MCQ Questions for Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः with Answers

Students who are searching for NCERT MCQ Questions for Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 7 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the त्रिवर्णः ध्वजः Class 7 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these त्रिवर्णः ध्वजः objective questions.

त्रिवर्णः ध्वजः Class 7 MCQs Questions with Answers

Practicing the Class 7 Sanskrit Chapter 8 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of त्रिवर्णः ध्वजः Class 7 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 7 Sanskrit त्रिवर्णः ध्वजः MCQ Multiple Choice Questions with Answers PDF.

Question 1.
अस्माकं ध्वजे कति वर्णाः सन्ति?
(a) एकः
(b) द्वौ
(c) त्रयः
(d) चत्वारः।

Answer

Answer: (c) त्रयः


Question 2.
त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
(a) हरितवर्णः
(b) केशरवर्णः
(c) श्वेतवर्णः
(d) न कोऽपि।

Answer

Answer: (b) केशरवर्णः


Question 3.
त्रिवर्णः ध्वजः कस्य प्रतीकः?
(a) स्वाभिमानस्य
(b) अभिमानस्य
(c) महाबलस्य
(d) विजयस्य।

Answer

Answer: (a) स्वाभिमानस्य


Question 4.
अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
(a) शक्त्याः
(b) समृद्धेः
(c) गर्वस्य
(d) शान्त्याः।

Answer

Answer: (d) शान्त्याः।


Question 5.
अस्माभिः कस्य मानसम्मानस्य रक्षा करणीया?
(a) राष्ट्रध्वजस्य
(b) राष्ट्रियस्य
(c) भारतीयस्य
(d) शत्रुजनस्य।

Answer

Answer: (a) राष्ट्रध्वजस्य


Question 6.
अस्माकं कः विश्वविजयी भवेत्?
(a) वर्णाः
(b) त्रिवर्णम्
(c) त्रिवर्णध्वजः
(d) त्रयः।

Answer

Answer: (c) त्रिवर्णध्वजः


Question 7.
वयं स्वधर्मात-किं न कुर्याय?
(a) परिवादम्
(b) प्रमादम्
(c) निरलसताम्
(d) निरालस्यम्।

Answer

Answer: (b) प्रमादम्


Question 8.
केषां समक्षं विजयः सुनिश्चितः भवेत्?
(a) शत्रूणाम्
(b) मित्राणाम्
(c) स्वजनानाम्
(d) गुरुजनानाम्।

Answer

Answer: (a) शत्रूणाम्


Question 9.
विद्यालये कः ध्वजारोहणं करिष्यति?
(a) प्राचार्यः
(b) मन्त्री
(c) नेता
(d) शिक्षकः।

Answer

Answer: (a) प्राचार्यः


Question 10.
अस्माकं ध्वजे हरितवर्णः कस्य सूचकः अस्ति ?
(a) शान्तेः
(b) समृद्धेः
(c) शौर्यस्य
(d) धैर्यस्य।

Answer

Answer: (b) समृद्धेः


Question 11.
अस्माकं ध्वजे श्वेतवर्णः कस्य सूचकः अस्ति?
(a) वीरतायाः
(b) असत्यस्य
(c) धर्मस्य
(d) शान्तेः।

Answer

Answer: (d) शान्तेः।


Question 12.
‘अत्यजन्’ पदे कः पुरुषः?
(a) प्रथमः पुरुषः
(b) मध्यमः पुरुषः
(c) उत्तम पुरुषः
(d) परः पुरुषः।

Answer

Answer: (a) प्रथमः पुरुषः


Question 13.
‘स्वतन्त्रतायाः’ पदे का विभक्तिः?
(a) षष्ठी
(b) सप्तमी
(c) प्रथमा
(d) चतुर्थी।

Answer

Answer: (a) षष्ठी


We think the shed NCERT MCQ Questions for Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 7 Sanskrit त्रिवर्णः ध्वजः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!