लकार-परिचयः MCQ Questions with Answers Class 6 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Grammar लकार-परिचयः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the लकार-परिचयः Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these लकार-परिचयः objective questions.

MCQ Questions for Class 6 Sanskrit Grammar लकार-परिचयः with Answers

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत (निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखें।)
After choosing the proper answer among the following, rewrite it.

Question 1.
नी धातोः लट् लकारे प्र०पु० एकवचने रूपं लिखत।
(क) नयति
(ख) नयतः
(ग) नेति
(घ) नीति।

Answer

Answer: (क) नयति।


Question 2.
गै धातोः लृट् लकारे उ०पु० बहुवचने रूपं लिखत।
(क) गैष्यामः
(ख) गास्यामः
(ग) गैस्यामः
(घ) गैस्याम।

Answer

Answer: (ख) गास्यामः।


Question 3.
स्था धातोः लङ् लकारे म०पु० द्विवचने रूपं लिखत।
(क) अस्थातम्
(ख) स्थातम्
(ग) अतिष्ठतम्
(घ) तिष्ठतम्।

Answer

Answer: (ग) अतिष्ठतम्।


Question 4.
दृश् धातोः लृट् लकारे प्र०पु० बहुवचने रूपं लिखत।
(क) दृशयन्ति
(ख) पश्यिष्यन्ति
(ग) पश्यस्यन्ति
(घ) द्रक्ष्यन्ति।

Answer

Answer: (घ) द्रक्ष्यन्ति।


Question 5.
इष् धातोः लङ् लकारे प्र०पु० बहुवचने रूपं लिखत।
(क) ऐच्छन्
(ख) इच्छन्
(ग) ऐष्छन्
(घ) इष्छन्।

Answer

Answer: (क) ऐच्छन्।


Question 6.
पठ् धातोः लृट् लकारे प्र०पु० द्विवचने रूपं लिखत।
(क) पठितः
(ख) पठिष्यतः
(ग) पठस्यतः
(घ) पठिस्यतः।

Answer

Answer: (ख) पठिष्यतः।


Question 7.
खाद् धातोः लट् लकारे म०पु० एकवचने रूपं लिखत।
(क) खादथ
(ख) खदसि
(ग) खादसि
(घ) खादसिः।

Answer

Answer: (ग) खादसि।


Question 8.
भ्रम् धातोः लट् लकारे प्र०पु० द्विवचने रूपं लिखत।
(क) भ्रमति
(ख) भ्रमन्ति
(ग) भ्रमत
(घ) भ्रमतः।

Answer

Answer: (घ) भ्रमतः।


Question 9.
गै धातोः लृट् लकारे प्र०पु० बहुवचने रूपं लिखत।
(क) गास्यन्ति
(ख) गैस्यन्ति
(ग) गायन्ति
(घ) गीयन्ति।

Answer

Answer: (क) गास्यन्ति।


Question 10.
दृश् धातोः लृट् लकारे म०पु० एकवचने रूपं लिखत।
(क) दृश्यसि
(ख) द्रक्ष्यसि
(ग) दर्शसि
(घ) दर्शिष्यसि।

Answer

Answer: (ख) द्रक्ष्यसि।


Question 11.
स्थाधातोः लृट् लकारे प्र०पु० एकवचने रूपं लिखत।
(क) स्थाति
(ख) अस्थात्
(ग) स्थास्यति
(घ) तिष्ठति।

Answer

Answer: (ग) स्थास्यति।


Question 12.
इष् धातेः लङ् लकारे म०पु० एकवचने रूपं लिखत।
(क) ऐच्छत्
(ख) इच्छत्
(ग) इष्यत्
(घ) ऐच्छः।

Answer

Answer: (घ) ऐच्छः।


Question 13.
खाद् धातोः लट् लकारे प्र०पु० एकवचने रूपं लिखत।
(क) खादति
(ख) खादिति
(ग) खादयति
(घ) खाद्यति।

Answer

Answer: (क) खादति


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Grammar लकार-परिचयः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit लकार-परिचयः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!