NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी

Detailed, Step-by-Step NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी Questions and Answers were solved by Expert Teachers as per NCERT (CBSE) Book guidelines covering each topic in chapter to ensure complete preparation.

Shemushi Sanskrit Class 10 Solutions Chapter 8 विचित्रः साक्षी

प्रश्न 1.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) निर्धनः जनः कथं वित्तम् उपार्जितवान्?
उत्तर:
निर्धनः जनः अत्यधिक परिश्रम्य वित उपार्जितवान्।

(ख) जनः किमर्थं पदातिः गच्छति?
उत्तर:
जनः अर्थपिडीतेन् पदातिः गच्छति।

(ग) प्रसृते निशान्धकारे स किम् अचिन्तयत्?
उत्तर:
प्रसृते निशान्धकारे स अचिन्तयत, यत् “विजने प्रदेशे पदयात्रा न शुभावह।”

(घ) वस्तुतः चौरः कः आसीत्?
उत्तर:
वस्तुतः चौरः आरक्षी एव आसीत्।

(ङ) जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?
उत्तर:
जनस्य क्रन्दनं निशम्य आरक्षी उक्तवान्-“रे दुष्ट! तास्मिन् दिने त्वया अहं चोरितायाः मजूषायाः वारितः इदानी निज कृत्यस्य फलं भुङश्व! आस्मिन् चौर्या भियोगे, त्वं वर्ष त्रयस्य कारादण्ड लाप्स्यसे इति।

(च) मतिवैभवशालिनः दुष्कराणि कार्याणि कथं साधयन्ति?
उत्तर:
मतिवैभवशालिनः दुष्कराणि कार्याणि नीतिं युक्त च समालम्ब्य लीलयैव साधयन्ति।

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी

प्रश्न 2.
रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) पुत्रं द्रष्टुं सः प्रस्थितः।
उत्तर:
कं द्रष्टुं सः प्रस्थितः?

(ख) करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
उत्तर:
करुणापरो गृही कस्मै आश्रयं प्रायच्छत्?

(ग) चौरस्य पादध्वनिना अतिथि: प्रबुद्धः।
उत्तर:
कस्य पादध्वनिना अतिथिः प्रबुद्धः?

(घ) न्यायाधीशः बंकिमचन्द्रः आसीत्।
उत्तर:
न्यायाधीशः कः आसीत्?

(ङ) स भारवेदनया क्रन्दति स्म।
उत्तर:
कथम् क्रन्दति स्म?

(च) उभौ शवं चत्वरे स्थापितवन्तौ।
उत्तर:
उभौ शवं कुत्र स्थापितवन्तौ?

प्रश्न 3.
यथानिर्देशमुत्तरत-

(क) ‘आदेशं प्राप्य उभौ अचलताम्’ अत्र किं कर्तृपदम्?
उत्तर:
आरक्षी चौर्ययौ च

(ख) ‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’ – अत्र ‘मार्गे’ इत्यर्थे किं पदं प्रयुक्तम्?
उत्तर:
अध्वनि

(ग) ‘करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’ – अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तर:
निर्धन जनाय

(घ) ‘ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ अस्मिन् वाक्ये किं क्रियापदम्?
उत्तर:
आदिस्टवान्

(ङ) ‘दुष्कराण्यपि कर्माणि मतिवैभवशालिन:’ – अत्र विशेष्यपदं किम्?
उत्तर:
मति

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी

प्रश्न 4.
सन्धि/सन्धिविच्छेदं च कुरुत-

(क) पदातिरेव – ________ + ________
उत्तर:
पदातिरेव – पदातिः + एव

(ख) निशान्धकारे – ________ + ________
उत्तर:
निशान्धकारे – निशा + अन्धकारे

(ग) अभि + आगतम् – ________
उत्तर:
अभि + आगतम् – अभ्यागतम्

(घ) भोजन + अन्ते – ________
उत्तर:
भोजन + अन्ते – भोजनान्ते

(ङ) चौरोऽयम् – ________ + ________
उत्तर:
चौरोऽयम् – चौरः + अयम्

(च) गृह + अभ्यन्तरे – ________
उत्तर:
गृह + अभ्यन्तरे – गृहाभ्यन्तरे

(छ) लीलयैव – ________ + ________
उत्तर:
लीलयैव – लीलया + एव

(ज) यदुक्तम् – ________ + ________
उत्तर:
यदुक्तम् – यत् + उक्तम्

(झ) प्रबुद्धः + अतिथि: – ________
उत्तर:
प्रबुद्धः + अतिथिः – प्रबुद्धोऽतिथि:

