कारक उपपद विभक्ति प्रयोगा: MCQ Questions with Answers Class 9 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 9 Sanskrit Grammar कारक उपपद विभक्ति प्रयोगा: with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 9 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the कारक उपपद विभक्ति प्रयोगा: Class 9 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these कारक उपपद विभक्ति प्रयोगा: objective questions.

MCQ Questions for Class 9 Sanskrit Grammar कारक उपपद विभक्ति प्रयोगा: with Answers

अधोलिखितेभ्यः शुद्धं पदं चित्वा रिक्तस्थानानि पूरयत। (नीचे लिखे गए शब्दों में से उचित शब्द चुनकर रिक्त स्थानों की पूर्ति कीजिए।)
Fill in the blanks with the suitable word choosing from the given words.

Question 1.
पश्य! पश्य! …………… परितः पुष्पाणि न सन्ति।
(क) विद्यालयः
(ख) विद्यालयम्
(ग) विद्यालयस्य
(घ) विद्यालयेन

Answer

Answer: (ख) विद्यालयम्


Question 2.
सज्जनाः ………….. सह चलन्ति।
(क) सज्जनैः
(ख) सज्जनान्
(ग) सज्जनानाम्
(घ) सज्जनात्

Answer

Answer: (क) सज्जनैः


Question 3.
सः पाठनकाले …………….
(क) कक्षायाः
(ख) कक्षायाम्
(ग) कक्षाम्
(घ) कक्षायै

Answer

Answer: (क) कक्षायाः


Question 4.
कक्षायाम् …………….. परितः छात्राः अतिष्ठन्।
(क) गुरुणा
(ख) गुरुम्
(ग) गुरोः
(घ) गुरौ

Answer

Answer: (ख) गुरुम्


Question 5.
सः पुरुषः ……………. बिभेति।
(क) शत्रोः
(ख) शत्रुम्
(ग) शत्रवे
(घ) शत्रुणा

Answer

Answer: (क) शत्रोः


Question 6.
…………………. पृष्ठतः कः?
(क) ग्रामम्
(ख) ग्रामस्य
(ग) ग्रामाय
(घ) ग्रामात्

Answer

Answer: (ख) ग्रामस्य


Question 7.
सः …………….. निपुणः।
(क) पठने
(ख) पठनाय
(ग) पठनेन
(घ) पठनस्य

Answer

Answer: (क) पठने


Question 8.
सम्प्रति ………………….. परितः के?
(क) मम
(ख) माम्
(ग) अहम्
(घ) मह्यम्

Answer

Answer: (ख) माम्


Question 9.
………………. बहिः उद्यानम् वर्तते।
(क) नगरस्य
(ख) नगरात्
(ग) नगरं
(घ) नगराय

Answer

Answer: (ख) नगरात्


Question 10.
अधुना ………………… नृत्यम् रोचते।
(क) बालिकाम्
(ख) बालिकायै
(ग) बालिकायाम्
(घ) बालिके

Answer

Answer: (ख) बालिकायै


Question 11.
सः ………………. सह गच्छति।
(क) बालिकायाः
(ख) बालिकया
(ग) बालिकाय
(घ) बालिकायै

Answer

Answer: (ख) बालिकया


Question 12.
सम्प्रति …………… विना न सफलता।
(क) परिश्रमात्
(ख) परिश्रमस्य
(ग) परिश्रमे।
(घ) परिश्रमैः

Answer

Answer: (क) परिश्रमात्


Question 13.
छात्राः कथयन्ति ……………….. नमः।
(क) अध्यापकम्
(ख) अध्यापकाय
(ग) अध्यापकेन
(घ) अध्यापकस्य

Answer

Answer: (ख) अध्यापकाय


Question 14.
अध्यापकः ………………. पुस्तकम् ददाति।
(क) छात्राय
(ख) छात्रम्
(ग) छात्रेण
(घ) छात्रात्

Answer

Answer: (क) छात्राय


Question 15.
माता ………………. क्रुप्यति।
(क) पुत्राय
(ख) पुत्रम्
(ग) पुत्रेण
(घ) पुत्रस्य

Answer

Answer: (क) पुत्राय


Question 16.
बालकः ……………… बिभेति।
(क) सिंहात्
(ख) सिंहस्य
(ग) सिंहम्
(घ) सिंहेन

Answer

Answer: (क) सिंहात्


Question 17.
छात्राः …………… सह भ्रमणाय गच्छन्ति।
(क) गुरोः
(ख) गुरुणा
(ग) गुरुम्
(घ) गुरवे

