MCQ Questions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् with Answers

Students who are searching for NCERT MCQ Questions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 10 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the शुचिपर्यावरणम् Class 10 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these शुचिपर्यावरणम् objective questions.

शुचिपर्यावरणम् Class 10 MCQs Questions with Answers

Practicing the Class 10 Sanskrit Chapter 1 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of शुचिपर्यावरणम् Class 10 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 10 Sanskrit शुचिपर्यावरणम् MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितश्लोकान् पठित्वा निर्देशानुसार प्रश्नान् उत्तरत

दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।
शुचि-पर्यावरणम्॥
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्॥
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम्।

Question 1.
‘अहर्निशम्’ इति पदस्य पर्यायपदम् किम्?
(क) अनिशं
(ख) दनिशं
(ग) चलदनिशं
(घ) निशम्

Answer

Answer: (क) अनिशं


Question 2.
‘दशनैः’ इति पदस्य विशेषणपदं किम्?
(क) दुर्दान्त
(ख) दुर्दान्तैः
(ग) दान्तैः
(घ) रमुना

Answer

Answer: (ख) दुर्दान्तैः


Question 3.
‘सुकरम्’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) शरणम्
(ख) दुर्वहम्
(ग) दुर्व
(घ) शुचि

Answer

Answer: (ख) दुर्वहम्


Question 4.
‘भ्रमति’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) वक्रम्
(ख) मनः
(ग) तनुः
(घ) कालायसचक्रम

Answer

Answer: (घ) कालायसचक्रम


Question 5.
दुर्दान्तैः दशनैः किम् न स्यात्?

Answer

Answer: जनग्रसनम्


Question 6.
अत्र जीवितं कीदृशं जातम्?

Answer

Answer: दुर्वहम्


Question 7.
कालायसचक्रम् महानगरमध्ये किम् करोति?

Answer

Answer: कालायसचक्रम् महानगरमध्ये चलत् अनिशं मनः शोषयत् तनुः पेषयद् सदा वक्रम् भ्रमति।


कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।
वाष्पयानमाला संधावति वितरन्ती ध्वानम्॥
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्॥

Question 1.
‘कज्जलमलिनं’ इति पदस्य विशेष्यपदं किम्?
(क) यानम्
(ख) धूमं
(ग) ध्वानम्
(घ) शकटीयानम्

Answer

Answer: (ख) धूमं


Question 2.
‘ग्रहणाति’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) वितरन्ती
(ख) मुञ्चति
(ग) ध्वानम्
(घ) संसरणम्

Answer

Answer: (ख) मुञ्चति


Question 3.
‘पङक्तिः इत्यर्थे किम् पदं प्रयुक्तम्?
(क) माला
(ख) अनन्ताः
(ग) पङ्क्ताः
(घ) ध्वानम्

Answer

Answer: (क) माला


Question 4.
‘शतशकटीयानम्-धूमं मुञ्चति।’ रिक्तपूर्तिः क्रियताम्
(क) कज्जल
(ख) मलिनं
(ग) ध्वानम्
(घ) कज्जलमलिनम्

Answer

Answer: (घ) कज्जलमलिनम्


Question 5.
केषाम् अनन्ताः पङ्क्तयः धावन्ति?

Answer

Answer: यानानां


Question 6.
किम् धूमं मुञ्चति?

Answer

Answer: शतशकटीयानम्


Question 7.
कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?

Answer

Answer: महानगरेषु यानानां अनन्ताः पङ्क्तः सन्ति अतः अत्र संसरणम् कठिनं वर्तते।


कञ्चित् कालं नय मामस्मान्नगराद् बहुदूरम्।
प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयःपूरम्॥
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्।

Question 1.
‘कान्तारे’ इति पदस्य विशेषणपदं किम्?
(क) एकान्ते
(ख) ग्राम
(ग) ग्रामान्तरे
(घ) क्षणमपि

Answer

Answer: (क) एकान्ते


Question 2.
‘जलं’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) कालं
(ख) नय
(ग) पयः
(घ) पूरम्

Answer

Answer: (ग) पयः


Question 3.
श्लोकस्य प्रथमे पंक्तौ क्रियापदम् किम्?
(क) किञ्चित्
(ख) कालं
(ग) माम्
(घ) नय

Answer

Answer: (घ) नय


Question 4.
कविः एकान्ते कान्तारे सञ्चरणम् कर्तुम्। रिक्तपूर्तिः कुरुत
(क) इच्छामि
(ख) स्यात्
(ग) इच्छति
(घ) ऐच्छन्।

Answer

Answer: (ग) इच्छति


Question 5.
निर्झर-नदी-पयःपूरम् कुत्र सन्ति?

Answer

Answer: ग्रामान्ते


Question 6.
कविः कस्मात् बहुदूरम् गन्तुम् कथयति?

