MCQ Questions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः with Answers

Students who are searching for NCERT MCQ Questions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the सप्तभगिन्यः Class 8 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these सप्तभगिन्यः objective questions.

सप्तभगिन्यः Class 8 MCQs Questions with Answers

Practicing the Class 8 Sanskrit Chapter 9 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of सप्तभगिन्यः Class 8 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 8 Sanskrit सप्तभगिन्यः MCQ Multiple Choice Questions with Answers PDF.

अधोलिखिते द्वे नाट्यांशे पठित्वा प्रश्नान् उत्तरत

अध्यापिका- नूनम् अस्ति एव। पर्वत-वृक्ष-पुष्प-प्रभृतिभिः प्राकृतिकसम्पद्भिः सुसमृद्धानि सन्ति इमानि राज्यानि। भारतवृक्षे च पुष्प-स्तबकसदृशानि विराजन्ते एतानि।
राजीवः- भवति! गृहे यथा सर्वाधिका रम्या मनोरमा च भगिनी भवति तथैव भारतगृहेऽपि सर्वाधिकाः रम्याः इमाः सप्तभगिन्यः सन्ति।

Question 1.
पुष्प-स्तबकसदृशानि सप्तभगिन्यः कुत्र विराजन्ते?
(क) भारतवृक्षे
(ख) आम्रवृक्षे
(ग) उपवने
(घ) वाटिकायाम्

Answer

Answer: (क) भारतवृक्षे


Question 2.
‘भगिनी’ इति पदं कस्य क्रियापदस्य कर्तृपदं अस्ति?
(क) भवति
(ख) गृहे
(ग) यथा
(घ) रम्या

Answer

Answer: (क) भवति


Question 3.
‘इत्यादिभिः’ इत्यर्थे किं पदं प्रयुक्तं?
(क) प्रभृतिभिः
(ख) सम्पद्भिः
(ग) सुसमृद्धानि
(घ) प्राकृतिक

Answer

Answer: (क) प्रभृतिभिः


Question 4.
भारतगृहे सप्तभगिन्यः कीदृश्यः सन्ति?

Answer

Answer: भारतगृहे सप्तभगिन्यः सर्वाधिकाः रम्याः सन्ति।


अध्यापिका-आम्। प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते। आ वस्त्राभूषणेभ्यः गृहनिर्माणपर्यन्तं प्रायः वंशवृक्षनिर्मितानां वस्तूनाम् उपयोगः क्रियते। यतो हि अत्र वंशवृक्षाणाम् प्राचुर्यं विद्यते। साम्प्रतं वंशोद्योगोऽयं अन्ताराष्ट्रियख्यातिम् अवाप्तोऽस्ति।

Question 1.
अत्र केषाम् प्राचुर्यं विद्यते?
(क) हस्तशिल्प
(ख) वंशवृक्षाणाम्
(ग) वस्त्राभूषणं
(घ) गृहनिर्माणं

Answer

Answer: (ख) वंशवृक्षाणाम्


Question 2.
‘बाहुल्यम्’ इति पदस्य गद्यांशे पर्यायपदं किं?
(क) पर्यन्तं
(ख) प्राचुर्यम्
(ग) प्रायः
(घ) साम्प्रतं

Answer

Answer: (ख) प्राचुर्यम्


Question 3.
निम्नलिखितं किं पदं बहुवचनान्ते न विद्यते।
(क) हस्तशिल्पानां
(ख) वस्तूनाम्
(ग) भूषणाभ्याम्
(घ) वंशवृक्षाणाम्

Answer

Answer: (ग) भूषणाभ्याम्


Question 4.
अन्ताराष्ट्रियख्यातिप्राप्तः कः उद्योगः?

Answer

Answer: अन्ताराष्ट्रियख्यातिप्राप्तः वंशोद्योगः अस्ति।


निम्नलिखितं रेखांकितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत.

Question 1.
तत्र तु वंशवृक्षाः अपि प्राप्यन्ते।
(क) का
(ख) के
(ग) काः
(घ) कानि

Answer

Answer: (ख) के


Question 2.
अष्टविंशतिः राज्यानि सन्ति।
(क) कः
(ख) काः
(ग) कति
(घ) कुत्र

Answer

Answer: (ग) कति


Question 3.
सप्तराज्य समूहः अयं भगिनीसप्तकं मत।
(क) कति
(ख) कस्य
(ग) कस्मात्
(घ) केषाम्

Answer

Answer: (घ) केषाम्


अधोलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

मनस्यागता ते इयं भावना परमकल्याणमयी परं सर्वे न तथा अवगच्छन्ति। अस्तु, अस्ति तावदेतेषां विषये किञ्चिद् वैशिष्ट्यमपि कथनीयम्। सावहितमनसा शृणुतजनजातिबहुलप्रदेशोऽयम्। गारो-खासी-नगा-मिजो- प्रभृतयः बहवः जनजातीयाः अत्र निवसन्ति।