Answer

Answer: (ख) गुरुणा


Question 18.
तस्यै ……………… पठनम् रोचते।
(क) छात्रायै
(ख) छात्रस्य
(ग) छात्रायाः
(घ) छात्रायाम्

Answer

Answer: (क) छात्रायै


Question 19.
सीता …………… सह वनम् अगच्छत्।
(क) रामस्य
(ख) रामेण
(ग) रामाय
(घ) रामम्

Answer

Answer: (ख) रामेण


Question 20.
सम्भवतः अद्य …………… मोदकम् न रोचते।
(क) मम
(ख) मह्यम्
(ग) मत्
(घ) माम्

Answer

Answer: (ख) मह्यम्


Question 21.
सः …………….. निपुणः वर्तते।
(क) कार्यस्य
(ख) कार्ये
(ग) कार्यात्
(घ) कार्येण

Answer

Answer: (ख) कार्ये


Question 22.
अहं कथयामि-वरुण ……………. नमः।
(क) देवाय
(ख) देवम्
(ग) देवात्
(घ) देवेन

Answer

Answer: (क) देवाय


Question 23.
राजा ………………. गाम् यच्छति।
(क) ब्राह्मणाय
(ख) ब्राह्मणम्
(ग) ब्राह्मणः
(घ) ब्राह्मणात्

Answer

Answer: (क) ब्राह्मणाय


Question 24.
भिक्षुकः …………… बहिः देवालयः अस्ति।
(क) देवालयात्
(ख) देवालयम्
(ग) देवालयाय
(घ) देवालये

Answer

Answer: (क) देवालयात्


अधः संवादे कोष्ठकगतशब्देषु उचितविभक्तिं प्रयुज्य वाक्यानि पूरयत। (नीचे लिखे संवाद में कोष्ठक के शब्दों में उचित विभक्ति का प्रयोग करके वाक्यों को पूरा कीजिए।)
Complete the sentences by using the suitable inflexion of the words from the brackets in the following dialogue.

दीपकः – आम्! ……………….. (युष्मद्) सह अन्ये के गच्छन्ति?
प्रभा – मम कक्षायाः प्रायः सर्वे छात्राः। पश्य, आगछन्ति ते।
दीपकः – आचार्यः अपि आगतः।
सर्वे छात्राः – ………………. (आचार्य) नमः।
आचार्यः – नमस्ते नमस्ते! प्रसन्नाः भवत। बसयानम् ……………….. (ग्राम) बहिः …………… (चिकित्सालय) पुरतः स्थितम् अस्ति। सर्वे तत्र चलन्तु। बसयानम् इतः प्रातः 10.00 वादने प्रस्थास्यति।
दीपकः – प्रभे! अहम् अपि त्वया सह गच्छामि। आगच्छ चलावः।
रमेशः – त्वम् कस्मिन् विद्यालये पठसि?
सुरेशः – अहम् सर्वोदय विद्यालये पठामि।
रमेशः – कीदृशः तव विद्यालयः?
सुरेशः – मम ………………… (विद्यालय) परितः वृक्षाः सन्ति।
रमेशः – त्वम् विद्यालयं केन सह गच्छसि?
सुरेशः – अहम् विद्यालयं महेशेन सह गच्छामि।
रमेशः – परन्तु महेशः तु खञ्जः अस्ति।
सुरेशः – आम्। सः ………………. (दण्ड) चलति।
रमेशः – हे महेश! तव माता प्रातः काले किं करोति त्वम् च किं करोषि?
सुरेशः – मम माता प्रातःकाले ओ३म् । ……………… (गणेश) नमः इति मन्त्रेण पूजां करोति। अहम् स्वाध्यायं करोमि।
माला – रमेश! किं त्वमपि ………………… प्रति (कश्मीर) गमिष्यसि?
रमेशः – आम्। ………………… (युष्मद्)।
सह अन्ये के गमिष्यन्ति?
माला – मम कक्षायाः प्रायः सर्वे छात्राः सर्वाः छात्राश्च तत्र गमिष्यन्ति। पश्य, ते आगच्छन्ति।
रमेशः – आचार्यः अपि आगच्छति।
छात्राः – …………… (आचार्य) नमः।
आचार्यः – नमस्ते, नमस्ते! प्रसन्नाः भवत। बसयानं तु ……………….. (ग्राम) बहिः ……………….. (विद्यालय) पुरतः स्थितम् अस्ति। सर्वे तत्र चलन्तु। बसयानम् इतः प्रात: 10.00 वादने प्रस्थास्यति।