प्रश्न 5.
अधोलिखितानि पदानि भिन्न-भिन्न प्रत्ययान्तानि सन्ति।
तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत-

परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः, द्रष्टुम् . विहाय, पृष्टवान्, प्रविष्टः, आदाय, क्रोशितुम्, नियुक्तः, नीतवान्, निर्णतुम्, आदिष्टवान्, समागत्य, मुदितः।

ल्यप् क्त क्तवतु तुमुन्
________ ________ ________ ________
________ ________ ________ ________
________ ________ ________ ________
उत्तर:
ल्यप्  क्त  क्तवतु  तुमुन्
परिश्रम्य  प्रास्थितः  उपार्जितवान्  दापयितुम्
विहाय  प्रविष्टः  पृष्टवान  द्रष्टुम्
आदाय  नियुक्तः  नीतवान्  क्रोशितुम्
समागत्य  मुर्दितः  आदिष्टवान्  निर्णतुम्

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी

प्रश्न 6.
(अ) अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

(क) स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।
उत्तर:
ते बसयानं विहाय पदातिरेव गंतुम् निश्चयं कृतवन्तः।

(ख) चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।
उत्तर:
चौराः ग्रामे नियुक्ताः राजपुरुषाः आसन्।

(ग) कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः।
उत्तर:
केचन चौराः गृहाभ्यन्तरं प्रविष्टाः।

(घ) अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।
उत्तर:
अन्येषुः ते न्यायालये स्व-स्व-पक्षं स्थापितवन्त।

(आ) कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

(क) सः __________ निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पंचमी)
उत्तर:
गृहात्

(ख) गृहस्थ: ___________ आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)
उत्तर:
अतिथये

(ग) तौ __________ प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)
उत्तर:
न्यायोधिशं

(घ) ___________ चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्स्यसे। (इदम् शब्द सप्तमी)
उत्तर:
अस्मिन्

(ङ) चौरस्य ___________ प्रबुद्धः अतिथि:। (पादध्वनिशब्दे तृतीया)
उत्तर:
पादध्वनिना

प्रश्न 7.
भिन्नप्रकृतिकं पदं चिनुत-

(क) विचित्रा, शुभावहा, शङ्कया, मञ्जूषा
उत्तर:
शङ्कया

(ख) कश्चन, किञ्चित्, त्वरितं, यदुक्तम्
उत्तर:
कश्चन

(ग) पुत्रः, तनयः, व्याकुलः, तनूज:
उत्तर:
व्याकुलः

(घ) करुणापरः, अतिथिपरायणः, प्रबुद्धः, जनः
उत्तर:
प्रबुद्धः

अन्यपरीक्षोपयोगी प्रश्नाः

प्रश्न 1.
रेखाड्किंत-पदानि आधृत्य प्रश्ननिर्माण कुरुत-

(क) स: न्यायाधीशम् अभिवाद्य निवेदितवान्।
उत्तर:
सः कम् अभिवाद्य निवेदितवान्?

(ख) शवं न्यायालये आनेतुम् आदिष्टवान्।
उत्तर:
शव कुत्र आनेतुम् आदिष्टवान्?

(ग) ग्रामस्य आरक्षी एव चौरः आसीत्।
उत्तर:
कस्य आरक्षी एव चौरः आसीत्?

(घ) असौ गन्तव्यात दूरे आसीत्।
उत्तर:
असौ कस्मात् दूरे आसीत्?

(च) रुग्ण्ताम् आकर्ण्य व्याकुलः जातः।
उत्तर:
काम् आकर्ण्य व्याकुलः जातः?

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी

प्रश्न 2.
प्रस्तुत पाठं पठित्वा अधोलिखिति प्रश्नानां उत्तराणि लिखत-

1. एकपदेन उत्तरत

(क) पिता कस्य रुग्णताम् आकर्ण्य व्याकुलः जातः?
उत्तर:
तनूजस्य

(ख) गृही कीदृशः आसीत्?
उत्तर:
करुणापरः

(ग) वस्ततुः चौरः कः आसीत्?
उत्तर:
आरक्षी

(घ) न्यायाधीशः कं दोषभाजनम् अमन्यत?
उत्तर:
आरक्षिणम्

(च) सुपुष्टदेहः कः आसीत्?
उत्तर:
आरक्षी।

योग्यताविस्तारः

(क) विचित्रः साक्षी
न्यायो भवति प्रमाणाधीनः। प्रमाणं विना न्यायं कर्तुं न कोऽपि क्षमः सर्वत्र। न्यायालयेऽपि न्यायाधीशाः यस्मिन् कस्मिन्नपि विषये प्रमाणाभावे न समर्थाः भवन्ति। अतएव, अस्मिन् पाठे चौर्याभियोगे न्यायाधीशः प्रथमतः साक्ष्य (प्रमाणम्) विना निर्णेतु नाशक्नोत्। अपरेधुः यदा स शवः न्यायाधीश सर्व निवेदितवान् सप्रमाण तदा सः आरक्षिणे कारादण्डमादिश्य तं जनं ससम्मान मुक्तवान्। अस्य पाठस्य अयमेव सन्देशः।

