MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the दशमः त्वम असि Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these दशमः त्वम असि objective questions.

दशमः त्वम असि Class 6 MCQs Questions with Answers

Practicing the Class 6 Sanskrit Chapter 12 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of दशमः त्वम असि Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 6 Sanskrit दशमः त्वम असि MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितेषु विकल्पेषु उचितम् उत्तरं चित्वा लिखत

Question 1.
कति बालकाः स्नानाय नदीम् अगच्छन्?
(क) दश
(ख) नव
(ग) अष्ट
(घ) पञ्च।

Answer

Answer: (क) दश।


Question 2.
कः तान् अपृच्छत्?
(क) ज्येष्ठः
(ख) नायकः
(ग) कनिष्ठः
(घ) बालकः।

Answer

Answer: (ख) नायकः।


Question 3.
कतमो नद्यां मग्नः?
(क) पञ्चमः
(ख) षष्ठः
(ग) दशमः
(घ) सप्तमः।

Answer

Answer: (ग) दशमः।


Question 4.
कः तत्र आगच्छत्?
(क) वृद्धः
(ख) बालकः
(ग) गजः
(घ) पथिकः।

Answer

Answer: (घ) पथिकः।


Question 5.
के प्रहृष्टाः जाताः?
(क) बालकाः
(ख) वृद्धाः
(ग) मयूराः
(घ) शुकाः।

Answer

Answer: (क) बालकाः।


Question 6.
कः नायकम् आदिशत्?
(क) वृद्धः
(ख) पथिकः
(ग) बालः
(घ) मित्रम्।

Answer

Answer: (ख) पथिकः।


निम्नलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत

पथिकः तान् अगणयत्। तत्र दश बालकाः एव आसन्। सः नायकम् आदिशत् त्वं बालकान् गणय। सः तु नव बालकान् एव अगणयत्। तदा पथिकः अवदत्-दशमः त्वम् असि इति।

Question 1.
‘असि’ इत्यत्र को लकारः?
(क) लट्
(ख) लङ्
(ग) लृट्
(घ) लोट

Answer

Answer: (क) लट्


Question 2.
‘तत्र’ इत्यस्य विलोमशब्दं लिखत।
(क) अपि
(ख) अत्र
(ग) यत्र
(घ) कुत्र

Answer

Answer: (ख) अत्र


Question 3.
‘तान्’ इत्यत्र का विभक्तिः?
(क) प्रथमा
(ख) चतुर्थी
(ग) द्वितीया
(घ) षष्ठी

Answer

Answer: (ग) द्वितीया


Question 4.
कः तान् अगणयत्?

Answer

Answer: पथिकः।


Question 5.
पथिकः कम् आदिशत्?

Answer

Answer: नायकम्।


Question 6.
तत्र कति बालका एव आसन्?

Answer

Answer: तत्र दश बालका एव आसन्।


वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
ते नदीजले चिरं स्नानं अकुर्वन्।
(क) कः
(ख) का
(ग) के
(घ) किम्

Answer

Answer: (ग) के


Question 2.
सः स्वं न अगणयत्।
(क) का
(ख) किम्
(ग) के
(घ) कः

Answer

Answer: (घ) कः


Question 3.
पथिकः तान् बालकान् अपृच्छत्।
(क) किम्
(ख) कान्
(ग) कम्
(घ) काम्

Answer

Answer: (ख) कान्


घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनर् लेखनीयानि

(क) एकः नद्यां मग्नः इति।
(ख) ते दुःखिताः तूष्णीम् अतिष्ठन्।
(ग) ते नदीजले चिरं स्नानम् अकुर्वन्।
(घ) तदा कश्चित् पथिकः तत्र आगच्छत्।

Answer

Answer:
(क) ते नदीजले चिरं स्नानम् अकुर्वन्।
(ख) एकः नद्यां मग्नः इति।
(ग) ते दुःखिताः तूष्णीम् अतिष्ठन्।
(घ) तदा कश्चित् पथिकः तत्र आगच्छत्।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit दशमः त्वम असि MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!