Answer

Answer:
त्वया, आचार्याय, ग्रामात्, चिकित्सालयस्य, विद्यालयं, दण्डेन, गणेशाय, कश्मीरं, त्वया, आचार्याय, ग्रामात्, विद्यालयस्य


कोष्ठकगतपदेषु उचितविभक्तिं प्रयुज्य वाक्यानि पूरयत। (कोष्ठक में आए हुए शब्दों में उचित विभक्ति को प्रयोग करके वाक्यों की पूर्ति कीजिए।)
Complete the sentences with the suitable inflexion of the words from the brackets.

1. (i) ………………… (उद्यान ) बहिः एकः जलाशयः अस्ति। (ii) तत्र विकसितानि कमलानि ……………….. (जन) रोचन्ते। (iii) ……………. (जलाशय) पुरतः एकः देवालयः अपि अस्ति। जनाः प्रतिदिनं तत्र गच्छन्ति। (iv) भो मित्र! पश्य, कीदृशः एषः सुन्दरः तडागः? ……………. (तडाग) परितः जम्बु-आमवृक्षाः सन्ति। (v) तडागे विकसितानि कमलानि ………… (अस्मद्) अतीव रोचन्ते। तडागे तरन्त्यः मीनाः बहु शोभन्ते।

Answer

Answer:
(i) उद्यानात्
(ii) जनेभ्यः
(iii) जलाशयस्य
(iv) तडागं
(v) अस्मभ्यम्


2. (i) इदम् एकम् उद्यानम् अस्ति। ……………. (उद्यान) परितः वृक्षाः सन्ति। (i) वृक्षः ……………. (लता) सह शोभते। (iii) ……….. (अस्मद्) पुष्पाणि रोचन्ते। (iv) वृक्षाः अपि ………… (पुष्प) ऋते न शोभन्ते। (v) …………. (उद्यान) बहिः देवालयः अपि अस्ति।

Answer

Answer:
(i) उद्यानम्
(ii) लताभिः
(iii) अस्मभ्यं
(iv) पुष्पेभ्यः
(v) उद्यानात्


मञ्जूषायाः उचितानि पदानि चित्वा अधोलिखितेषु अनुच्छेदेषु रिक्तस्थानानि पूरयन्तु। (मञ्जूषा से उचित पदों को चुनकर नीचे लिखे अनुच्छेदों में खाली स्थानों को भरिए।)
Fill in the blanks with the suitable words choosing from the given in box.

1. संसारे जनाः स्व-स्व (i) ……………. कुशलाः भवेयुः यतः आधुनिके काले (ii) ……………. विना कार्य न सरति। संसारं (iii) ………….. सुअवसराः प्रसृताः सन्ति। अतः जनाः (iv) ……………. न बिभेत्य स्वमार्गेषु निरन्तरं चलेयुः। (v) …………… पृष्ठतः एव सफलता आगच्छति। मञ्जूषा-परिश्रमात्, कार्येषु, परितः, श्रमस्य, श्रमात्।।

Answer

Answer:
(i) कार्येषु
(ii) परिश्रमात्
(iii) परितः
(iv) श्रमात्
(v) श्रमस्य


2. मम (i) ………….. उभयतः हरिताः वृक्षाः सन्ति, (ii) ………… बहिः एकं जलयन्त्रं वर्तते। सर्वे छात्राः शिक्षकेभ्यः कथयन्ति (iii) ………… नमः, ते सर्वे मित्रैः (iv) ………….. मिलित्वा वार्तालापं कुर्वन्ति। (v) …………… एकः अतीव निपुणः छात्रः अस्ति।
मञ्जूषा – सह, विद्यालयम्, तेषु, शिक्षकेभ्यः, तस्मात्।

Answer

Answer:
(i) विद्यालयम्
(ii) तस्मात्
(iii) शिक्षकेभ्यः
(iv) सह
(v) तेषु


अधोलिखितेष पदेष उचितं पदं चित्वा रिक्तस्थानानि परयत। (नीचे लिखे पदों में से उचित पद चुनकर रिक्त स्थानों की पूर्ति कीजिए।)
Fill in the blanks with the suitable word choosing from the given words.

