Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम्

We are offering NCERT Solutions for Class 7 Sanskrit Grammar Book सन्धि-प्रकरणम् Questions and Answers can be used by students as a reference during their preparation.

Sanskrit Vyakaran Class 7 Solutions सन्धि-प्रकरणम्

दो वर्णों का मेल होने पर जो परिवर्तन होता है, उसे सन्धि कहते हैं।
सन्धि के तीन भेद हैं-स्वरसन्धि, व्यंजनसन्धि और विसर्गसन्धि।
स्वरसन्धि-दो स्वरों का मेल होने पर जो परिवर्तन होता है, उसे स्वरसन्धि कहते हैं। इसके प्रमुख भेद ये हैं

1. दीर्घसन्धिः

अ + अ = आ
उदाहरणानि-
(1) राम + अयनम् = रामायणम्
(2) शब्द + अर्थों = शब्दार्थों
(3) नर + अधमः = नराधमः
(4) पुरुष + अर्थः = पुरुषार्थः
(5) कृष्ण + अर्जुनौ = कृष्णार्जुनौ

Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम्

अ + आ = आ
उदाहरणानि-
(1) राम + आज्ञा = रामाज्ञा
(2) धर्म + आस्था = धर्मास्था
(3) धन + आदेशः = धनादेशः
(4) परम + आचार्यः = परमाचार्यः
(5) वर्ष + आगमः = वर्षागमः

आ + अ = आ
उदाहरणानि-
(1) वर्षा + अन्तः = वर्षान्तः
(2) रमा + अङ्गानि = रमाङ्गानि
(3) कृपा + अस्ति = कृपास्ति
(4) दया + अर्थी = दयार्थी
(5) लता + अपि = लतापि

आ + आ = आ उदाहरणानि-
(1) सुधा + आकरः = सुधाकरः
(2) महा + आशयः = महाशयः
(3) दया + आनन्दः = दयानन्दः
(4) प्रिया + आदेशः = प्रियादेशः
(5) सुरा + आलयः = सुरालयः

Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम् 1

Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम्

Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम् 2

Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम् 3

Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम्

Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम् 4
Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम् 5

6. पूर्वरूपसन्धिः
पदान्त ए + अ = ए + 0(5) = ए ड
उदाहरणम्-
हरे + अव = हरेऽव

7. पररूपसन्धिः
अकारान्त उपसर्ग (प्र, उप, अव) + ए/ओ = 0 + ए/ओ = ए/ओ
उप + ओषति = उपोषति
अव + ओषति = अवोषति

Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम्

8. परसवर्णसन्धिः
यदि अनुस्वार से परे वर्गीय वर्ण (क् से लेकर म् तक) हो तो अनुस्वार के स्थान पर उस वर्गीय वर्ण का पाँचवाँ वर्ण होता है
अं + कितः (कवर्गीयः) = अङ्कितः।
चं + चलः (चवर्गीयः) = चञ्चलः।
घं + टा (टवर्गीयः) = घण्टा।
दं + तः (तवर्गीयः) = दन्तः
चं + पकः (पवर्गीयः) = चम्पकः।

9. अनुस्वारसन्धिः
यदि पदान्त में स्थित मकार के बाद कोई व्यञ्जन वर्ण हो तो मकार के स्थान पर अनुस्वार होता है
ग्रामम् गच्छति = ग्रामं गच्छति।
नगरम् याति = नगरं याति।
पाठम् पठति = पाठं पठति।
अजाम् नयति = अजां नयति।

Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम्

10. विसर्गसन्धिः
यदि विसर्ग के पश्चात् त्, थ् या स् अक्षर हो तो विसर्ग के स्थान पर ‘स्’ होता है
कृष्णः + तदा = कृष्णस्तदा।
राम: + तत्र = रामस्तत्र

यदि विसर्ग के पश्चात् ट्, ठ् या ष् अक्षर हो तो विसर्ग के स्थान पर ‘ए’ होता है
धनु: + टङ्कारः = धनुष्टङ्कारः।

