MCQ Questions for Class 6 Sanskrit Chapter 11 पुष्पोत्सवः with Answers

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 11 पुष्पोत्सवः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the पुष्पोत्सवः Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these पुष्पोत्सवः objective questions.

पुष्पोत्सवः Class 6 MCQs Questions with Answers

Practicing the Class 6 Sanskrit Chapter 11 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of पुष्पोत्सवः Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 6 Sanskrit पुष्पोत्सवः MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितेषु विकल्पेषु उचितम् उत्तरं चित्वा लिखत

Question 1.
‘फूलवालों की सैर’ नाम्ना कः ज्ञायते?
(क) पुष्पोत्सवः
(ख) यानोत्सवः
(ग) पशूत्सवः
(घ) धार्मिकोत्सवः।

Answer

Answer: (क) पुष्पोत्सवः


Question 2.
पुष्पोत्सवस्य आयोजनं कुत्र भवति?
(क) मद्रासे
(ख) दिल्ल्याम्
(ग) जयपुरे
(घ) काश्मीरे।

Answer

Answer: (ख) दिल्ल्याम्


Question 3.
बहुविधानि पुष्पाणि कदा दृश्यन्ते?
(क) यानोत्सवे
(ख) पशूत्सवे
(ग) पुष्पोत्सवे
(घ) धार्मिकोत्सवे।

Answer

Answer: (ग) पुष्पोत्सवे


Question 4.
जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?
(क) मन्दिरे
(ख) मस्जिदे
(ग) राजमार्गे
(घ) समाधिस्थले।

Answer

Answer: (घ) समाधिस्थले


Question 5.
दिवसत्रयं कः उत्सवः प्रचलति?
(क) पुष्पोत्सवः
(ख) यानोत्सवः
(ग) धार्मिकोत्सवः
(घ) शस्योत्सवः।

Answer

Answer: (क) पुष्पोत्सवः


Question 6.
मल्लयुद्धं कुत्र प्रचलति?
(क) यानोत्सवे
(ख) पुष्पोत्सवे
(ग) धार्मिकोत्सवे
(घ) शस्योत्सवे।

Answer

Answer: (ख) पुष्पोत्सवे


अधोलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत

उत्सवप्रियः भारतदेशः। अत्र कुत्रंचित् शस्योत्सवः भवति, कुत्रचित् पशूत्सवः भवति, कुत्रचित् धार्मिकोत्सवः भवति कुत्रचित् च यानोत्सवः। एतेषु एव अस्ति अन्यतमः पुष्पोत्सवः इति। अयं ‘फूलवालों की सैर’ इति नाम्ना प्रसिद्धः अस्ति।

Question 1.
‘प्रियः’ इत्यस्य विलोमशब्द लिखत।
(क) अप्रियः
(ख) घृणितः
(ग) कुत्सितः
(घ) अनुचितम्।

Answer

Answer: (क) अप्रियः


Question 2.
‘यानोत्सवः’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) यानो + उत्सवः
(ख) यान + उत्सवः
(ग) यानु + उत्सवः
(घ) यानो + उत्सवः।

Answer

Answer: (ख) यान + उत्सवः


Question 3.
‘एतेषु’ इत्यत्र का विभक्तिः?
(क) प्रथमा
(ख) चतुर्थी
(ग) सप्तमी
(घ) द्वितीया

Answer

Answer: (ग) सप्तमी


Question 4.
भारतदेशः कीदृशः अस्ति?

Answer

Answer: उत्सवप्रियः।


Question 5.
अन्यतमः उत्सवः कः अस्ति?

Answer

Answer: पुष्पोत्सवः।


Question 6.
पुष्पोत्सवः कुत्र भवति?

Answer

Answer: पुष्पोत्सवः भारतदेशे भवति।


अधोलिखिते सन्दर्भे रिक्तस्थानानि मञ्जूषायाः उचितपदैः पूरयत

अयम् उत्सवः …………….. यावत् प्रचलति। एतेषु दिवसेषु …………… उड्डयनम्, विविधाः क्रीडाः ……………….. चापि प्रचलति। विगतेभ्यः ………………… वर्षेभ्यः पुष्पोत्सवः जनान् …………….
पतङ्गानाम्, आनन्दयति, दिवसत्रयं, मल्लयुद्धं, द्विशत।

Answer

Answer:
अयम् उत्सवः दिवसत्रयं यावत् प्रचलति। एतेषु दिवसेषु पतङ्गानाम् उड्डयनम्, विविधाः क्रीडाः मल्लयुद्धं चापि प्रचलति। विगतेभ्यः द्विशतवर्षेभ्यः पुष्पोत्सवः जनान् आनन्दयति।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 11 पुष्पोत्सवः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit पुष्पोत्सवः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!