MCQ Questions for Class 8 Sanskrit Chapter 15 प्रहेलिकाः with Answers

Students who are searching for NCERT MCQ Questions for Class 8 Sanskrit Chapter 15 प्रहेलिकाः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the प्रहेलिकाः Class 8 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these प्रहेलिकाः objective questions.

प्रहेलिकाः Class 8 MCQs Questions with Answers

Practicing the Class 8 Sanskrit Chapter 15 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of प्रहेलिकाः Class 8 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 8 Sanskrit प्रहेलिकाः MCQ Multiple Choice Questions with Answers PDF.

निम्नलिखितप्रहेलिकाद्वयं पठित्वा प्रश्नान् उत्तरत

भोजनान्ते च किं पेयम्?
जयन्तः कस्य वै सुतः?
कथं विष्णुपदं प्रोक्तम्?
तकं शक्रस्य दुर्लभम्।।

Question 1.
विष्णुपदं कथं प्रोक्तम्?
(क) सुलभम्
(ख) दुर्लभम्
(ग) दुर्लभः
(घ) कठिनः

Answer

Answer: (ख) दुर्लभम्


Question 2.
‘सुलभम्’ इत्यस्य पदस्य विलोमपदं किं?
(क) पेयं
(ख) प्रोक्तं
(ग) कथं
(घ) दुर्लभम्

Answer

Answer: (घ) दुर्लभम्


Question 3.
‘इन्द्रस्य’ इत्यर्थे किं पदं प्रयुक्तं?

Answer

Answer: शक्रस्य।


Question 4.
भोजनान्ते किं पेयम् पथ्यकरं भवति?

Answer

Answer: भोजनान्ते तक्रं पथ्यकर भवति।


अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

कं सञ्जघान कृष्णः?
का शीतलवाहिनी गङ्गा?
के दारपोषणरताः?
कं बलवन्तं न बाधते शीतम्॥

Question 1.
कः कंसम् सञ्जघान?

Answer

Answer: कृष्णः।


Question 2.
कं बलवन्तं शीतम् न बाधते?

Answer

Answer: कंबलवन्तम्।


Question 3.
शीतलवाहिनी गङ्गा का?

Answer

Answer: काशीतलवाहिनी गङ्गा शीतलवाहिनी अस्ति।


Question 4.
‘कंसम्’ इत्यत्र का विभक्तिः?

Answer

Answer: द्वितीया


Question 5.
‘कृष्णः’ इत्यस्य तृतीयान्तरूपं लिखत।

Answer

Answer: कृष्णेन।


समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत्

सीमन्तिनीषु का शान्ता? राजा कोऽभूत् गुणोत्तमः?
भावः-. ………… का …………. अस्ति? ………….. कः ……………. गणोत्तमः?

Answer

Answer:
नारीषु का शान्ता अस्ति? भूपः कः अभवत् गुणोत्तमः?


अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत

(क) कं बलवन्तं न बाधते शीतम्?
भावार्थाः
(i) शीतं कं बलिनं जनं पीडितं न करोति?
(ii) बलवान् शीतं न बाधते।
(iii) कोऽपि जन: बलवन्तं शीतं न बाधते?

Answer

Answer: (i) शीतं कं बलिनं जनं पीडितं न करोति?


अधोलिखितेषु शुद्धकथनं (✓) चिह्नन अशुद्धकथनं (x) चिह्नन अङ्कयत

(i) गुणोत्तमः राजा अत्र अभवत्?
(ii) गुणेषु उत्तमः राजा कः आसीत्?

Answer

Answer:
(i) (x)
(ii) (✓)


अधोलिखितस्य श्लोकस्य रिक्तस्थानपूर्तिद्वारा अन्वयं लिखत

जयन्तः कस्य वै सुतः?
अन्वयः- ………………. किं ………? जयन्तः …………. वै ………….?

Answer

Answer:
भोजनान्ते किं पेयम्? जयन्तः कस्य वै सुतः?


अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत.

Question 1.
विद्या विद्वद्भिः सदा वन्द्या।
(क) कः
(ख) का
(ग) के
(घ) काः

Answer

Answer:
का विद्वद्भिः सदा वन्द्या?


Question 2.
रामः गुणोत्तमः राजा अभूत्।
(क) कः
(ख) कौ
(ग) के
(घ) किम्

Answer

Answer:
कः गुणोत्तमः राजा अभूत?


Question 3.
सीता नारीषु शान्ता आसीत्।
(क) कः
(ख) का
(ग) के
(घ) काः

Answer

Answer:
का नारीषु शान्ता आसीत्?


अधोलिखितानां शब्दानां समक्षं दत्तैरथैः सह मेलनं कुरुत

शब्दाः – अर्थाः
(i) सीमन्तिनी – हस्ती
(ii) वन्द्या – मारयति
(iii) करी – नारी
(iv) हन्ति – वन्दनीया
(v) उक्तम् – कथितम्।

Answer

Answer:
शब्दाः – अर्थाः
(i) सीमन्तिनी – नारी
(ii) वन्द्या – वन्दनीया
(iii) करी – हस्ती
(iv) हन्ति – मारयति
(v) उक्तम् – कथितम्


We think the shed NCERT MCQ Questions for Class 8 Sanskrit Chapter 15 प्रहेलिकाः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 8 Sanskrit प्रहेलिकाः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!