Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि

We are offering NCERT Solutions for Class 7 Sanskrit Grammar Book संख्यावाचक-विशेषणपदानि Questions and Answers can be used by students as a reference during their preparation.

Sanskrit Vyakaran Class 7 Solutions संख्यावाचक-विशेषणपदानि

षष्ठ कक्षा के पाठ्यक्रमानुसार 1-20 तक संख्यावाची विशेषण पद

(क) एक से दस तक सभी विभक्तियों के रूप
पुंल्लिङ्ग, स्त्रीलिङ्ग तथा नपुंसकलिङ्ग में एक से चार तक पृथक्-पृथक् रूप होते हैं। एक के
रूप एकवचन में, द्वि के द्विवचन में तथा त्रि, चतुर् आदि के रूप बहुवचन में होते हैं।
Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि 1

Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि

Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि 2
Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि 3

Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि

(ख) ग्यारह से बीस तक संख्यावाचक शब्द
प्रथमा
11. एकादश
12. द्वादश
13. त्रयोदश
14. चतुर्दश
15. पञ्चदश
16. षोडश
17 सप्तदश
18 अष्टादश
19 नवदश
एकोनविंशतिः
20 विंशतिः

एकादश से नवदश तक पुं०, स्त्री०, नपुं० के रूपों में भेद नहीं है। एकोनविंशतिः, विंशतिः रूप मात्र स्त्रीलिङ्ग एकवचन में होते हैं चाहे विशेष्य पद किसी भी लिङ्ग में क्यों न हो। विंशति के रूप मति के समान होंगे।

Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि

(ग) सप्तम कक्षा के पाठ्यक्रमानुसार 21 से 50 तक संख्यावाचक विशेषण पद 21 एकविंशतिः
Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि 4

तृतीयः पुत्रः प्रथमा पुत्री = पहली बेटी द्वितीया पुत्री

प्रयोगः
1. मैं तीसरी कक्षा का छात्र हूँ। अहं तृतीयायाः कक्षायाः छात्रः अस्मि।
2. तुम दूसरे स्थान पर बैठो। त्वं द्वितीये स्थाने उपविश।
3. हम पहले घर में रहेंगे। वयं प्रथमे गृहे स्थास्यामः।
4. चन्द्रोदय चौथी तिथि का है। चन्द्रोदयः चतुर्थ्याः तिथ्याः अस्ति।
5. शिक्षक दसवीं कक्षा से बाहर आया। शिक्षकः दशम्याः कक्षायाः बहिर् आगतः।
6. नौवीं बेल पर फूल है। नवम्यां लतायां पुष्पम् अस्ति।
7. वह पाँचवें पृष्ठ पर लिखता है। सः पञ्चमे पृष्ठे लिखति।
8. छठे घर में राहु है। षष्ठे गृहे राहुः अस्ति।
9. सातवाँ फल मीठा है। सप्तमम् फलं मधुरम् अस्ति।
10. आठवाँ पुत्र योग्य होगा। अष्टमः पुत्रः योग्यः भविष्यति।

Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि

अभ्यासः
कोष्ठक के आधार पर रिक्त स्थानों में समुचित पद भरें

1. एषः मम . पुत्रः अस्ति। (अष्टम)
2. ……. बालकस्य किं नाम अस्ति ? (द्वितीय)
3. अहं …. छात्रेण सह गमिष्यामि। (तृतीय)
4. ……. याचकाय अपि फलं देहि। (चतुर्थ)
5. …. छात्रात् पुस्तकं स्वीकरोतु। (पञ्चम)
6. त्वं ….. कक्षायां पठसि। (षष्ठी)
7. ……. पत्रम् आनय। (सप्तम)
8. एषा तस्य …. कन्या अस्ति। (अष्टमी)
9. अद्य … दिवसः अस्ति। (नवम)
10. सः ….. वर्गे पठति। (दशम)
उत्तर:
1. अष्टमः
2. द्वितीयस्य
3. तृतीयेन
4. चतुर्थाय
5. पञ्चमात्
6. षष्ठ्याम्
7. सप्तमम्
8. अष्टमी
9. नवमः
10. दशमे।

बहुविकल्पीयप्रश्नाः

अधोलिखितवाक्येषु रिक्तस्थानानि उचितपदैः पूरयत

प्रश्न 1.
ग्राम प्रति ………… महिलाः अगच्छन्।
(क) तित्र
(ख) तिस्रः
(ग) त्रीणि
(घ) त्रयः
उत्तर:
(ख) तिस्रः

Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि

प्रश्न 2.
अनुजा ……….. कक्षायाम् पठति।
(क) एकस्य
(ख) एकस्मिन्
(ग) एकस्याम्
(घ) एकस्याः
उत्तर:
(ग) एकस्याम्

प्रश्न 3.
अस्माकं विद्यालये ………. (100) अध्यापकाः पाठयन्ति।
(क) शताः
(ख) शतं
(ग) शतः
(घ) शतानि
उत्तर:
(ख) शतं

प्रश्न 4.
……… बालकस्य अभिधानं आयुषः अस्ति।
(क) तृतीयः
(ख) तृतीयेन
(ग) तृतीयस्य
(घ) तृतीयाय
उत्तर:
(ग) तृतीयस्य

प्रश्न 5.
विकासः ………….. कक्षायाः बहिः क्रीडति।
(क) दशम्याः
(ख) दशम्
(ग) दशः
(घ) दशात्
उत्तर:
(क) दशम्याः

प्रश्न 6.
(सप्त / सप्ताः) ऋषयः आश्रमे अवसन्। (अशुद्धपदं तिर्यकरेखया अकयत्)
उत्तर:
सप्ताः

प्रश्न 7.
मालाकाराः (चतस्रः / चत्वारः) मालाः रचयन्ति। (शुद्धपदं (1) इति चिह्नन अङ्कयत्)
उत्तर:
चतस्त्रः

Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि

प्रश्न 8.
अष्टादश पुराणाः सन्ति। इति वाक्यं शुद्ध अशुद्धं वा।
उत्तर:
शुद्ध

प्रश्न 9.
………. वाटिकायाम् कन्याः आनन्देन खेलन्ति।
(क) एकस्मिन्
(ख) एकस्य
(ग) एकस्यां
(घ) एकस्याः
उत्तर:
(ग) एकस्यां

प्रश्न 10.
………. छात्रेषु अनुव्रतः श्रेष्ठः अस्ति। (रिक्तस्थानं पूरयत)
(क) अष्टसु
(ख) अष्टषु
(ग) अष्टासु
(घ) अष्ट
उत्तर:
(क) अष्टसु

प्रश्न 11.
शिल्पी ………… मुनिभ्यः वस्त्राणि दास्यति।
(क) सप्तभ्याः
(ख) सप्तः
(ग) सप्ताः
(घ) सप्तभ्यः
उत्तर:
(घ) सप्तभ्यः

प्रश्न 12.
शिखरः ….. (4)………. पुत्राणाम् बुद्धिमान् अस्ति।
(क) चतुर्
(ख) चतुर्णाम्
(ग) चतसृणाम्
(घ) चत्वारः
उत्तर:
(ख) चतुर्णाम्

Class 7 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि

error: Content is protected !!