Question 1.
इयम् शान्तिसभा, अलम् ……………….
(क) कोलाहलेन
(ख) कोलाहलात्
(ग) कोलाहलाय
(घ) कोलाहलात्

Answer

Answer: (क) कोलाहलेन


Question 2.
……………. नमः।
(क) शिवम्
(ख) शिवाय
(ग) शिवात्
(घ) शिवेन

Answer

Answer: (ख) शिवाय


Question 3.
…………….. परितः अग्नि: ज्वलति।
(क) भवनम्
(ख) भवनस्य
(ग) भवनेन
(घ) भवनात्

Answer

Answer: (क) भवनम्


Question 4.
…………….. बहिः वाटिका अस्ति।
(क) गृहात्
(ख) गृहस्य
(ग) गृहम्
(घ) गृहेण

Answer

Answer: (क) गृहात्


Question 5.
…………….. बहिः रक्षक: तिष्ठति।
(क) गृहस्य
(ख) गृहात्
(ग) गृहम्
(घ) गृहेणे

Answer

Answer: (ख) गृहात्


Question 6.
धनिकः ……………. धनं यच्छति।
(क) याचकम्
(ख) याचकाय
(ग) याचकात्
(घ) याचकस्य

Answer

Answer: (ख) याचकाय


Question 7.
सः …………… बिभेति।
(क) सर्पस्य
(ख) सर्पात्
(ग) सर्पम्
(घ) सर्पण

Answer

Answer: (ख) सर्पात्


Question 8.
……………….. परितः आम्रवृक्षाः सन्ति।
(क) तडागम्
(ख) तडागेन
(ग) तडागे
(घ) तडागाय

Answer

Answer: (क) तडागम्


Question 9.
……………… नमः।
(क) शिवम्
(ख) शिवाय
(ग) शिवात्
(घ) शिवस्य

Answer

Answer: (ख) शिवाय


अधोलिखितेभ्यः शुद्धं पदं चित्वा रिक्तस्थानानि पूरयत। (नीचे दिए गए शब्दों में से उचित शब्द चुनकर रिक्त स्थानों की पूर्ति कीजिए।)
Fill in the blanks with the suitable word choosing from the given words.

Question 1.
अलम् ……………………..
(क) कोलाहलं
(ख) कोलाहलेन
(ग) कोलाहलात्
(घ) कोलाहलस्य

Answer

Answer: (ख) कोलाहलेन


Question 2.
धिक् ………………।
(क) असत्यवादिने
(ख) असत्यवादिनम्
(ग) असत्यवादिन्
(घ) असत्यवादी

Answer

Answer: (ख) असत्यवादिनम्


Question 3.
तस्मै …………….. मिष्ठान्नं रोचते।
(क) बालकं
(ख) बालकाय
(ग) बालकस्य
(घ) बालके

Answer

Answer: (ख) बालकाय


Question 4.
सः बालक: ………………. समया उपतिष्ठति।
(क) पुस्तकस्य
(ख) पुस्तकम्
(ग) पुस्तकेन
(घ) पुस्तकात्

Answer

Answer: (ख) पुस्तकम्


Question 5.
माता ……………. स्निह्यति।
(क) पुत्रे
(ख) पुत्रम्
(ग) पुत्रेण
(घ) पुत्रात्

Answer

Answer: (क) पुत्रे


Question 6.
अध्यापकः ……………… विश्वसिति।
(क) छात्रम्
(ख) छात्रे
(ग) छात्रेण
(घ) छात्रात्

Answer

Answer: (ख) छात्रे


Question 7.
संसारे ……………… विना न ज्ञानम्।
(क) गुरुणा.
(ख) गुरौ
(ग) गुरोः
(घ) गुरवे

Answer

Answer: (ग) गुरोः


Question 8.
मृगः …………. प्रति धावति।
(क) ग्रामम्
(ख) ग्रामात्
(ग) ग्रामाय
(घ) ग्रामस्य

Answer

Answer: (क) ग्रामम्


Question 9.
सा …………… कुशला अस्ति।
(क) नृत्यम्
(ख) नृत्ये
(ग) नृत्येण
(घ) नृत्यस्य

Answer

Answer: (ख) नृत्ये


Question 10.
धिक् …………….. यः सीताम् अहरत्।
(क) रावणम्
(ख) रावणेन
(ग) रावणाय
(घ) रावणः