यदि विसर्ग के पश्चात् च्, छ् या श् अक्षर हो तो विसर्ग के स्थान पर ‘श्’ होता है
बालः + चलति = बालश्चलति।

Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम् 6
Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम् 8

अभ्यासः

प्रश्न 1.
सन्धिविच्छेद करें
(i) गजेन्द्रः शनैः गच्छति।
(ii) गणेशः श्रम करोति।
(iii) गुर्वादेशः पालनीयः।
(iv) इदं मम भवनम् अस्ति।
(v) गायकः गायति।
उत्तर:
(i) गज + इन्द्रः शनैः गच्छति।
(ii) गण + ईशः श्रमं करोति।
(iii) गुरु + आदेशः पालनीयः।
(iv) इदं मम भो + अनम् अस्ति।
(v) गै + अकः गायति

Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम्

प्रश्न 2.
सन्धि करें
(i) अद्य विद्या + आलये अवकाशः अस्ति।
(ii) राका + ईशः पठति।
(iii) एषा मातृ + आज्ञा अस्ति।
(iv) पो + अनः चलति।
(v) विद्या + अर्थी पठति।
उत्तर:
(i) अद्य विद्यालये अवकाशः अस्ति।
(ii) राकेशः पठति।
(iii) एषा मात्राज्ञा अस्ति।
(iv)पवनः चलति
(v) विद्यार्थी पठति।

प्रश्न 3.
Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम्
उत्तर:
(i) उत्साहः
(ii) कृतीन्द्रः
(iii) साधूत्सवः
(iv) सुर
(v) देव + ऋषिः
(vi) अभि
(vii) पावकः
(viii) नै
(ix) सूर्योदयः
(x) पद
(xi) दनम्
(xii) अं
(xiii) गाम्
(xiv) तरति

Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम्

प्रश्न 4.
सन्धिं कुरुत
(i) धर्म + अन्धः = ………………
(ii) ईश्वर + इच्छा = ………………
(iii) विना + अपि = ………………
(iv) यदि + आगच्छति = ………………
(v) मधु + अरिः = ………………
(vi) सं + चयः = ………………
(vii) नदीम् + तरति = ………………
(viii) बालः + चलति = ………………
(ix) ततः + छागः = ………………
उत्तर:
(i) धर्मान्धः
(ii) ईश्वरेच्छा
(iii) विनापि
(iv) यद्यागच्छति
(v) मध्वरिः
(vi) सञ्चयः
(vii) नदी तरति
(viii) बालश्चरति
(ix) ततश्छागः

प्रश्न 5.
सन्धिच्छेदं कुरुत
(i) रवये = ………
(ii) तथैक्यम् = . …
(iii) साध्विति
(iv) यथोचितम् = …..
(v) ज्ञानोदयः =
(vi) सङ्गच्छध्वम् = ……..
(vii) अयम्भावः = ……….
(viii) देवस्तत्र = ………
(ix) बालश्छात्रः = …….
उत्तर:
(i) रवि + ए
(ii) तथा + ऐक्यम्
(iii) साधु + इति
(iv) यथा + उचितम्
(v) ज्ञान + उदयः
(vi) सम् + गच्छध्वम्
(vii) अयं + भावः
(viii) देवः + तत्र
(ix) बालः + छात्रः

Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम्

प्रश्न 6.
वाक्येषु सन्धिं/सन्धिच्छेदं कुरुत
(i) पदस्य + अन्ते किम् अस्ति ?
(ii) मम + इच्छा न अस्ति।
(iii) अयं भावः न + आसीत्।
(iv) सः खलु + अयमेव अस्ति।
(v) त्वं न + आस्तिकः असि।
(vi) स: गां + नयति।
(vii) बालः + तत्र क्रीडति।
(viii) ततश्छात्रः पठितुम् आरभत।
उत्तर:
(i) पदस्यान्ते किम् अस्ति?
(ii) ममेच्छा न अस्ति।
(iii) अयं भावः नासीत्।
(iv) सः खल्वयमेव अस्ति।
(v) त्वं नास्तिकः असि।
(vii) बालस्तत्र क्रीडति।
(vi) सः गाम् + नयति।
(viii) ततः + छात्रः पठितुम् आरभत।

