सर्वनाम MCQ Questions with Answers Class 7 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 7 Sanskrit Grammar सर्वनाम with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 7 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the सर्वनाम Class 7 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these सर्वनाम objective questions.

MCQ Questions for Class 7 Sanskrit Grammar सर्वनाम with Answers

अधोलिखित वाक्यों में कोष्ठक से उचित शब्द चुनकर वाक्य पूर्ति कीजिए

[तान्, तस्मै, तस्मात्, तम्, तेन]
1. ………….. बालकाय पुस्तकम् यच्छ।
2. ……………. भवनात् महिला आगच्छति।
3. शिक्षिका ………………….. छात्रान् पाठयति।
4. वैभवः ………………. बालकेन सह क्रीडति।
5. अध्यापकः ……………. शिष्यम् प्रश्नं पृच्छति।

Answer

Answer:
1. तस्मै
2. तस्मात्
3. तान्
4. तेन
5. तम्


मञ्जूषा से उचित सर्वनाम-पद चुनकर प्रश्न निर्माण कीजिए

[के, कस्मात्, केषु, केषाम्, केभ्यः]
1. प्राचार्यः छात्रेभ्यः पारितोषिकानि यच्छति।
2. गङ्गा हिमालयात् निर्गच्छति।
3. ऋषीणाम् देशः भारतम्।
4. वने मुनयः वसन्ति।
5. वृक्षेषु फलानि सन्ति।

Answer

Answer:
1. केभ्यः
2. कस्मात्
3. केषाम्
4. के
5. केषु


उचित पदों से रिक्त-पूर्ति कीजिए

1. ………………… नर्तकाः सन्ति। (एषः, एतौ, एते)
2. ………………. पुष्पाणि सुन्दराणि सन्ति। (एतत्, एते, एतानि)
3. ………………. गायिकाः गीतम् गायन्ति। (सा, ताः, ते)
4. ………………. क्रीडकौ उद्याने कन्दुकेन क्रीडतः।। (तो, ते, सः)
5. ………………. धावकाः तीव्रः धावन्ति। (ते, तौ, सः)
6. ……………. भूपेन सह मैत्री कुरु। (अनया, अनेन, अयम्)
7. ……………….. बालकम् मा ताडय। (इमम्, इमाम्, इदम्)
8. ………………….. मित्रस्य दर्शनम् सुखदम् अस्ति। (तस्याः, तस्य, तानि)
9. ……………. श्रीगुरवे नमः। (तस्यै, तस्य, तस्मै)
10. ………………. फले मधुरे स्तः। (इमौ, इदम्, इमे)

Answer

Answer:
1. एते
2. एतानि
3. ताः
4. तौ
5. ते
6. अनेन
7. इमम्
8. तस्य
9. तस्मै
10. इमे


कोष्ठक में दिए सर्वनाम-शब्दों के उचित रूपों द्वारा रिक्तपूर्ति कीजिए

1. ………………… चित्रं मनोहरं वर्तते। (इदम्)
2. ……………….. बालकौ फलानि खादतः। (तत्)
3. ……………………. मित्रेण सह वार्ता कुरु। (इदम्)
4. ………………….. पुस्तकम् यच्छ। (अस्मद्)
5. ……………….. जनकः अत्र आगच्छति। (युष्मद्)
6. ………………… कुतः आयाति। (भवत्)
7. कोपलः ………………. सह पठति। (अस्मद्)
8. वैभवः ………………. भ्राता अस्ति। (अस्मद्)
9. ……………….. मोदकम् रोचते। (युष्मद्)
10. …………………. माता प्रिया अस्ति। (युष्मद्)

Answer

Answer:
1. इदम्
2. तौ
3. अनेन
4. मह्यम्
5. तव
6. भवान्
7. अस्माभिः/मया
8. मम
9. तुभ्यं
10. तव


We think the shed NCERT MCQ Questions for Class 7 Sanskrit Grammar सर्वनाम with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 7 Sanskrit सर्वनाम MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!