Question 1.
‘मनसि’ इत्यत्र का विभक्तिः?
(क) सप्तमी
(ख) षष्ठी
(ग) पंचमी
(घ) चतुर्थी

Answer

Answer: (क) सप्तमी


Question 2.
‘कथनीयम्’ इति पदे कः प्रत्ययः अस्ति?
(क) तव्यत्
(ख) अनीयर्
(ग) तव्य
(घ) यत्

Answer

Answer: (ख) अनीयर।


Question 3.
मनसि किम् आगतम्?

Answer

Answer: कल्याणमयी भावना।


Question 4.
अत्र के निवसन्ति?

Answer

Answer: बहवः जनजातीयाः।


Question 5.
एतेषां विषये किं कथनीयम्?

Answer

Answer: एतेषां विषये किञ्चित् वैशिष्ट्यमपि कथनीयम्।


समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावो स्पष्टो भवेत्

अद्वयं मत्रयं चैव न त्रियुक्तं तथा द्वयम्।
भावः-अकारेण …………. मकारेण ………… सन्ति। नकारेण तथा …………….. द्वयम् स्तः।

Answer

Answer:
अकारेण द्वौ मकारेण त्रयः सन्ति। नकारेण तथा त्रिअक्षरेण युक्तम् द्वयम् स्तः।


अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत

(क) सप्तराज्यसमूहोऽयं भगिनीसप्तकं मतम्।
भावार्थाः
(i) सप्तानां राज्यानां समूहः भगिनीसप्तकेन ज्ञायते।
(ii) सप्तराज्यानां सप्त भगिन्यः सन्ति।
(iii) सप्त राज्यानि, सप्त भगिन्यः भवन्ति।

Answer

Answer: (i) सप्तानां राज्यानां समूहः भगिनीसप्तकेन ज्ञायते।


प्रकार: ‘ग’-शुद्धाशुद्धमाध्यमेन अधोलिखितेषु शुद्धकथनं (✓) चिह्नेन अशुद्धकथनं (x) चिह्नन अङ्कयत

(i) एवं भगिनी सप्तके सप्त इमानि राज्यानि।
(ii) भगिनीनां सप्त राज्यानि सन्ति।

Answer

Answer:
(i) (✓)
(ii) (x)


अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
सप्तभगिन्यः प्राचीनेतिहासे स्वाधीनाः आसन्।
(क) का:
(ख) का
(ग) के
(घ) किम्

Answer

Answer: (क) का:


Question 2.
भगिनीनां संस्कृतिः महत्त्वाधायिनी अस्ति।
(क) काः
(ख) के
(ग) काम्
(घ) का

Answer

Answer: (घ) का


Question 3.
सप्त केन्द्रशासितप्रदेशाः अपि सन्ति।
(क) कियत्
(ख) कति
(ग) कया
(घ) कीदृशम्

Answer

Answer: (ख) कति


अधोलिखिते सन्दर्भे रिक्तस्थानानि मंजूषातः उचितपदैः पूरयत

सम्यग् जानाति ते ……………..। भवतु, अपि ……………. यूयं यदेतेषु ………….. सप्तराज्यानाम् एकः ……………. अस्ति, यः ……………… इति ………………. प्रथितोऽस्ति।
नाम्ना, सप्तभगिन्यः, समवायः, जानीथ, राज्येषु, भगिनी।

Answer

Answer:
सम्यग् जानाति ते भगिनी। भवतु, अपि जानीथ यूयं यदेतेषु राज्येषु सप्तराज्यानाम् एकः समवायः अस्ति, यः सप्तभगिन्यः इति नाम्ना प्रथितोऽस्ति।


अधोलिखितानां शब्दानां समक्षं दत्तैरथैः सह मेलनं कुरुत

शब्दाः – अर्थाः
(i) भगिनी – समूहः
(ii) इत्थम् – सुन्दरम्
(iii) शोभनम् – स्वसा
(iv) प्रथितः – जिज्ञासा
(v) कौतूहलम् – एवम्
(vi) समवायः – प्रसिद्धः

Answer

Answer:
शब्दाः – अर्थाः
(i) भगिनी – स्वसा
(ii) इत्थम् – एवम्
(iii) शोभनम् – सुन्दरम्
(iv) प्रथितः – प्रसिद्धः
(v) कौतूहलम् – जिज्ञासा
(vi) समवायः – समूहः।


We think the shed NCERT MCQ Questions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 8 Sanskrit सप्तभगिन्यः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!