लकाररूपाणि MCQ Questions with Answers Class 6 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Grammar लकाररूपाणि with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the लकाररूपाणि Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these लकाररूपाणि objective questions.

MCQ Questions for Class 6 Sanskrit Grammar लकाररूपाणि with Answers

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत (निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखें।)
After choosing the proper answer among the following, rewrite it.

Question 1.
दा धातोः लट् लकारे म०पु० बहुवचने रूपं लिखत।
(क) यच्छथ
(ख) यच्छथः
(ग) दाथ
(घ) दथ।

Answer

Answer: (क) यच्छथ।


Question 2.
अस् धातोः लट् लकारे म०पु० एकवचने रूपं लिखत।
(क) भवसि
(ख) असि
(ग) अस्ति
(घ) अस्सि

Answer

Answer: (ख) असि।


Question 3.
अस् धातोः लृट् लकारे उ०पु० बहुवचने रूपं लिखत।
(क) भविस्यामः
(ख) असिष्यामः
(ग) भविष्यामः
(घ) असिस्यामः।

Answer

Answer: (ग) भविष्यामः।


Question 4.
स्था धातोः लङ् लकारे प्र०पु० द्विवचने रूपं लिखत।
(क) अस्थाताम्
(ख) तिष्ठताम्
(ग) अतिष्ठतम्
(घ) अतिष्ठताम्।

Answer

Answer: (घ) अतिष्ठताम्।


Question 5.
गम् धातोः लङ् लकारे म०पु० एकवचने रूपं लिखत।
(क) अगच्छः
(ख) अगम
(ग) अगमः
(घ) अगच्छ।

Answer

Answer: (क) अगच्छः।


Question 6.
पा धातोः लङ् लकारे उ०पु० एकवचने रूपं लिखत।
(क) पिबम्
(ख) अपिबम्
(ग) अपाम्
(घ) अपिबम।

Answer

Answer: (ख) अपिबम्।


Question 7.
पठ् धातोः लृट् लकारे उ०पु० एकवचने रूपं लिखत।
(क) पठष्यामि
(ख) पठिस्यामि
(ग) पठिष्यामि
(घ) पठस्यामि।

Answer

Answer: (ग) पठिष्यामि।


Question 8.
लिख् धातोः लृट् लकारे प्र०पु० द्विवचने रूपं लिखत।
(क) लिखिस्यतः
(ख) लिखष्यतः
(ग) लेखिस्यतः
(घ) लेखिष्यतः

Answer

Answer: (घ) लेखिष्यतः।


Question 9.
कृ धातोः लट् लकारे उ०पु० द्विवचने रूपं लिखत।
(क) कुर्वः
(ख) कुरवः
(ग) करवः
(घ) कर्वः।

Answer

Answer: (क) कुर्वः।


Question 10.
अस् धातोः लङ् लकारे प्र०पु० एकवचने रूपं लिखत।
(क) आसत्
(ख) आसीत्
(ग) आसात्
(घ) आसम्।

Answer

Answer: (ख) आसीत्।


Question 11.
अस् धातोः लङ् लकारे म०प्र० एकवचने रूपं लिखत।
(क) आसम्
(ख) असि
(ग) आसी:
(घ) आसि।

Answer

Answer: (ग) आसी:।


Question 12.
स्था धातो लृट् लकारे प्र०पु० एकवचने रूपं लिखत।
(क) स्थाति
(ख) तिष्ठति
(ग) स्थायति
(घ) स्थास्यति।

Answer

Answer: (घ) स्थास्यति।


Question 13.
गम् धातोः लट् लकारे उ०पु० एकवचने रूपं लिखत।
(क) गच्छामि
(ख) गमामि
(ग) गच्छमि
(घ) गममि।

Answer

Answer: (क) गच्छामि।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Grammar लकाररूपाणि with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit लकाररूपाणि MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!