(ख) मतिवैभवशालिनः
बुद्धिसम्पत्तिसम्पन्नाः। ये विद्वांसः बुद्धिस्वरूपविभवयुक्ताः ते मतिवैभवशालिनः भवन्ति। ते एव बुद्धिचातुर्यबलेन असम्भवकार्याणि अपि सरलतया कुर्वन्ति।

(ग) स शवः
न्यायाधीश बंकिमचन्द्रमहोदयैः अत्र प्रमाणस्य अभावे किमपि प्रच्छनः जनः साक्ष्य प्राप्तुं नियुक्तः जातः। यद् घटितमासीत् सः सर्वं सत्यं ज्ञात्वा साक्ष्यं प्रस्तुतवान्। पाठेऽस्मिन् शवः एव ‘विचित्रः साक्षी’ स्यात्।

Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी Summary Translation in Hindi and English

पाठपरिचिय-
प्रस्तुत पाठ श्री ओमप्रकाश ठाकुर द्वारा रचित कथा का सम्पादित अंश है। यह कथा बंगला के प्रसिद्ध साहित्यकार बंकिमचन्द्र चटर्जी द्वारा न्यायाधीश-रूप में दिये गये फैसले पर आधारित है। सत्यासत्य के निर्णय हेतु न्यायाधीश कभी-कभी ऐसी युक्तियों का प्रयोग करते हैं जिससे साक्ष्य के अभाव में भी न्याय हो सके। इस कथा में भी विद्वान् न्यायाधीश ने ऐसी ही युक्ति का प्रयोग कर न्याय करने में सफलता पाई है।

(1)

कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः। तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययन संलग्नः समभूत्। एकदा स पिता तनूजस्थ रुग्णतामाकर्ण्य व्याकुलोजातः पुत्रं द्रष्टुं च प्रस्थितः। परमर्थकार्येन पीडितः स बसयानं विहाय पदातिरेव प्राचलत्।

पदातिक्रमेण संचलन् सायं समयेऽप्यसौ गन्तव्याद् दूरे आसीत्। निशान्धकारे प्रसते विजने प्रदेशे पदयात्रा न शुभावहा। एवं विचार्य स पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कञ्चिद् गृहस्थमुपागतः। करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी

विचित्रा दैवगतिः। तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः। तत्र निहितामेकां मञ्जूषाम् आदाय पलायित:। चौरस्य पादध्वनिना प्रबुद्धोऽतिथि: चौरशङ्कया तमन्वधावत् अगृह्णाच्च, परं विचित्रमघटत। चौरः एव उच्चैः क्रोशितुमारभत “चौरोऽयं चौरोऽयम्” इति। तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौर मत्वाऽभयिन्। यद्यपि ग्रामस्य आरक्षी एव चौर आसीत्। तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।

अग्रिमे दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान्। न्यायाधीशो बंकिमचन्द्र: उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्। सर्व वृत्तमवगत्य स तं निर्दोषम् अमन्यत आरक्षिणं च दोषभाजनम्। किन्तु प्रमाणाभावात् स निर्णतुं नाशक्नोत्। ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्। अन्येयुः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ। तदैव कश्चिद् तत्रत्यः कर्मचारी समागत्य न्यवेदयत् यत् इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः। तस्य मृतशरीरं राजमार्ग निकषा वर्तते। आदिश्यता किं करणीयमिति। न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान्।