Answer

Answer: (क) रावणम्


Question 11.
अध्यापकः ……………. कुप्यति।
(क) छात्राय
(ख) छात्रम्
(ग) छात्रेण
(घ) छात्रस्य

Answer

Answer: (क) छात्राय


Question 12.
अलम् अति ……………..
(क) वदनात्
(ख) वदनेन
(ग) वदनाय
(घ) वदनम्

Answer

Answer: (ख) वदनेन


Question 13.
अध्यापकः …………… प्रति अकथयत्।
(क) देवम्
(ख) देवेन
(ग) देवाय
(घ) देवात्

Answer

Answer: (क) देवम्


Question 14.
अलम् वृथा ……………….
(क) रोदनेन
(ख) रोदनात्
(ग) रोदनाय
(घ) रोदनात्

Answer

Answer: (क) रोदनेन


Question 15.
तं …………… समया सुन्दरम् उद्यानं वर्तते।
(क) विद्यालयात्
(ख) विद्यालयम्
(ग) विद्यालयस्य
(घ) विद्यालये

Answer

Answer: (ख) विद्यालयम्


Question 16.
बालः ……………… निकषा गच्छति।
(क) मातुः
(ख) मातरम्
(ग) माता
(घ) मात्रा

Answer

Answer: (ख) मातरम्


Question 17.
कुत्र …………….. विना जीवनम्?
(क) वायुना
(ख) वायोर
(ग) वायवे
(घ) वायौ

Answer

Answer: (क) वायुना


Question 18.
…………….. विना न जीवनम्।
(क) विद्यायाः
(ख) विद्यायै
(ग) विद्याम्
(घ) विद्यया

Answer

Answer: (ग) विद्याम्


Question 19.
त्वं …………… निकषा गच्छसि?
(क) कस्य
(ख) कम्
(ग) किम्
(घ) केन

Answer

Answer: (ख) कम्


Question 20.
…………….. विना जीवानां जीवनम् वृथा अस्ति।
(क) जलस्य
(ख) जलम्
(ग) जलेन
(घ) जलाय

Answer

Answer: (ख) जलम्


Question 21.
धिक् तान् ……………… ।
(क) राक्षसाः
(ख) राक्षसान्
(ग) राक्षसेभ्यः
(घ) राक्षसैः

Answer

Answer: (ख) राक्षसान्


Question 22.
अध्यापकः ……………… स्निह्यति।
(क) छात्राय
(ख) छात्रे
(ग) छात्रेण
(घ) छात्रम्

Answer

Answer: (ख) छात्रे


Question 23.
धिक् एतान् ……………….. ।
(क) जाल्मेभ्यः
(ख) जाल्मान्
(ग) जाल्मैः
(घ) जाल्मानाम्

Answer

Answer: (ख) जाल्मान्


Question 24.
अलम् अनेन …………………
(क) कथनम्
(ख) कथनेन
(ग) कथनाय
(घ) कथने

Answer

Answer: (ख) कथनेन


Question 25.
त्वम् अधुना …………….. विना कथं पठिष्यसि?
(क) पुस्तकस्य
(ख) पुस्तकम्
(ग) पुस्तके
(घ) पुस्तकाय

Answer

Answer: (ख) पुस्तकम्


अधः संवादे कोष्ठकगतशब्देषु उचितविभक्तिं प्रयुज्य वाक्यानि पूरयत। (नीचे लिखे संवाद में कोष्ठक के शब्दों में उचित विभक्ति का प्रयोग करके वाक्यों को पूरा कीजिए।)
Complete the sentences by using the suitable inflexion of the words from the brackets in the following dialogue.

(i) प्रभा – दीपक! किम् त्वमपि …………… (हरिद्वार) प्रति चलसि?
(ii) रमेशः – अतिशोभनम् ………….. (स्वाध्याय) मा प्रमदितव्यम्।
(सहसा अध्यापकः आगच्छति वदति च अलम् …………… (वार्तालाप)
(iii) माला – रमेश! किं त्वमपि ……………. (कश्मीर) प्रति चलसि?

Answer

Answer:
(i) हरिद्वारं
(ii) स्वाध्यायात्, वार्तालापेन
(iii) कश्मीर।


We think the shed NCERT MCQ Questions for Class 9 Sanskrit Grammar कारक उपपद विभक्ति प्रयोगा: with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 9 Sanskrit कारक उपपद विभक्ति प्रयोगा: MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!