शुद्ध-अशुद्ध-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 8 Sanskrit Grammar शुद्ध-अशुद्ध-प्रकरणम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the शुद्ध-अशुद्ध-प्रकरणम् Class 8 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these शुद्ध-अशुद्ध-प्रकरणम् objective questions.

MCQ Questions for Class 8 Sanskrit Grammar शुद्ध-अशुद्ध-प्रकरणम् with Answers

अधोलिखितेषु वाक्येषु रेखाङ्कितपदानि संशोधयत

Question 1.
पुरा शुद्धोधनः नाम नृपः अस्ति
(क) आस्तम्
(ख) आसन्
(ग) आसीत्
(घ) आस्ताम्

Answer

Answer: (ग) आसीत्


Question 2.
छात्राः श्वः विद्यालये न गच्छन्ति
(क) गमिष्यन्ति
(ख) गमिष्यति
(ग) गमिष्यतः
(घ) गमिष्यथः

Answer

Answer: (क) गमिष्यन्ति


Question 3.
आवाम् फलानि क्रेतुम् आपणं गच्छामः
(क) गच्छामि
(ख) गच्छति
(ग) गच्छन्ति
(घ) गच्छावः

Answer

Answer: (घ) गच्छावः


Question 4.
क्रीडाक्षेत्रे सर्वाः बालकाः कन्दुकेन क्रीडन्ति।
(क) सर्वे
(ख) सर्वाणि
(ग) सर्वेभ्यः
(घ) सर्व

Answer

Answer: (क) सर्वे


Question 5.
द्वौ वर्तिके सरोवरे तरतः।
(क) द्वयः
(ख) द्वो
(ग) द्वे
(घ) अधिक

Answer

Answer: (ग) द्वे


Question 6.
श्वः नूनं अधिकं वृष्टिः भविष्यति।
(क) अधिका
(ख) अधिक:
(ग) अधिकाः
(घ) अधिक

Answer

Answer: (क) अधिका


Question 7.
अश्वेन सैनिकाः पतन्ति।
(क) अश्वं
(ख) अश्वात्
(ग) अश्वः
(घ) अश्वाय

Answer

Answer: (ख) अश्वात्


Question 8.
भवान् कुत्र पठितुम् गच्छसि?
(क) गच्छ
(ख) गच्छामि
(ग) गच्छति
(घ) गच्छन्ति

Answer

Answer: (ग) गच्छति


Question 9.
मित्राणाम् सह राघवः चलचित्रं पश्यति।
(क) मित्रेण
(ख) मित्रस्य
(ग) मित्रैः
(घ) मित्रेभ्यः

Answer

Answer: (ग) मित्रैः


Question 10.
दशरथः सीतां आशीर्वादं अयच्छत्।
(क) सीतायै
(ख) सीतायाः
(ग) सीतया
(घ) सीता

Answer

Answer: (क) सीतायै


Question 11.
पुस्तकालये छात्राः तूष्णीम् पुस्तकानि पठति
(क) पठन्ति
(ख) पठतः
(ग) पठथः
(घ) पठामि

Answer

Answer: (क) पठन्ति


Question 12.
गुरु शिष्यं विश्वसिति।
(क) शिष्यः
(ख) शिष्याय
(ग) शिष्ये
(घ) शिष्याः

Answer

Answer: (ग) शिष्ये


We think the shed NCERT MCQ Questions for Class 8 Sanskrit Grammar शुद्ध-अशुद्ध-प्रकरणम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 8 Sanskrit शुद्ध-अशुद्ध-प्रकरणम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!