शब्दार्थ:
भूरि – पर्याप्तम् (अत्यधिक)
उपार्जितवान् – अर्जितवान् (कमाया)
निवसन् – वासं कुर्वन् (रहते हुए)
प्रसृते – विस्तृते (फैलने पर)
विजने प्रदेशे – एकान्तप्रदेशे (एकान्त प्रदेश में)
शुभावहा – कल्याणप्रदा (कल्याणकारी)
गृही – गृहस्वामी (गृहस्थ)
दैवगतिः – भाग्यस्थितिः (भाग्य की लीला)
पलायितः – वेगेन निर्गत: पलायनमकरोत् (भाग गया, चला गया)
प्रबुद्धः – जागृतः (जागा हुआ)
त्वरितम् – शीघ्रम् (शीघ्रगामी)
प्रस्थितः – गतः (चला गया)
अर्थकार्येन – धनस्य अभावेन (धनाभाव के कारण)
पदातिरेव – पादाभ्याम् एव (पैदल ही)
पुंसः – पुरुषस्य (मनुष्य का)
निहिताम् – स्थापिताम् (रखी हुई)
अन्वधावत् – अन्वगच्छत् (पीछे-पीछे गया)
क्रोशितुम् चीत्कर्तुम् (जोर जोर से कहने / चिल्लाने)
तारस्वरेण – उच्चस्वरेण (ऊँची आवाज़ में)
अभर्त्सयन् – भर्त्सनाम् अकुर्वन् (भला-बुरा कहा)
प्रख्याप्य – स्थाप्य (स्थापित करके)
चौर्याभियोगे – चौरकर्मणि, चौर्यदोषारोपे (चोरी के आरोप में)
नीतवान् – अनयत् (ले गया)
अवगत्य – ज्ञात्वा (जानकर)
दोषभाजनम् – दोषपात्रम् (दोषी)
उपस्थातुम् – उपस्थापयितुम् (उपस्थित होने के लिए)
आरक्षिणम् – सैनिकम् (रक्षक पुरुष) (सैनिक को)
आदिष्टवान् – आज्ञां दत्तवान् (आज्ञा दी)
स्थापितवन्तौ – स्थापनां कृतवन्तौ (स्थापना करके)
तत्रत्यः – तत्र भवः (वहाँ का)
न्यवेदयत – प्रार्थयत (प्रार्थना की)
क्रोशद्वयान्तराले – द्वयोः क्रोशयोः मध्ये (दो कोस के मध्य)
आदिश्यताम् – आदेशं दीयताम् (आज्ञा दीजिए)

सरलार्थ: – किसी गरीब व्यक्ति ने अत्यधिक मेहनत करके कुछ धन इकट्ठा किया। वह अपने पुत्र को किसी कॉलेज में प्रवेश दिलाने में सफल हो गया। उसका पुत्र वहीं छात्रावास में रहते हुए अध्ययन में जुट गया। एक बार वह पिता अपने पुत्र को बीमार सुनकर व्याकुल बैचेन हो गया और पुत्र को देखने चल पड़ा परन्तु धन की कमी के कारण पिडीत वह बस को छोड़कर पैदल ही चल पडा।

पैदल चलने के कारण सायंकाल के समय में भी वह (अपने) गन्तव्य से दूर था रात में अंधकार फैलने पर (सुनसान) प्रदेश में पैदल यात्रा करना उचित नहीं था। ऐसा विचार कर वह पास में स्थित गाँव में रात्रि-निवास करने के लिए किसी गृहस्थ के यहां पहुंच गया। दयालु गृहस्थ ने उसे आश्रय दे दिया।

भाग्य की गति अनोखी है। उसी रात में, उस घर में कोई चोर भीतर घुस आया। वहाँ रखी एक पेटिका को लेकर भाग गया। चोर के पैरों की आवाज सुनकर जागा हुआ अतिथि चोर की आंशका से उसके पीछे दोड़ा और उसे पकड़ लिया, किन्तु अनोखी घटना हो गई। चोर ही जोर-जोर से चिल्लाने लगा-“यह चोर है, यह चोर है” ऐसा उसकी ऊँचा आवाज से जागे हुए ग्रामीण अपने घर से निकलकर वहां आए और बेचारे, अतिथि को ही चोर मानकर निन्दा करने लगे। जबकि गांव का रखवाला ही चोर था। उसी क्षण (पुलिस वाले) ने उस अतिथि को ‘यह चोर है’ ऐसा मानकर जेल में डाल दिया।

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी

अगले दिन वह रखवाला चोरी के आरोप में उस न्यायालय ले गया। न्यायाधीश बंकिमचन्द्र ने दोनों से अगल-अगल विवरण सुना। सारा वृत्तान्त जानकर उन्होंने उसे निर्दोष माना और रखवाले को दोषी। किन्तु (सबूत) की कमी से वे निर्णय नहीं कर सके। इसके बाद उन्होंने उन दोनों को अगले दिन पेश होने के लिए आदेश दिया। अगले दिन उन दोनों ने न्यायालय में अपना-अपना पक्ष पुनः रखा। तभी वहाँ के किसी कर्मचारी ने आकर निवेदन किया, कि यहाँ से दो कोस की दूरी पर कोई व्यक्ति किसी के द्वारा मार दिया गया है। उसका पार्थिव शरीर राजमार्ग के निकट है। आदेश दीजिए, क्या किया जाए? ऐसा। न्यायाध श ने रखवाले और आरोपी को (वह) शव न्यायालय में लाने का आदेश दिया।

