MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with Answers

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the कृषिकाः कर्मवीराः Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these कृषिकाः कर्मवीराः objective questions.

कृषिकाः कर्मवीराः Class 6 MCQs Questions with Answers

Practicing the Class 6 Sanskrit Chapter 10 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of कृषिकाः कर्मवीराः Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 6 Sanskrit कृषिकाः कर्मवीराः MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितेषु विकल्पेषु उचितम् उत्तरं चित्वा लिखत

Question 1.
कः तपतु?
(क) सूर्यः
(ख) चन्द्रः
(ग) गुरुः
(घ) शनिः।

Answer

Answer: (क) सूर्यः


Question 2.
के जलं वर्षन्तु?
(क) नक्षत्राणि
(ख) मेघाः
(ग) ग्रहाः
(घ) तारकाः।

Answer

Answer: (ख) मेघाः


Question 3.
हलेन कृषकाः कानि कर्षन्ति?
(क) वस्त्रम्
(ख) जलम्
(ग) क्षेत्राणि
(घ) आकाशम्।

Answer

Answer: (ग) क्षेत्राणि


Question 4.
ग्रीष्मे किं सस्वेदं भवति?
(क) वस्त्रम्
(ख) अन्नम्
(ग) गृहम्
(घ) शरीरम्।

Answer

Answer: (घ) शरीरम्


Question 5.
कृषकाः अन्नं केभ्यः यच्छन्ति?
(क) सर्वेभ्यः
(ख) बालेभ्यः
(ग) वृद्धेभ्यः
(घ) क्षुद्रेभ्यः।

Answer

Answer: (क) सर्वेभ्यः


Question 6.
श्रमेण का सरसा जाता?
(क) लता
(ख) धरित्री
(ग) शाखा
(घ) खट्वा।

Answer

Answer: (ख) धरित्री।


निम्नलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत

ग्रीष्मे शरीरं सस्वेदं शीते कम्पमयं सदा।
हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः।।

Question 1.
‘ग्रीष्मे’ इत्यस्य विलोम शब्दं लिखत।
(क) शीते
(ख) हेमन्ते
(ग) वर्षायाम्
(घ) शिशिरे।

Answer

Answer: (क) शीते


Question 2.
‘कर्षतः’ इत्यत्र को लकार:?
(क) लङ्
(ख) लट्
(ग) लृट्
(घ) लोट।

Answer

Answer: (ख) लट्


Question 3.
‘हलेन’ इत्यत्र का विभक्तिः?
(क) षष्ठी
(ख) तृतीया
(ग) पञ्चमी
(घ) चतुर्थी।

Answer

Answer: (ख) तृतीया


Question 4.
शरीरं सस्वेदं कदा भवति?

Answer

Answer: ग्रीष्मे।


Question 5.
शरीरं कम्पमयं कदा भवति?

Answer

Answer: शीते।


Question 6.
तौ क्षेत्राणि केन कर्षतः?

Answer

Answer: तौ क्षेत्राणि कुदालेन कर्षतः।


समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनानां भावो स्पष्टो भवेत्

सूर्यस्तपतु मेघाः वा वर्षन्तु विपुलं जलम्।
अस्य भावः अस्ति यत् ………… तपतु ……. वा विपुलं …………… वर्षन्तु।

Answer

Answer:
दिवाकरः तपतु घनाः वा विपुलं वृष्टिं वर्षन्तु।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit कृषिकाः कर्मवीराः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!