प्रत्यय-प्रकरणम् MCQ Questions with Answers Class 7 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 7 Sanskrit Grammar प्रत्यय-प्रकरणम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 7 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the प्रत्यय-प्रकरणम् Class 7 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these प्रत्यय-प्रकरणम् objective questions.

MCQ Questions for Class 7 Sanskrit Grammar प्रत्यय-प्रकरणम् with Answers

निम्नलिखितवाक्येषु निर्दिष्टधातोः तुमुन्/कत्वा/ल्यप् शुद्ध प्रत्ययान्तपदेन रिक्तस्थानानि पूरयत

Question 1.
भाषणं (श्रु + क्त्वा) सर्वे श्रोतारः प्रसन्नाः आसन्।
(क) श्रुक्त्वा
(ख) श्रुत्वा
(ग) श्रुतवा
(घ) श्रुवा

Answer

Answer: (ख) श्रुत्वा


Question 2.
आलस्यं (परि + त्यज् + ल्यप्) उद्यमं करणीयम्।
(क) परित्यज्य
(ख) परित्यजय
(ग) परित्यज्यप्
(घ) परित्यजल्यप्

Answer

Answer: (क) परित्यज्य


Question 3.
विद्यालये छात्राः (पठ् + तुमुन्) गच्छन्ति।
(क) पठतुम्
(ख) पठितुमुन्
(ग) पठितुम्
(घ) पठितुम

Answer

Answer: (ग) पठितुम्


अधोलिखितवाक्येषु रेखाङ्कितपदानाम् शुद्धप्रकृतिप्रत्ययविभागम् (✓) इति चिह्नन प्रदर्शयताम्

Question 1.
कृषकः क्षेत्रं प्रति गतवान्
(क) गम् + मतुप्
(ख) गम् + शानच्
(ग) गम् + क्तवतु
(घ) गम् + क्त

Answer

Answer: (ग) गम् + क्तवतु


Question 2.
छात्रैः पाठाः पठिताः
(क) पठ् + टाप्
(ख) पठ् + क्त
(ग) पठ् + तल्
(घ) पठि + क्त

Answer

Answer: (ख) पठ् + क्त


Question 3.
दानं यच्छन् वैभवः प्रसीदति।
(क) दा + शतृ
(ख) दा + क्त
(ग) दा + अन्
(घ) दा + इनि

Answer

Answer: (क) दा + शतृ


Question 4.
कम्पमानः बालः चायं पिबति।
(क) कम्प् + मतुप्
(ख) कम्प् + मान्
(ग) कम्प् + क्तवतु
(घ) कम्प् + शानच्

Answer

Answer: (घ) कम्प् + शानच्


अधोलिखितेषु वाक्येषु शुद्धपदं (✓) इति चिह्नन अङ्कयत

(i) अस्माभिः वृक्षाः (रोपणीयाः / रोपनीयाः / रोपणीयः)।
(ii) गुरूणाम् आज्ञा (पालनीया / पालनीयः / पालनीयाः)।
(iii) जनैः स्वकर्तव्यस्य पालनं (कर्तव्यम् / कर्तव्या / कर्तव्यः)।
(iv) रूप्यकाणि (गणयती, गणयन्ती, गणयत्) तृप्ता प्रसन्ना अस्ति।

Answer

Answer:
(i) रोपनीयाः
(ii) पालनीया
(iii) कर्तव्यम्
(iv) गणयन्ती


We think the shed NCERT MCQ Questions for Class 7 Sanskrit Grammar प्रत्यय-प्रकरणम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 7 Sanskrit प्रत्यय-प्रकरणम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!