वर्णविचारः MCQ Questions with Answers Class 7 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 7 Sanskrit Grammar वर्णविचारः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 7 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the वर्णविचारः Class 7 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these वर्णविचारः objective questions.

MCQ Questions for Class 7 Sanskrit Grammar वर्णविचारः with Answers

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत (निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखें।)
After choosing the proper answer among the following, rewrite it.

Question 1.
ऋग्वेदः कस्यां भाषायाम् रचितः।
(क) लौकिक संस्कृत
(ख) वैदिक संस्कृत
(ग) हिन्दी भाषा
(घ) अवधी भाषा

Answer

Answer: (ख) वैदिक संस्कृत


Question 2.
रामायणस्य रचयिता आदिकविः कः।
(क) वेदव्यासः
(ख) तुलसीदासः
(ग) सूरदास
(घ) वाल्मीकिः

Answer

Answer: (घ) वाल्मीकिः


Question 3.
वर्णानाम् समूहः ……… कथ्यते।
(क) करमाला
(ख) फूलमाला
(ग) हारमाला
(घ) वर्णमाला

Answer

Answer: (घ) वर्णमाला


Question 4.
अइउण् इत्यादयः शिवसूत्राः ……….. भवन्ति।
(क) चतुर्दश
(ख) त्रयोदश
(ग) द्वादश
(घ) पञ्चदश

Answer

Answer: (क) चतुर्दश


Question 5.
स्वरः ……… अयोगवाहः च वर्णस्य त्रयः भेदाः सन्ति।
(क) व्यञ्जन
(ख) प्लुत
(ग) दीर्घ
(घ) गुण

Answer

Answer: (क) व्यञ्जन


Question 6.
स्वरस्य त्रयः भेदाः ……….. दीर्घः प्लुतः च सन्ति।
(क) यण
(ख) ह्रस्व
(ग) हल्
(घ) संयुक्त

Answer

Answer: (ख) हृस्व


Question 7.
स्पर्श-व्यञ्जनाः कति सन्ति?
(क) त्रिंशत्
(ख) विंशतिः
(ग) पञ्चविंशतिः
(घ) त्रिंशत्

Answer

Answer: (ग) पञ्चविंशतिः


Question 8.
अन्तःस्थ वर्णाः के सन्ति?
(क) य ह श् व्
(ख) य र ल व
(ग) य् र् स् व्
(घ) य् र् ल् व्

Answer

Answer: (घ) य् र् ल् व्


Question 9.
पवर्गस्य वर्णाः के सन्ति?
(क) प् फ् ग् घ् म्
(ख) प फ ब भ म
(ग) प् फ् ब् भ् म्
(घ) प् फ् भ् न् त्

Answer

Answer: (ग) प् फ् ब् भ् म्


Question 10.
ऊष्मवर्णाः श् ष् ………… ह् च भवन्ति।
(क) र्
(ख) स्
(ग) ऋ
(घ) लु

Answer

Answer: (ख) स्


Question 11.
अ, इ, उ, ऋ, लु एते ………. स्वराः सन्ति।
(क) दीर्घ
(ख) प्लुत्
(ग) हल्
(घ) ह्रस्व

Answer

Answer: (घ) ह्रस्व


Question 12.
व्यञ्जन-वर्णाः ………… अपि कथ्यन्ते।
(क) अच्
(ख) हल्
(ग) यण
(घ) एच

Answer

Answer: (ख) हल्


We think the shed NCERT MCQ Questions for Class 7 Sanskrit Grammar वर्णविचारः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 7 Sanskrit वर्णविचारः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!