MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the समुद्रतटः Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these समुद्रतटः objective questions.

समुद्रतटः Class 6 MCQs Questions with Answers

Practicing the Class 6 Sanskrit Chapter 6 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of समुद्रतटः Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 6 Sanskrit समुद्रतटः MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

Question 1.
‘पर्यटनाय’ इत्यत्र का विभक्तिः?
(क) चतुर्थी
(ख) तृतीया
(ग) षष्ठी
(घ) सप्तमी।

Answer

Answer: (क) चतुर्थी


Question 2.
‘बहवः’ इत्यस्य विलोमशब्दं लिखत।
(क) अनेके
(ख) स्वल्पाः
(ग) मन्दाः
(घ) धूम्राः।

Answer

Answer: (ख) स्वल्पाः


Question 3.
‘नौकाभिः’ इत्यत्र का विभक्तिः?
(क) प्रथमा
(ख) षष्ठी
(ग) तृतीया
(घ) पञ्चमी।

Answer

Answer: (ग) तृतीया


Question 4.
‘प्रसिद्धः’ इत्यस्य विलोमशब्द लिखत।
(क) अप्रसिद्धः
(ख) मुख्यः
(ग) गौणः
(घ) प्रधानः।

Answer

Answer: (क) अप्रसिद्धः


Question 5.
“ज्ञायते’ इत्यत्र को लकार:?
(क) लट्
(ख) लङ्
(ग) लृट्
(घ) लोट।

Answer

Answer: (क) लट


Question 6.
‘सन्ति’ इत्यस्य एकवचनान्तरूपं लिखत।
(क) असति
(ख) अस्ति
(ग) सति
(घ) सतः।

Answer

Answer: (ख) अस्ति


निम्नलिखित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत

एषः समुद्रतटः। अत्र जनाः पर्यटनाय आगच्छन्ति। केचन तरङ्गः क्रीडन्ति। केचन च नौकाभिः जलविहारं कुर्वन्ति। तेषु केचन कन्दुकेन क्रीडन्ति। बालिकाः बालकाः च बालुकाभिः बालुकागृहं रचयन्ति। मध्ये मध्ये तरङ्गाः बालुकागृह प्रवाहयन्ति। एषा क्रीडा प्रचलति एव। समुद्रतटाः न केवलं पर्यटनस्थानानि।

Question 1.
‘आगच्छन्ति’ इत्यस्य विलोमशब्दं लिखत।
(क) गच्छन्ति
(ख) पश्यन्ति
(ग) दर्शन्ति
(घ) गमन्ति।

Answer

Answer: (क) गच्छन्ति


Question 2.
‘कुर्वन्ति’ इत्यत्र को लकारः?
(क) लोट
(ख) लट्
(ग) लृट्
(घ) लङ्

Answer

Answer: (ख) लट्


Question 3.
‘तरङ्गैः’ इत्यत्र का विभक्तिः?
(क) प्रथमा
(ख) चतुर्थी
(ग) तृतीया
(घ) षष्ठी।

Answer

Answer: (ग) तृतीया


Question 4.
अत्र जनाः किमर्थम् आगच्छन्ति?

Answer

Answer: पर्यटनाय


Question 5.
के बालुकागृहं प्रवाहयन्ति?

Answer

Answer: तरङ्गाः।


Question 6.
के बालुकागृहं रचयन्ति?

Answer

Answer: बालकाः बालुकागृहं रचयन्ति।


वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
अत्र जनाः पर्यटनाय आगच्छन्ति।
(क) किम्
(ख) के
(ग) कः
(घ) काः

Answer

Answer: (ख) के


Question 2.
मत्स्यजीविनः स्वजीविकां चालयन्ति।
(क) का
(ख) कस्य
(ग) का
(घ) कम्

Answer

Answer: (ग) का


Question 3.
अस्माद् एव कारणात् भारतदेशः प्रायद्वीपः कथ्यते।
(क) कस्याः
(ख) कस्मात्
(ग) कस्य
(घ) केषाम्

Answer

Answer: (ख) कस्मात्


अधोलिखिते संदर्भे रिक्तस्थानानि मञ्जूषायाः उचितपदैः पूरयत

एतेषु तटेषु ………………….. विदेशिपर्यटकेभ्यः समधिकं ……………….”। विशाखापत्तनम्-तटः ……………………. व्यापाराय प्रसिद्धः। ……………………. तटः नारिकेलफलेभ्यः ज्ञायते। ……………….. नगरस्य ………………. तटः देशस्य सागरतटेषु दीर्घतमः।

Answer

Answer:
एतेषु तटेषु गोवातटः विदेशिपर्यटकेभ्यः समधिकं रोचते। विशाखापत्तनम्-तटः वैदेशिक व्यापाराय प्रसिद्धः। कोच्चितटः नारिकेलफलेभ्यः ज्ञायते। चेन्नई नगरस्य मेरीना तटः देशस्य सागरतटेषु दीर्घतमः।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 6 समुद्रतटः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit समुद्रतटः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!