MCQ Questions for Class 6 Sanskrit Chapter 13 विमानयानं रचयाम with Answers

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 13 विमानयानं रचयाम with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the विमानयानं रचयाम Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these विमानयानं रचयाम objective questions.

विमानयानं रचयाम Class 6 MCQs Questions with Answers

Practicing the Class 6 Sanskrit Chapter 13 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of विमानयानं रचयाम Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 6 Sanskrit विमानयानं रचयाम MCQ Multiple Choice Questions with Answers PDF.

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्।

Question 1.
वृक्षः उन्नतः अस्ति।
(क) कः
(ख) कीदृशः
(ग) किम्
(घ) केषु

Answer

Answer: (ख) कीदृशः


Question 2.
वयम् कृषिकजनानां गृहेषु हर्षं जनयाम।
(क) कस्य
(ख) कयोः
(ग) केषाम्
(घ) कुत्र

Answer

Answer: (ग) केषाम्


Question 3.
वयं ताराः चित्वा मौक्तिकहारं रचयाम।
(क) काः
(ख) कान्
(ग) कम्
(घ) कस्मिन्

Answer

Answer: (ग) कम्


Question 4.
वयम् उन्नतवृक्षं क्रान्त्वा कुत्र याम?
(क) गृहम्
(ख) वाटिकाम्
(ग) विद्यालयम्
(घ) आकाशं

Answer

Answer: (घ) आकाशं


Question 5.
वयम् कस्मिन् लोके प्रविशाम?
(क) चन्दिरलोके
(ख) भूलोके
(ग) पाताललोके
(घ) सूर्यलोके

Answer

Answer: (क) चन्दिरलोके


Question 6.
वयम् काम् आदाय प्रतियाम?
(क) उन्नतवृक्षम्
(ख) हर्षम्
(ग) गगनं
(घ) मेघमालाम्

Answer

Answer: (घ) मेघमालाम्


Question 7.
गगनं कीदृशं अस्ति।
(क) विमलम्
(ख) उन्नतः
(ग) असुन्दरः
(घ) जलदः

Answer

Answer: (क) विमलम्


Question 8.
गृहेषु’ इत्यत्र किम् विभक्तिवचनम्?
(क) षष्ठी, बहुवचनं
(ख) सप्तमी, बहुवचनं
(ग) पंचमी, एकवचनं
(घ) प्रथमा, एकवचनं

Answer

Answer: (ख) सप्तमी, बहुवचनं


Question 9.
वयं किं गणयाम?
(क) वृक्षान्
(ख) आकाशम्
(ग) ग्रहान्
(घ) मौक्तिकहारम्

Answer

Answer: (ग) ग्रहान्


अधोलिखितं श्लोकं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि यथानिर्देशं लिखत

उन्नतवृक्षं तुङ्गं भवनं
क्रान्त्वाकाशं खलु याम।
कृत्वा हिमवन्तं सोपानं
चन्दिरलोकं प्रविशाम॥

Question 1.
‘गगनं’ इति पदस्य समानार्थकम् पदं किम्?
(क) आकाशं
(ख) वृक्षं।
(ग) भवनम्
(घ) सोपानं

Answer

Answer: (क) आकाशं।


Question 2.
‘कृत्वा’ इत्यत्र कः प्रत्ययः?
(क) वन्त
(ख) वत्
(ग) क्त्वा
(घ) मन्त

Answer

Answer: (ग) क्त्वा


Question 3.
तुङ्ग किम् अस्ति?

Answer

Answer: भवनम्।


Question 4.
वयं कुत्र प्रविशाम?

Answer

Answer: चन्दिरलोकम्।


Question 5.
वयं किं क्रान्त्वा आकाशं याम?

