MCQ Questions for Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः with Answers

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the सूक्तिस्तबकः Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these सूक्तिस्तबकः objective questions.

सूक्तिस्तबकः Class 6 MCQs Questions with Answers

Practicing the Class 6 Sanskrit Chapter 8 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of सूक्तिस्तबकः Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 6 Sanskrit सूक्तिस्तबकः MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

Question 1.
‘सार्थकः’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) सा + अर्थकः
(ख) स + अर्थकः
(ग) सार्थ + अकः
(घ) सार् + थकः

Answer

Answer: (ख) स + अर्थकः


Question 2.
‘अगच्छन्’ इत्यत्र कः समासः?
(क) नञ् तत्पु०
(ख) बहुव्रीहिः
(ग) कर्मधारयः
(घ) द्विगुः

Answer

Answer: (क) नञ् तत्पु०


Question 3.
‘तस्मात्’ इत्यत्र का विभक्तिः?
(क) तृतीया
(ख) पञ्चमी
(ग) द्वितीया
(घ) प्रथमा।

Answer

Answer: (ख) पञ्चमी


Question 4.
‘नैव’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) ने + एव
(ख) न + इव
(ग) न + एव
(घ) ने + इव

Answer

Answer: (ग) न + एव।


अधोलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत

काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः।।

Question 1.
‘कृष्णः’ इत्यस्य विलोमशब्दं लिखत।
(क) श्वेतः
(ख) पीतः
(ग) हरितः
(घ) नीलः

Answer

Answer: (क) श्वेतः


Question 2.
‘प्राप्तः’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) प्रा + आप्तः
(ख) प्र + आप्तः
(ग) प्राप् + तः
(घ) प्र + अप्तः

Answer

Answer: (ख) प्र + आप्तः


Question 3.
काकः कीदृशः अस्ति?

Answer

Answer: कृष्णः।


Question 4.
पिकः कीदृशः अस्ति?

Answer

Answer: कृष्णः।


Question 5.
काकः काकः कदा भवति?

Answer

Answer: वसन्तसमये काकः काकः भवति।


समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनानां भावो स्पष्टो भवेत्

(क) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवाः।
अस्य भावः अस्ति यत् सर्वे ……………… प्रिय …………….. प्रदानेन ………………….. भवन्ति।

Answer

Answer:
सर्वे मनुष्याः प्रिय वचनस्य प्रदानेन संतुष्टाः भवन्ति।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit सूक्तिस्तबकः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!