Answer

Answer: नगरात्


Question 7.
कविः कुत्र सञ्चरणम् कर्तुम् कथयति?

Answer

Answer: कविः एकान्ते कान्तारे शुद्धपर्यावरणे सञ्चरणम् कर्तुम् कथयति।


प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा॥
मानवाय जीवनं कामये नो जीवन्मरणम्।

Question 1.
‘भवन्तु’ इति क्रियापदस्य कर्तृपदं किम्?
(क) प्रस्तरतले
(ख) पिष्टा
(ग) लतातरुगुल्माः
(घ) लता

Answer

Answer: (ग) लतातरुगुल्माः


Question 2.
‘प्रकृत्याम्’ इति पदस्य समानार्थकपदं किम्?
(क) निसर्गे
(ख) प्रस्तरतले
(ग) पाषाणी
(घ) सभ्यता

Answer

Answer: (क) निसर्गे


Question 3.
‘जीवनं’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) पिष्टाः
(ख) समाविष्टा
(ग) मरणम्
(घ) स्यात्

Answer

Answer: (ग) मरणम्


Question 4.
‘पाषाणी सभ्यता – समाविष्टा न स्यात्।’ रिक्तपूर्तिः कुरुत
(क) प्रस्तरतले
(ख) संसारे
(ग) निसर्ग
(घ) ग्रामे

Answer

Answer: (ग) निसर्ग


Question 5.
लतातरुगुल्माः कुत्र न पिष्टाः भवन्तु?

Answer

Answer: प्रस्तरतले


Question 6.
कस्मै जीवनं कामये?

Answer

Answer: मानवाय


Question 7.
निसर्गे का पाषाणी सभ्यता समाविष्टा न स्यात्?

Answer

Answer: निसर्गे पाषाणी सभ्यता समाविष्टा न स्यात्।


अधोलिखितकथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्

(i) प्रस्तरतले लतातरुगुल्माः पिष्टाः न भवन्तु।
(ii) मानवाय जीवनं कामये।
(iii) अस्मात् नगरात् बहुदूरम् माम् नय।
(iv) वायुमण्डलं दूषितं जातम्।
(v) वाष्पयानमाला ध्वानं वितरन्ती संधावति।
(vi) दुर्दान्तैः दशनैः जनग्रसनं न स्यात्।
(vii) एकान्ते कान्तारे क्षणम् अपि मे सञ्चरणम् स्यात्।

Answer

Answer:
(i) प्रस्तरतले के पिष्टाः न भवन्तु?
(ii) कस्मै जीवनं कामये?
(iii) कस्मात् बहुदूरम् माम् नय?
(iv) वायुमण्डलं कीदृशं जातम्?
(v) का ध्वानं वितरन्ती संधावति?
(vi) कीदृशैः दशनैः जनग्रसनम् न स्यात्?
(vii) कुत्र क्षणम् अपि मे सञ्चरणम् स्यात्?


अधोलिखितश्लोकानाम् अन्वयानाम् समुचितपदानि चित्वा पूरयत

(1) दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्। शुचि-पर्यावरणम्।।
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्।।
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम्।

अन्वयः- अत्र जीवितं (i) …………. जातम् प्रकृतिः (ii) ………….. शरणम्। शुचि-पर्यावरणं (भवेत्)। महानगरमध्ये (iii) ……………. चलत् कालायसचक्रम् मनः (iv) …………….. तनुः (v) ……………. सदा वक्रम् (vi) …………..। अमुना दुर्दान्तैः (vii) …………… जनग्रसनम् न एव। (viii) …….।
मञ्जूषा- अनिशं, स्यात्, शोषयत्, दुर्वहम्, भ्रमति, एव, पेषयद्, दशनैः

Answer

Answer:
अत्र जीवितं दुर्वहम् जातम् प्रकृतिः एव शरणम्। शुचि-पर्यावरणं (भवेत्)। महानगरमध्ये अनिशं चलत् कालायसचक्रम् मनः शोषयत् तनु पेषयद् सदा वक्रम् भ्रमति। अमुना दुर्दान्तैः दशनैः जनग्रसनम् न एव स्यात्।


(2) कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।
वाष्पयानमाला संधावति वितरन्ती ध्वानम्।।
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्।

अन्वयः- शतशकटीयानम् (i) ……………… धूमं मुञ्चति। ध्वानं (ii) ……………… वाष्पयानमाला संधावति। हि यानानां (iii) …………………. पङ्क्त यः (iv) …………………. संसरणम्।
मञ्जूषा- अनन्ताः, कठिन, वितरन्ती, कज्जलमलिनम्

Answer

Answer:
शतशकटीयानम् कज्जलमलिनं धूमं मुञ्चति। ध्वानं वितरन्ती वाष्पयानमाला संधावति। हि यानानां अनन्ताः पङ्क्तयः कठिनं संसरणम्।


