MCQ Questions for Class 8 Sanskrit Chapter 14 आर्यभटः with Answers

Students who are searching for NCERT MCQ Questions for Class 8 Sanskrit Chapter 14 आर्यभटः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the आर्यभटः Class 8 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these आर्यभटः objective questions.

आर्यभटः Class 8 MCQs Questions with Answers

Practicing the Class 8 Sanskrit Chapter 14 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of आर्यभटः Class 8 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 8 Sanskrit आर्यभटः MCQ Multiple Choice Questions with Answers PDF.

निम्नलिखितगद्यांशद्वयं पठित्वा प्रश्नान् उत्तरत

(क) समाजे नूतनानां विचाराणां स्वीकारे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति। भारतीयज्योति:शास्त्रे तथैव आर्यभटस्यापि विरोधः अभवत्। तस्य सिद्धान्ताः उपेक्षिताः।’

Question 1.
एकपदेन उत्तरत
कस्य सिद्धान्ताः उपेक्षिता:?
(क) आर्यभटः
(ख) आर्यभटस्य
(ग) आर्यभटे
(घ) आर्यभटाय

Answer

Answer: (ख) आर्यभटस्य


Question 2.
‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तः?
(क) आर्यभटाय
(ख) आर्यभटः
(ग) आर्यभटेन
(घ) आर्यभटस्य

Answer

Answer: (घ) आर्यभटस्य


Question 3.
‘नवीनानां’ इत्यर्थे किं पदं प्रयुक्तं?
(क) नूतनानां
(ख) प्राचीन
(ग) नूतन
(घ) नूतनानि

Answer

Answer: (क) नूतनानां


Question 4.
समाजे सामान्यजनाः केषाम् स्वीकारे काठिन्यम् अनुभवन्ति?

Answer

Answer: समाजे नूतनानां विचाराणां स्वीकारे सामान्यजनाः काठिन्यमनुभवन्ति।


(ख) ग्रन्थोऽयं तेन त्रयोविंशतितमे वयसि विरचितः। ऐतिहासिकस्रोतोभिः ज्ञायते यत् पाटलिपुत्रं निकषा आर्यभटस्य वेधशाला आसीत्। अनेन इदम् अनुमीयते यत् तस्य कर्मभूमिः पाटलिपुत्रमेव आसीत्।

Question 1.
पाटलिपुत्रम् कस्य कर्मभूमिः आसीत्?
(क) आर्यभटस्य
(ख) आर्यभटः
(ग) आर्यभटं
(घ) आर्यभटाः

Answer

Answer: (क) आर्यभटस्य


Question 2.
‘समीपं’ इत्यस्य पर्यायपदं गद्यांशे किं प्रयुक्तं?
(क) निकषा
(ख) यत्
(ग) वयसि
(घ) ज्ञायते

Answer

Answer: (क) निकषा


Question 3.
‘वयसि’ अस्मिन् पदे का विभक्तिः किं वचनं च?
(क) प्रथमा, एकवचन
(ख) सप्तमी, बहुवचन
(ग) सप्तमी, एकवचन
(घ) षष्ठी, एकवचन

Answer

Answer: (ग) सप्तमी, एकवचन


Question 4.
आर्यभटेन कदा ग्रन्थः रचित?

Answer

Answer: आर्यभटेन त्रयोविंशतितमे वयसि ग्रन्थः रचितः।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
भारतस्य प्रथमोपग्रहस्य नाम आर्यभटः अस्ति?
(क) कस्याः
(ख) कस्य
(ग) कया
(घ) केन

Answer

Answer: (ख) कस्य


Question 2.
पूर्वदिशायाम् उदेति सूर्यः।
(क) कः
(ख) कस्य
(ग) कस्याम्
(घ) का

Answer

Answer: (ग) कस्याम्


अधोलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

476 तमे ख्रिस्ताब्दे आर्यभटः जन्म लब्धवानिति तेनैव विरचिते ‘आर्यभटीयम्’ इत्यस्मिन् ग्रन्थे उल्लिखितम्। ग्रन्थोऽयं तेन त्रयोविंशतितमे वयसि विरचितः। ऐतिहासिकस्रोतोभिः ज्ञायते यत् पाटलिपुत्रं निकषा आर्यभटस्य वेधशाला आसीत्।

Question 1.
‘विरचितः’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अयं
(ख) तेन
(ग) वयसि
(घ) ग्रन्थः

Answer

Answer: (ख) तेन।


Question 2.
लब्धवान्’ इत्यस्मिन् पदे कः प्रत्ययः?
(क) क्त
(ख) वान्
(ग) शानच्
(घ) क्तवतु

Answer

Answer: (घ) क्तवतु


Question 3.
आर्यभटः कदा जन्म लब्धवान्?

