संख्यावाचक-विशेषणपदानि MCQ Questions with Answers Class 7 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 7 Sanskrit Grammar संख्यावाचक-विशेषणपदानि with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 7 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the संख्यावाचक-विशेषणपदानि Class 7 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these संख्यावाचक-विशेषणपदानि objective questions.

MCQ Questions for Class 7 Sanskrit Grammar संख्यावाचक-विशेषणपदानि with Answers

अधोलिखितवाक्येषु रिक्तस्थानानि उचितपदैः पूरयत

Question 1.
ग्राम प्रति ………… महिलाः अगच्छन्।
(क) तिस्त्र
(ख) तिस्त्रः
(ग) त्रीणि
(घ) त्रयः

Answer

Answer: (ख) तिस्रः


Question 2.
अनुजा ………… कक्षायाम् पठति।
(क) एकस्य
(ख) एकस्मिन्
(ग) एकस्याम्
(घ) एकस्याः

Answer

Answer: (ग) एकस्याम्


Question 3.
अस्माकं विद्यालये ………. (100) अध्यापकाः पाठयन्ति।।
(क) शताः
(ख) शतं
(ग) शतः
(घ) शतानि

Answer

Answer: (ख) शतं


Question 4.
………. बालकस्य अभिधानं आयुषः अस्ति।
(क) तृतीयः
(ख) तृतीयेन
(ग) तृतीयस्य
(घ) तृतीयाय

Answer

Answer: (ग) तृतीयस्य


Question 5.
विकासः ………….. कक्षायाः बहिः क्रीडति।
(क) दशम्याः
(ख) दशम्
(ग) दशः
(घ) दशात्

Answer

Answer: (क) दशम्याः


Question 6.
(सप्त / सप्ताः) ऋषयः आश्रमे अवसन्। (अशुद्धपदं तिर्यकरेखया अङ्कयत्)

Answer

Answer: सप्ताः


Question 7.
मालाकाराः (चतस्रः / चत्वारः) मालाः रचयन्ति। (शुद्धपदं (✓) इति चिह्नन अङ्कयत्)

Answer

Answer: चतस्त्रः


Question 8.
अष्टादश पुराणाः सन्ति। इति वाक्यं शुद्धं अशुद्धं वा।

Answer

Answer: शुद्धं


Question 9.
……… वाटिकायाम् कन्याः आनन्देन खेलन्ति।
(क) एकस्मिन्
(ख) एकस्य
(ग) एकस्यां
(घ) एकस्याः

Answer

Answer: (ग) एकस्यां


Question 10.
…………. छात्रेषु अनुव्रतः श्रेष्ठः अस्ति। (रिक्तस्थानं पूरयत)
(क) अष्टसु
(ख) अष्टषु
(ग) अष्टासु
(घ) अष्ट

Answer

Answer: (क) अष्टसु


Question 11.
शिल्पी …………… मुनिभ्यः वस्त्राणि दास्यति।
(क) सप्तभ्याः
(ख) सप्तः
(ग) सप्ताः
(घ) सप्तभ्यः

Answer

Answer: (घ) सप्तभ्यः


Question 12.
शिखरः ………….. पुत्राणाम् बुद्धिमान् अस्ति।
(क) चतुर्
(ख) चतुर्णाम्
(ग) चतसृणाम्
(घ) चत्वारः

Answer

Answer: (ख) चतुर्णाम्


We think the shed NCERT MCQ Questions for Class 7 Sanskrit Grammar संख्यावाचक-विशेषणपदानि with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 7 Sanskrit संख्यावाचक-विशेषणपदानि MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!