समास-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 8 Sanskrit Grammar समास-प्रकरणम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the समास-प्रकरणम् Class 8 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these समास-प्रकरणम् objective questions.

MCQ Questions for Class 8 Sanskrit Grammar समास-प्रकरणम् with Answers

उचितपदं चित्वा रिक्तस्थानानि पूरयत

Question 1.
मातापितरौ आगच्छतः।
(क) मातुः च पितुः च
(ख) माताः च पिताः च
(ग) माता च पितरम् च
(घ) माता च पिता च

Answer

Answer: (घ) माता च पिता च


Question 2.
अर्जुनः युद्धनिपुणः आसीत्।
(क) युद्धस्य निपुणः
(ख) युद्धं निपुणः
(ग) युद्धे निपुणः
(घ) युद्धेन निपुणः

Answer

Answer: (ग) युद्धे निपुणः


Question 3.
सः यथाशक्ति कार्यम् करोति।।
(क) शक्ते अनतिक्रम्य
(ख) शक्तिम् अनतिक्रम्य
(ग) शक्तिः अनतिक्रम्य
(घ) शक्तौ अनतिक्रम्य

Answer

Answer: (ख) शक्तिम् अनतिक्रम्य


Question 4.
रामः ईश्वरपूजां करोति।
(क) ईश्वरेण पूजाम्
(ख) ईश्वरम् पूजा
(ग) ईश्वरे पूजां
(घ) ईश्वरस्य पूजाम्

Answer

Answer: (घ) ईश्वरस्य पूजाम्


Question 5.
कृष्णार्जुनौ रथे उपविशतः।
(क) कृष्णं च अर्जुनं च
(ख) कृष्णस्य च अर्जुनस्य च
(ग) कृष्णः च अर्जुनः च
(घ) कृष्णेन च अर्जुनेन च

Answer

Answer: (ग) कृष्णः च अर्जुनः च


Question 6.
अश्वपतितः रामः रोदति।
(क) अश्वम् पतितः
(ख) अश्वेन पतितः
(ग) अश्वस्य पतितः
(घ) अश्वात् पतितः

Answer

Answer: (घ) अश्वात् पतितः


Question 7.
सः धनहीनः अस्ति।
(क) धनम् हीनः
(ख) धनात् हीन
(ग) धनेन हीनः
(घ) धनस्य हीनः

Answer

Answer: (ग) धनेन हीनः


Question 8.
एषा पाकशाला अस्ति।
(क) पाकाय शाला
(ख) पाकस्य शाला
(ग) पाकायाम् शाला
(घ) पाकम् शाला

Answer

Answer: (क) पाकाय शाला


Question 9.
सः प्रतिदिनं विद्यालयं गच्छति।
(क) दिनस्य दिनस्य
(ख) दिनं दिनं
(ग) दिनात् दिनात्
(घ) दिनो दिनम्

Answer

Answer: (ख) दिनं दिनं


Question 10.
अत्र एकः कृष्णसर्पः अस्ति।।
(क) कृष्णम् सर्पः
(ख) कृष्णस्य सर्पः
(ग) कृष्णः सर्पः
(घ) कृष्णेन सर्पः

Answer

Answer: (ग) कृष्णः सर्पः


We think the shed NCERT MCQ Questions for Class 8 Sanskrit Grammar समास-प्रकरणम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 8 Sanskrit समास-प्रकरणम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!