Answer

Answer: 476 तमे वर्षे।


Question 4.
आर्यभटस्य वेधशाला कुत्र आसीत्?

Answer

Answer: पाटलिपुत्रं निकषा।


Question 5.
आर्यभटेन को ग्रन्थः लिखितः?

Answer

Answer: आर्यभटेन ‘आर्यभटीयम्’ इति ग्रन्थो लिखितः।


समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत्

सूर्यो गतिशील इति अवबोध्यम्।
भाव: – …….. भ्रमति इति ज्ञेयम्।

Answer

Answer: सूर्यः भ्रमति इति ज्ञेयम्।


अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत-

(क) पृथिव्याम् अवस्थितः मानवः पृथिवीं स्थिराम् अनुभवति।
भावार्थाः
(i) पृथिव्यां स्थितः जनः ‘पृथिवी स्थिरा अस्ति’ इति जानाति।
(ii) स्थिर पृथिव्यां मानवः तिष्ठति।
(iii) मानवः पृथिवीं स्थिरां मन्यते।

Answer

Answer: (i) पृथिव्यां स्थितः जनः ‘पृथिवी स्थिरा अस्ति’ इति जानाति।


अधोलिखितेषु शुद्धकथनं (✓) चिह्नन अशुद्धकथनं (x) चिह्नन अङ्कयत

स पण्डितम्मन्यानाम् उपहासपात्रम् जातः
(i) पण्डितम्मन्याः जनाः आर्यभटस्य उपहासम् अकुर्वन्।
(ii) सः पण्डितानाम् उपहासम् अकरोत्।

Answer

Answer:
(i) (✓)
(ii) (x)


अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
आर्यभटस्य अपि विरोधः अभवत्।
(क) कस्याः
(ख) कस्य
(ग) केषाम्
(घ) कस्मिन्

Answer

Answer: (ख) कस्य


Question 2.
सूर्यः पूर्वदिशायाम् उदेति।
(क) किम्
(ख) क:
(ग) का
(घ) कम्

Answer

Answer: (ख) क:


Question 3.
सूर्योऽचलः पृथिवी च चला।
(क) कः
(ख) कौ
(ग) का
(घ) के

Answer

Answer: (ग) का


घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) आर्यभटस्य विरोधः अभवत्।
(ii) 476 तमे ख्रिस्ताब्दे आर्यभट: जन्म लब्धवान्।
(iii) तेन आर्यभटीयम् इति ग्रन्थः प्रणीतः।
(iv) अस्माकं प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्।
(v) पाटलिपुत्रे आर्यभटस्य वेधशाला आसीत्।
(vi) गणितपद्धत्या तेन ग्रहणस्य वैज्ञानिकं कारणं उपादिशत्।
(vii) तस्य कर्मभूमिः पाटलिपुत्रमेव आसीत्।

Answer

Answer:
(i) 476 तमे ख्रिस्ताब्दे आर्यभटः जन्म लब्धवान्।
(ii) तेन आर्यभटीयम् इति ग्रन्थः प्रणीतः।
(iii) पाटलिपुत्रे आर्यभटस्य वेधशाला आसीत्।
(iv) तस्य कर्मभूमिः पाटलिपुत्रमेव आसीत्।
(v) गणितपद्धत्या तेन ग्रहणस्य वैज्ञानिकं कारणं उपादिशत्।
(vi) आर्यभटस्य विरोधः अभवत्।
(vii) अस्माकं प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्।


अधोलिखिते सन्दर्भे रिक्तस्थानानि मंजूषातः उचितपदैः पूरयत

आर्यभटस्य …………… गणितज्योतिषा …………… वर्तते यत्र …………… आकलनं ……………. आदधाति।
महत्त्वम्, योगदानम्, सम्बद्धम्, संख्यानाम्।

Answer

Answer:
आर्यभटस्य योगदानम् गणितज्योतिषा सम्बद्धम् वर्तते यत्र संख्यानाम् आकलनं महत्त्वम् आदधाति।


अधोलिखितानां शब्दानां समक्षं दत्तैरथैः सह मेलनं कुरुत

शब्दाः – अर्थाः
(i) नूतनः – प्राप्तः
(ii) निकषा – कठिनता
(iii) काठिन्यम् – अवस्था
(iv) समागतः – नवीनः
(v) वयः – समीपम्
(vi) लब्धः – आगतः।

Answer

Answer:
शब्दाः – अर्थाः
(i) नूतनः – नवीनः
(ii) निकषा – समीपम्
(iii) काठिन्यम् – कठिनता
(iv) समागतः – आगतः
(v) वयः – अवस्था
(vi) लब्धः – प्राप्तः।


We think the shed NCERT MCQ Questions for Class 8 Sanskrit Chapter 14 आर्यभटः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 8 Sanskrit आर्यभटः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!