीकरोमि।
षष्ठी – अहं तस्याः गृहं गच्छामि।
सप्तमी – अहं तस्यां स्नेहं करोमि।

8. तत् (नपुं०) के रूपों का प्रयोग
प्रथमा – तत् मम गृहम् अस्ति।
द्वितीया – अहं तत् गृहं गच्छामि।
तृतीया – अहं तेन सर्प मारयामि।
चतुर्थी – अहं तस्मै मित्राय पत्रं लिखामि।
पञ्चमी – अहं तस्मात् मार्गात् आगच्छामि।
षष्ठी – अहं तस्य गृहस्य अन्तः प्रविशामि।
सप्तमी – अहं तस्मिन् गहे तिष्ठामि।

9. एतत् (पुं०) के रूपों का प्रयोग
‘प्रथमा – एषः वृक्षः अस्ति।
द्वितीया – अहम् एतम् वृक्षं वारंवारं पश्यामि।
तृतीया – सः एतेन वृक्षेण शुद्धं वायुं प्राप्नोति।
चतुर्थी – सः एतस्मै वृक्षाय जलं ददाति।
पञ्चमी – सः एतस्मात् वृक्षात् पतति।
षष्ठी – सः एतस्य वृक्षस्य पत्राणि पश्यति।
सप्तमी – सः एतस्मिन् वृक्षे तिष्ठति।

Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि

10. एतत् (स्त्री०) के रूपों का प्रयोग
प्रथमा – एषा रम्या लता अस्ति।
द्वितीया – एतां लतां पश्य।
तृतीया – एतया लतया वृक्षः शोभते।
चतुर्थी – एतस्यै लतायै सः उद्यानम् गतवान्।
पञ्चमी – एतस्याः लतायाः पुष्पाणि पतन्ति।
षष्ठी – एतस्याः लतायाः सौन्दर्यं पश्य।
सप्तमी – एतस्यां लतायां बहूनि पुष्पाणि सन्ति।

11. एतत् (नपुं०) के रूपों का प्रयोग
प्रथमा – एतत् मम पुस्तकम् अस्ति।
द्वितीया – अहम् एतत् पुस्तकं पठामि।
तृतीया – अहम् एतेन पुस्तकेन आनन्दं प्राप्नोमि।
चतुर्थी – अहम् एतस्मै पुस्तकाय आपणं गच्छामि।
पञ्चमी – अहम् एतस्मात् पुस्तकात् किञ्चित् लिखामि।
षष्ठी – अहम् एतस्य पुस्तकस्य मूल्यं पृच्छामि।
सप्तमी – अहम् एतस्मिन् पुस्तके किं लिखितम् इति न जानामि।

अभ्यासः

प्रश्न 1.
अधोलिखितेषु वाक्येषु रिक्तस्थानानि कोष्ठकगत शब्देभ्यः उचितां विभक्तिं संयोज्य तत्पदैः पूरयत
(i) जीवाः ….. जीवन्ति। (वारि)
(ii) पात्रे रक्षितं ……. पश्य। (मधु)
(iii) वयं …….. सह गमिष्यामः। (भगिनी)
(iv) ……. मार्गः कुटिलः वर्तते। (नदी)
(v) ……. पत्रं लिख। (पितृ)
(vi) तस्य विश्वासः जगतः …. वर्तते। (कर्तृ)
(vii) मम …… सः विद्वान् अस्ति। (मति)
(viii) सा …… शिथिला अस्ति। (गति)
(ix) वृक्षात् …….. पत्राणि पतन्ति। (एतत्)
(x) …… वृक्षात् पत्राणि न पतन्ति। (तत्)
(xi) …….. देव्याः मुखं सुन्दरम् अस्ति। (तत्)
(xii) …….. लतायाः मूलं भग्नम् अस्ति। (एतत्)
(xiii) …….. वस्तु मह्यं न रोचते। (एतत्)
(xiv) ……. आभूषणं तस्मै देहि। (तत्)
(xv) …. पिता किं करोति? (तत्, पुंल्ल्ङ्गि )
(xvi) अहं ……..न जानामि। (तत्, पुंल्ल्ङ्गि )
(xvii) त्वं ……. सख्या सह गच्छ। (तत्)
(xviii) त्वं …….. मित्रेण सह गच्छ। (तत्)
(xix) अहं …….. भोजनं ददामि। (तत्, स्त्रीलिङ्ग)
(xx) अहं …… फलानि आनयामि। (तत्, पुल्लिङ्ग)
उत्तर:
(i) वारिणा
(ii) मधु
(iii) भगिन्या
(iv) नद्याः
(v) पितरम्
(vi) कर्तरि
(vii) मतौ
(viii) गत्या
(ix) एतानि
(x) तस्मात्
(xi) तस्याः
(xii) एतस्याः

Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि

(xiii) एतत्
(xiv) तत्
(xv) तस्य
(xvi) तम्
(xvii) तस्याः /तया
(xviii) तेन ।
(xix) तस्यै
(xx) तस्मै।

बहुविकल्पीयप्रश्नाः

प्रश्न 1.
‘भवतः पितुः नाम किम्?’ अस्मिन् वाक्ये रेखांकित पदे का विभक्तिः?
(क) प्रथमा
(ख) षष्ठी
(ग) पञ्चमी
(घ) चतुर्थी
उत्तर:
(ख) षष्ठी

प्रश्न 2.
अधोलिखितवाक्यानाम् रिक्तस्थानानि उचितपदं अवचित्य पूरयत

(i) सरिता …….. सह गमिष्यति। (भगिनी)
(क) भगिन्या
(ख) भगिनी
(ग) भगिन्यै
(घ) भगिन्याः
उत्तर:
(क) भगिन्या

(ii) वृहस्पतिः ……… गुरुः अस्ति। (देव)
(क) देवे
(ख) देवः
(ग) देवानाम्
(घ) देवेन
उत्तर:
(ग) देवानाम्

Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि

(iii) सुनीलः ………. विचार्य एव कार्यं करोति। (मनस्)
(क) मनसः
(ख) मनः
(ग) मनसे
(घ) मनसि
उत्तर:
(घ) मनसि

(iv) श्रीरामस्य तिस्रः ……….. आसन्। (मातृ)
(क) मातरम्
(ख) माताः
(ग) मातरः
(घ) मातारौ
उत्तर:
(ग) मातरः

(v) अतुलः ………….. यानं चालयति। (तीव्रगति)
(क) तीव्रगत्या
(ख) तीव्रगतिः
(ग) तीव्रगतिं
(घ) तीव्रगत्याः
उत्तर:
(क) तीव्रगत्या

प्रश्न 3.
……….. देशे अनेके: धर्माः सन्ति। (अस्मद् / अस्माकं) अशुद्धं पदं तिर्यरेखया अङ्कयत।
उत्तर:
अस्मद्

प्रश्न 4.
अनेन (महापुरुषेण / महापुरुषं) सह वार्ता कुरु। शुद्धपदं (✓) चिह्नन प्रदर्शयत।
उत्तर:
महापुरुषेण

प्रश्न 5.
मम मित्रः भीमः अस्ति। (रेखांकितपदं शुद्धं कुरुत)
(क) मित्रा
(ख) मित्रे
(ग) मित्रं
(घ) मित्राणि
उत्तर:
(ग) मित्रं

Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि

प्रश्न 6.
रेखांकितपदानाम् स्थाने सर्वनामपदस्य उचितरूपेण रिक्तपूर्तिः क्रियन्ताम्।
(i) कालिदासेन त्रीणि नाटकानि रचितानि।
(क) सः
(ख) सा
(ग) तया
(घ) तेन
उत्तर:
(घ) तेन

(ii) कमलिनी पुत्राय पुष्पाणि यच्छति।
(क) कस्मै
(ख) कस्यै
(ग) कस्य
(घ) कस्याः
उत्तर:
(क) कस्मै

प्रश्न 7.
पर्वतानाम् शिखरेषु सैनिकाः तिष्ठन्ति। (रेखांकितपदे का विभक्तिः)
(क) सप्तमी
(ख) षष्ठी
(ग) द्वितीया
(घ) चतुर्थी
उत्तर:
(ख) षष्ठी

Class 7 Sanskrit Grammar Book Solutions शब्द-रूपाणि

error: Content is protected !!