उपसर्ग-प्रत्यय-प्रकरणम् च MCQ Questions with Answers Class 8 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 8 Sanskrit Grammar उपसर्ग-प्रत्यय-प्रकरणम् च with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the उपसर्ग-प्रत्यय-प्रकरणम् च Class 8 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these उपसर्ग-प्रत्यय-प्रकरणम् च objective questions.

MCQ Questions for Class 8 Sanskrit Grammar उपसर्ग-प्रत्यय-प्रकरणम् च with Answers

धातु + क्त्वा / तुमुन् प्रत्यययोगेन निर्मितम् उचितपदं चित्वा लिखत

Question 1.
कपयः वृक्षस्य उपरि (कूर्द + क्त्वा) प्रसन्नाः भवन्ति।
(क) कूर्दयित्वा
(ख) कूर्दत्वा
(ग) कूर्दित्वा
(घ) कूरदित्वा

Answer

Answer: (ग) कूर्दित्वा


Question 2.
बालकः दुग्धं (पा + तुमुन्) रोदिति।
(क) पातुम्
(ख) पातुमुन्
(ग) पिवितुम्
(घ) पिबितुम्

Answer

Answer: (क) पातुम्


Question 3.
निर्दिष्ट-धातु-प्रत्यययोगेन रूपेण वाक्यपूर्तिः कुरुत
मेलकं (गम् + शतृ) बालकाः प्रसन्नाः भवन्ति।
(क) गच्छन्
(ख) गच्छत्
(ग) गच्छन्तः
(घ) गच्छन्ती

Answer

Answer: (ग) गच्छन्तः


Question 4.
(धाव् + शतृ) बालिका भूमौ पतति।।
(क) धावन्ती
(ख) धावन्
(ग) धावन्ति
(घ) धावत्

Answer

Answer: (क) धावन्ती


Question 5.
रामेण रावणः (हन् + क्त)।
(क) हत
(ख) हतः
(ग) हता
(घ) हतम्

Answer

Answer: (ख) हतः


Question 6.
छात्रैः पुस्तकानि (पठ् + क्त)।
(क) पठित
(ख) पठिताः
(ग) पठितः
(घ) पठितानि

Answer

Answer: (घ) पठितानि


Question 7.
जनाः फलानि (क्री + तुमुन्) आपणं गच्छन्ति।
(क) क्रीतुम्
(ख) क्रेतुम
(ग) केतुम्
(घ) क्रीतुमुन्

Answer

Answer: (ग) केतुम्


Question 8.
अष्टावक्र: उच्चैः (हस् + क्तवतु)।
(क) हसितवती
(ख) हसितवत्
(ग) हसितवान्
(घ) हसितवन्तः

Answer

Answer: (ग) हसितवान्


Question 9.
अधोदत्तायाः सूच्याः उपसर्गान् विचित्य लिखित
(क) दुर्गम ; क्त
(ख) पठन्ति
(ग) निः, परा, उप, प्र
(घ) तुमुन्

Answer

Answer: (ग) निः, परा, उप, प्र


Question 10.
छात्राः पाठं पठ् + क्त्वा गृहं गच्छन्ति।
(क) पठित्वा
(ख) पठत्वा
(ग) पठितवा
(घ) पाठित्वा

Answer

Answer: (क) पठित्वा


We think the shed NCERT MCQ Questions for Class 8 Sanskrit Grammar उपसर्ग-प्रत्यय-प्रकरणम् च with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 8 Sanskrit उपसर्ग-प्रत्यय-प्रकरणम् च MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!