(2)

आदेशं प्राप्य उभौ प्राचलताम्। तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ। आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकाय:। भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच-‘रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुक्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लफ्यसे” इति प्रोच्य उच्चैः अहसत्। यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ।

न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्ष प्रस्तुतवति आश्चर्यमघटत् स शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्- मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि ‘त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः, अत: निजकृत्यस्य फलं भुक्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्स्य से’ इति।

न्यायाधीशः आरक्षिणे कारादण्डमादिश्य तं जनं ससम्मानं मुक्तवान्।

अतएवोच्यते-
दुष्कराण्यपि कर्माणि मतिवैभवशालिनः।
नीतिं युक्तिं समालम्ब्य लीलयैव प्रकुर्वते॥

शब्दार्थ:
उपेत्य – समीपं गत्वा (पास जाकर)
काष्ठपटले – काष्ठस्य पटले (लकड़ी के तख्ते पर)
निहितम् – स्थापितम् (रखा गया)
पटाच्छादितम् – वस्त्रेणावृतम् (कपड़े से ढका हुआ)
वहन्ती – धारयन्तौ (धारण करते हुए, वहन करते हुए)
कृशकायः – दुर्बल शरीरम् (कमजोर शरीरवाला)
भारवतः – भारवाहिनः (भारवाही)
भारवेदनया – भारपीडया (भार की पीड़ा से)
क्रन्दनम् – रोदनम् (रोने को)
निशम्य – श्रुत्वा, आकर्ण्य (सुन करके)
मुदितः – प्रसन्नः (प्रसन्न)
भुव – भोगं कुरु (भोगो)
चत्वरे – चतुर्मार्ग/चतुष्पथे (चौराहे पर)
लप्स्यसे – प्राप्स्यसे (प्राप्त करोगे)
प्रावारकम् – उत्तरीयवस्त्रम् (ऊपर ओढ़ा हुआ वस्त्र)
अपसार्य – अपवार्य (दूर करके)
अभिवाद्य – अभिवादनं कृत्वा (अभिवादन करके)
अध्वनि – मार्गे (रास्ते में)
यदुक्तम् – यत् कथितम् (जो कहा गया)
वारितः – निवारितः (रोका गया)
मुक्तवान् – अत्यजत् (छोड़ दिया)
समालम्ब्य – आश्रयं गृहीत्वा (सहारा लेकर)
लीलयैव – कौतुकेन (सुगमतया) (खेल-खेल में)
आदिश्य – आदेशं दत्त्वा (आदेश देकर)

सरलार्थ – आदेश पाकर दोनों चल दिए। वहा पहुंचकर लकड़ी के फट्ट (तखते) पर रख हुए तथा कपड़े से ढके हुए (शव) को कंधे पर लादे हुए न्यायालय की ओर चल दिए। रखवाला तन्दुरुस्त शरीर वाला था। और आरोपी दुर्बल शरीर वाला। भारी शव को कंधे पर ढोना उसके लिए कठिन था। वह भार की पीड़ा से रो रहा था। उसके रोने को सुनकर रखवाला उससे बोला-‘अरे दुष्ट! उस दिन तूने मुझे चोरी हुई पेटिका लेने से रोका था। अब अपनी करनी का फल भोग। इस चोरी के मुकदमे में तू तीन वर्ष का कारावास पाएगा।” ऐसा कहकर वह जोर से हँसा। जिस किसी तरह उन दोनों ने शव लाकर एक चौराहे पर रख दिया।

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी

न्यायाधीश ने उन दोनों को फिर से घटना के विषय में कहने का आदेश दिया। आरक्षी (रखवाले) के अपना पक्ष प्रस्तुत करते समय आश्चर्य हो गया-उस शव ने अपनी चादर हटाकर न्यायाधीश को प्रणाम करके निवेदन किया-मान्यवर! इस आरक्षी ने मार्ग में जो कहा वह बताता हूँ-‘तूने मुझे चुराई गई पेटिका लेने से रोका था, इसलिए अपने किए का फल भोग। इस चोरी के मुकदमे में तू तीन वर्ष का कारावास पाएगा’ ऐसा।

न्यायाधीश ने आरक्षी को कारावास का दण्ड सुनाया और उस व्यक्ति (अतिथि/आरोपी) को सम्मान सहित छोड़ दिया। इसीलिए कहा गया है-

बुद्धि के वैभव से युक्त लोग कठिन कार्यों को भी नीति और उपाय का सहारा लेकर खेल-खेल में (सरलता से ही) कर लेते हैं।

error: Content is protected !!