धातुरूप-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 8 Sanskrit Grammar धातुरूप-प्रकरणम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the धातुरूप-प्रकरणम् Class 8 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these धातुरूप-प्रकरणम् objective questions.

MCQ Questions for Class 8 Sanskrit Grammar धातुरूप-प्रकरणम् with Answers

रेखाङ्कितपदे रिक्तस्थाने किं पदं भविष्यति?

Question 1.
‘सेव्’ धातु लट्लकारे प्रथमपुरुषे एकवचने किं रूप भविष्यति?
(क) सेवेते
(ख) सेवते
(ग) सेवन्ते
(घ) सेवे

Answer

Answer: (ख) सेवते


Question 2.
लट्लकारे ‘भू’ धातोः उत्तमपुरुषे द्विवचने ……………… रूपं अस्ति।।
(क) भवति
(ख) भवन्ति।
(ग) भवतः
(घ) भवावः

Answer

Answer: (घ) भवावः


Question 3.
निम्नलिखितपदे कः लकारः अस्ति?
पास्यतः
(क) लट्लकारः
(ख) लोट्लकारः
(ग) लङ्लकारः
(घ) लृट्लकारः

Answer

Answer: (घ) लृट्लकारः


Question 4.
निम्नलिखितपदे कः पुरुषः?
आस्तम्
(क) उत्तमपुरुष
(ख) मध्यमपुरुष
(ग) प्रथमपुरुष
(घ) कुपुरुष

Answer

Answer: (ख) मध्यमपुरुष


Question 5.
लट्लकारस्य क्रियापदेन रिक्तपूर्तिः क्रियन्ताम्
भवान् विद्यालयं कदा ………….. ?
(क) गच्छसि
(ख) गच्छति
(ग) गच्छन्ति
(घ) गच्छामि

Answer

Answer: (ख) गच्छति


Question 6.
लङ्लकारस्य पदेन रिक्तपूर्तिः क्रियन्ताम्
वने मुनयः ……………।
(क) वसन्ति
(ख) अवसन्
(ग) अवसत्
(घ) वसन्तु

Answer

Answer: (ख) अवसन्


Question 7.
अधोलिखितवाक्ये लुट्लकारस्य रूपेण रिक्तस्थानं पूरयत
सर्वे जनाः श्वः मुम्बईनगरं …………….. ।
(क) गमिष्यथ
(ख) गमिष्यति
(ग) गमिष्यन्ति
(घ) गमिष्यसि

Answer

Answer: (ग) गमिष्यन्ति


Question 8.
लट्लकारस्य रूपेण रिक्तपूर्तिः क्रियन्ताम्।
सरोवरेषु नीलानि उत्पलानि ………….. ।
(क) अविकसन्
(ख) अविकसत्
(ग) विकसन्ति
(घ) विकसति

Answer

Answer: (ग) विकसन्ति


Question 9.
‘कृ’ धातोः लङ्लकारे मध्यमपुरुषे बहुवचने किं रूप?
(क) अकुरुत
(ख) अकुरूताम्
(ग) अकरोः
(घ) अकरोत्

Answer

Answer: (क) अकुरुत


We think the shed NCERT MCQ Questions for Class 8 Sanskrit Grammar धातुरूप-प्रकरणम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 8 Sanskrit धातुरूप-प्रकरणम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!