बहुविकल्पीयप्रश्नाः

अधोलिखितवाक्येषु रेखाकितपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा उचितपदं (/) इति चिन्हनेन अङ्कयत्

प्रश्न 1.
पूर्ण + इन्दुः आकाशे दीव्यति।
(क) पूर्णेन्दुः
(ख) पूर्णेन्दुः
(ग) पूर्णिन्दुः
(घ) पूर्णइन्दुः
उत्तर:
(क) पूर्णेन्दुः

Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम्

प्रश्न 2.
गम् + गा पवित्रतमा नदी अस्ति।
(क) गङ्गा
(ख) गम्गा
(ग) गमगा
(घ) गगा
उत्तर:
(क) गङ्गा

प्रश्न 3.
सूर्योदये सर्वत्र प्रकाशः भवति।।
क) सूर्य + ऊदये
(ख) सूर्य + उदये ।
(ग) सूर्यो + दये
(घ) सूर्या + उदये
उत्तर:
(ख) सूर्य + उदये ।

प्रश्न 4.
गुरु + उपदेशाः हितं कुर्वन्ति।
(क) गुरूपदेशाः
(ख) गुरुपदेश
(ग) गुरुउपदेशाः
(घ) गुरोपदेशाः
उत्तर:
(क) गुरूपदेशाः

प्रश्न 5.
पितृ + आज्ञा सर्वदा पालनीया।
(क) पितृज्ञा
(ख) पित्राज्ञा
(ग) पितृाज्ञा
(घ) पितृज्ञा
उत्तर:
(ख) पित्राज्ञा

प्रश्न 6.
नारदः देव + ऋषिः अस्ति।
(क) देवार्षिः
(ख) देवऋषिः
(ग) देवाषिः
(घ) देवर्षिः
उत्तर:
(घ) देवर्षिः

Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम्

प्रश्न 7.
सरोवरे बालः + तरति
(क) बालतरति
(ख) बालश्तरति
(ग) बालस्तरति
(घ) बालच्तरति
उत्तर:
(ग) बालस्तरति

प्रश्न 8.
विद्या सं + चयात् नश्यति।
(क) सञ्चयात्
(ख) सचयात्
(ग) सम्चयात्
(घ) सन्चयात्
उत्तर:
(क) सञ्चयात्

प्रश्न 9.
नीलमः एतत् + श्रुत्वा प्रसीदति।
(क) एतच्छ्रत्वा
(ख) एतच्छ्रुत्वा
(ग) एचच्श्रुत्वा
(घ) एतत्श्रुत्वा
उत्तर:
(क) एतच्छ्रत्वा

प्रश्न 10.
तौ + उभौ गायकौ स्तः।
(क) तावुभौ
(ख). तावूभौ
(ग) तावौभौ
(घ) तावउभौ
उत्तर:
(क) तावुभौ

Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम्

प्रश्न 11.
अभिषेकः छात्राणाम् नायकः अस्ति।
(क) नै + अकः
(ख) नाय + अकः
(ग) ने + अक
(घ) नै + याकः
उत्तर:
(क) नै + अकः

प्रश्न 12.
ईश + इच्छा बलवती।
(क) ईशीच्छा
(ख) ईशेच्छा
(ग) ईशिच्छा
(घ) ईशैच्छा उत्तराणि
उत्तर:
(ख) ईशेच्छा

Class 7 Sanskrit Grammar Book Solutions सन्धि-प्रकरणम्

error: Content is protected !!