Answer

Answer: वयं भवनं वृक्षं च क्रान्त्वा आकाशं याम।


समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनस्य भावः स्पष्टो भवेत्-

अम्बुदमालाम् अम्बरभूषाम्
आदायैव हि प्रतियाम।
दुःखित-पीडित-कृषिकजनानां
गृहेषु हर्षं . जनयाम॥
भाव :- ………………… अम्बरभूषां च आदाय ……………। ……………. पीडितानां ………………… च गृहेषु …………… जनयाम।

Answer

Answer:
मेघानां मालाम् अम्बरभूषां च आदाय प्रतियाम। दुःखितानां पीडितानां कृषकजनानां च गृहेषु प्रसन्नतां जनयाम।


अधोलिखितेषु विकल्पेषु समुचितं भावं लिखत

विविधाः सुन्दरताराश्चित्वा मौक्तिकहारं रचयाम।
भावार्थाः
(i) सुन्दरताराणां चयनं कृत्वा मौक्तिकहारस्य रचनां करवाम।
(ii) अनेकाः सुन्दरताराः सन्ति। मौक्तिकानां हारं वयं रचयाम।
(iii) सुन्दरताराणां चयनार्थं मौक्तिकहारं रचयाम।
(iv) अत्र सुन्दरताराः सन्ति।

Answer

Answer: (i) सुन्दरताराणां चयनं कृत्वा मौक्तिकहारस्य रचनां करवाम।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
नीले गगने विपुले विमले।
(क) कुत्र
(ख) कदा
(ग) कस्य
(घ) कान्

Answer

Answer: (क) कुत्र


Question 2.
ग्रहान् हि सर्वान् गणयाम।
(क) कानि
(ख) कान्
(ग) कैः
(घ) कया

Answer

Answer: (ख) कान्


Question 3.
गृहेषु हर्ष जनयाम।
(क) कदा
(ख) कस्य
(ग) कुत्र
(घ) कया

Answer

Answer: (ग) कुत्र


अधोलिखितेषु कथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्

(क) तुङ्गं भवनम् क्रान्त्वा आकाशं याम।।
(ख) हिमवन्तं सोपानं कृत्वा चन्दिरलोकं प्रविशाम।
(ग) ग्रहान् हि सर्वान् गणयाम।

Answer

Answer:
(क) किं क्रान्त्वा आकाशं याम?
(ख) कीदृशम् सोपानं कृत्वा चन्दिरलोकं प्रविशाम?
(ग) कान् हि सर्वान् गणयाम?


रेखांकितपदानाम् उचितम् अर्थं चित्वा लिखत

Question 1.
गृहेषु हर्ष जनयाम।
(क) प्रसन्नताम्
(ख) दु:खम्
(ग) सुखम्
(घ) लाभम्

Answer

Answer: (क) प्रसन्नताम्


Question 2.
नीले गगने विपुले विमले।
(क) गृहे
(ख) आकाशे
(ग) नगरे
(घ) ग्राम

Answer

Answer: (ख) आकाशे


Question 3.
उन्नत वृक्षं तुङ्ग भवनम्।
(क) त्रुटितम्
(ख) नीचैः
(ग) उच्चैः
(घ) विकसितम्

Answer

Answer: (ग) उच्चैः


अधोलिखितानां शब्दानां समक्षं प्रदत्तैः अथैः सह मेलनं कुरुत

शब्दाः – अर्थाः
(क) अम्बरम् – मेघः
(ख) हर्षः – उच्चः
(ग) याम – विशाल:
(घ) विपुलः – गगनम्।
(ङ) तुङ्गः – प्रसन्नत
(च) अम्बुदः – गच्छाम

Answer

Answer:
शब्दाः – अर्थाः
(क) अम्बरम् – गगनम्
(ख) हर्षः – प्रसन्नता
(ग) याम – गच्छाम
(घ) विपुलः – विशालः
(ङ) तुङ्गः – उच्चः
(च) अम्बुदः – मेघः


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 13 विमानयानं रचयाम with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit विमानयानं रचयाम MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!