सर्वनाम-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 8 Sanskrit Grammar सर्वनाम-प्रकरणम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the सर्वनाम-प्रकरणम् Class 8 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these सर्वनाम-प्रकरणम् objective questions.

MCQ Questions for Class 8 Sanskrit Grammar सर्वनाम-प्रकरणम् with Answers

रेखाङ्कितपदे रिक्तस्थाने किं पदं भविष्यति?

Question 1.
उचितपदैः रिक्तस्थानानि पूरयत
………….. जनाः सुखम् इच्छन्ति।
(क) सर्वाः
(ख) सर्वे
(ग) सर्वाण
(घ) सर्वाणि

Answer

Answer: (ख) सर्वे


Question 2.
रेखांकितपदे का विभक्तिः किं च वचनम्?
अध्यापकः कस्मै पारितोषिकं यच्छति?
(क) षष्ठी, एकवचन
(ख) चतुर्थी, एकवचन
(ग) पंचमी, द्विवचन
(घ) सप्तमी, एकवचन

Answer

Answer: (ख) चतुर्थी, एकवचन


Question 3.
अधोलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
……….. गृहम् समीपे अस्ति?
(क) किम्
(ख) कस्मात्
(ग) कस्मिन्
(घ) कस्य

Answer

Answer: (घ) कस्य


Question 4.
उचितपदैः रिक्तस्थानानि पूरयत
………….. जननी अस्ति।
(क) एतस्याः
(ख) एषा
(ग) एताः
(घ) एतस्यै

Answer

Answer: (ख) एषा


Question 5.
‘तस्मिन्’ इत्यत्र का विभक्तिः?
(क) प्रथमा
(ख) षष्ठी
(ग) सप्तमी
(घ) चतुर्थी

Answer

Answer: (ग) सप्तमी


Question 6.
निम्नलिखितवाक्ये रिक्तस्थाने किं पदं भविष्यति?
………………. भारतदेशः शोभनः।
(क) आवाम्
(ख) अस्मत्
(ग) अस्माकम्
(घ) मह्यम्

Answer

Answer: (ग) अस्माकम्


Question 7.
प्रश्ननिर्माणं क्रियताम्
श्रीरामः …………….. पुत्रः आसीत्?
(क) किम्
(ख) कस्मात्
(ग) केन
(घ) कस्य

Answer

Answer: (घ) कस्य


Question 8.
उचितपदं चित्वा रिक्तस्थानानि पूरयत
………… पत्राणि सुन्दराणि सन्ति।
(क) ते
(ख) ताः
(ग) तानि

Answer

Answer: (ग) तानि


Question 9.
प्रकोष्ठे प्रदत्तशब्दस्य समुचितरूपेण रिक्तस्थानं पूरयत
रमेशः ……………. किम् अवदत्? (त्वम्, त्वाम्, त्वया)

Answer

Answer: त्वाम्


कोष्ठकदत्तस्य सर्वनाम-शब्दस्य उचितरूपं रिक्तस्थाने लिखत-

(i) …………… बालिकायाः गृहम् कुत्र अस्ति? (इदम्)
(ii) …………………….. आम्रवृक्षः। (एतद्)
(iii) …………….. बालकेभ्यः। (सर्व)
(iv) ……………… आश्रमे मुनयः निवसन्ति। (इदम्)
(v) ……………. गृहे। (किम्)
(vi) ………………..गुरवे (तद्)

Answer

Answer:
(i) अस्याः
(ii) एषः
(iii) सर्वेभ्यः
(iv) अस्मिन्
(v) कस्मिन्
(vi) तस्मै


We think the shed NCERT MCQ Questions for Class 8 Sanskrit Grammar सर्वनाम-प्रकरणम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 8 Sanskrit सर्वनाम-प्रकरणम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!