(3) कञ्चित् कालं नय मामस्मान्नगराद् बहुदूरम्।
प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयःपूरम्।।
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्।।

अन्वयः- अस्मात् (i) ……………. बहुदूरम् (ii) …………….. कालं (iii) ………………. नय। ग्रामान्ते निर्झर-(iv) ………………… पय:पूरम् (v) ………………..”। एकान्ते (vi) ………………… क्षणम् (vii) ………………. में सञ्चरणम् (viii) ……..
मञ्जूषा- नदी, स्यात्, प्रपश्यामि, अपि, कान्तारे, नगरात्, माम्, कञ्चित्

Answer

Answer:
अस्मात् नगरात् बहुदूरम् कञ्चित् कालं माम् नय। ग्रामान्ते निर्झर-नदी पयःपूरम् प्रपश्यामि। एकान्ते कान्तारे क्षणम् अपि मे सञ्चरणम् स्यात्।।


अधोलिखितकथनानाम् भावं विकल्पेभ्यः चित्वा लिखत

(क) ‘दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।’

भावार्थ:-अस्य भावः अस्ति यत् अद्यत्वे प्रदूषिते (i) ………… मानवाय जीवनं (ii) …………. जातम् अतः पर्यावरणं (iii) …………. स्वच्छं च करणीयं यतः प्रकृते: (iv) ……………. एव सुरक्षितम् आश्रयम् अस्ति।
मञ्जूषा- शरणम्. दुष्करम्, पर्यावरण, शुद्धम्

Answer

Answer:
(i) पर्यावरणे, (ii) दुष्करम्, (iii) शुद्धम्, (iv) शरणम्


(ख) ‘यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्।’

भावार्थ:- आधुनिक युगे (i) ………… .मार्गेषु विविधयानानां (ii) ………… धूम मुञ्चन्ति (iii) ……………… च धावन्ति अतएव तत्र चलनं गगनं च (iv) …………. वर्तते।
मञ्जूषा- कताराः, तीव्रगत्या, कठिनं, महानगरेषु

Answer

Answer:
(i) महानगरेषु, (ii) कताराः, (iii) तीव्रगत्या, (iv) कठिनं


(ग) “एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्।’

भावार्थ:-कविः प्रदूषितमहानगरात् (i) ……………. गत्वा प्राकृतिक वातावरणे (ii) …………….. शान्ते एकान्ते (iii) ………….. “चलितुम् (iv) …………………।
मञ्जूषा- वाञ्छति, वने, गत्वा, बहुदूरम्।

Answer

Answer:
(i) बहुदूरम्, (ii) गत्वा, (iii) वने, (iv) वाञ्छति


रेखांकितपदानाम् प्रसङ्गानुसारम् शुद्धम् अर्थ चित्वा लिखत

Question 1.
पाषाणी सभ्यता निसर्गे समाविष्टा न स्यात्।
(क) प्रकृतिः
(ख) धरातलं
(ग) नीरसता
(घ) प्रकृत्याम्

Answer

Answer: (घ) प्रकृत्याम्


Question 2.
अत्र जीवितं दुर्वहम् जातम्।
(क) दुष्करम्
(ख) सुखकरं
(ग) सुकरं
(घ) दु:खद

Answer

Answer: (क) दुष्करम्


Question 3.
महानगरमध्ये अनिशं कालायसचक्रम् चलति।
(क) निशायाम्
(ख) दिवा
(ग) अहर्निशम्
(घ) निशम्य

Answer

Answer: (ग) अहर्निशम्


Question 4.
तनुः पेषयद् सदा वक्रम् भ्रमति।
(क) पुत्रः
(ख) जीव:
(ग) पुत्रं
(घ) शरीरम्

Answer

Answer: (घ) शरीरम्


Question 5.
दुर्दान्तैः दशनैः जनग्रसनम् न स्यात्।
(क) दंशः
(ख) दन्तैः
(ग) मुखैः
(घ) दशनैः

Answer

Answer: (घ) दशनैः


Question 6.
एकान्ते कान्तारे मे सञ्चरणम् स्यात्।
(क) नारी
(ख) नगरे
(ग) ग्राम
(घ) वने

Answer

Answer: (ख) नगरे


‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत

(क) – (ख)
(i) वक्रम् – ऋजुः
(ii) भृशम् – अभक्ष्यम्
(iii) समलं – मरणम्
(iv) भक्ष्यं – स्वल्पम्
(v) जीवन – निर्मलम्

Answer

Answer:
(क) – (ख)
(i) वक्रम् – ऋजुः
(ii) भृशम् – स्वल्पम्
(iii) समलं – निर्मलम्
(iv) भक्ष्य – अभक्ष्यम्
(v) जीवनं – मरणम्


We think the shed NCERT MCQ Questions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 10 Sanskrit शुचिपर्यावरणम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!