शब्द-रूपाणि MCQ Questions with Answers Class 8 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 8 Sanskrit Grammar शब्द-रूपाणि with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the शब्द-रूपाणि Class 8 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these शब्द-रूपाणि objective questions.

MCQ Questions for Class 8 Sanskrit Grammar शब्द-रूपाणि with Answers

रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कुरुत

Question 1.
अधोलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
………. जलं शुद्धं, पवित्रं च भवति। (गङ्गा)
(क) गङ्गा
(ख) गङ्गायाः
(ग) गङ्गा
(घ) गङ्गया

Answer

Answer: (ख) गङ्गायाः


Question 2.
रेखाङ्कितपदे ‘मति’ शब्दे का विभक्तिः?
मम मत्यां रामः पुरुषोत्तमः अस्ति।
(क) द्वितीया विभक्तिः
(ख) सप्तमी विभक्तिः
(ग) तृतीया विभक्तिः
(घ) षष्ठी विभक्तिः

Answer

Answer: (ख) सप्तमी


Question 3.
रेखाङ्कितपदे का विभक्तिः किं च वचनं?
जनाः नद्यां स्नानं कुर्वन्ति।
(क) द्वितीया, एकवचन
(ख) सप्तमी, बहुवचन
(ग) सप्तमी, एकवचन
(घ) द्वितीया, बहुवचन

Answer

Answer: (ग) सप्तमी, एकवचन


Question 4.
अधोलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
………. सह पुत्रः आपणं गच्छति।
(क) पितुः
(ख) पितरम्
(ग) पित्रे
(घ) पित्रा

Answer

Answer: (घ) पित्रा


Question 5.
कोष्ठके प्रदत्तशब्दस्य समुचितरूपेण रिक्तस्थानानि पूरयत
…….. मिष्ठान्नम् यच्छ।
(क) भगिन्या
(ख) भगिन्याः
(ग) भगिनीं
(घ) भगिन्यै

Answer

Answer: (घ) भगिन्यै


Question 6.
कोष्ठके प्रदतशब्दे उचितविभक्तिं प्रयुज्य वाक्यपूर्तिः क्रियताम्
………… त्रीणि वचनानि भवन्ति। (संस्कृतभाषा)
(क) संस्कृतभाषां
(ख) संस्कृतभाषया
(ग) संस्कृतभाषायाम्
(घ) संस्कृतभाषायाः

Answer

Answer: (ग) संस्कृतभाषायाम्


Question 7.
समुचितरूपेण रिक्तस्थानं पूरयत
नरः …………. पूतं समाचरेत्।
(क) मनसि
(ख) मनसा
(ग) मनः
(घ) मनसः

Answer

Answer: (ख) मनसा


Question 8.
निम्नलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
सभायाम् …………. प्रवचनानि भविष्यन्ति।
(क) विद्वांसः
(ख) विद्वान्
(ग) विदुषाम्
(घ) विद्वासौ

Answer

Answer: (ग) विदुषाम्


Question 9.
निम्नलिखिते वाक्ये ‘भवत्’ इति पदस्य कि रूपं भविष्यति?
विक्रमः …………. पुस्तकानि ददाति।
(क) भवते
(ख) भवताम्
(ग) भवतः
(घ) भवन्तः

Answer

Answer: (क) भवते


Question 10.
रेखांकिते पदे का विभक्तिः कि चं वचनं?
प्रजाः राज्ञि विश्वासं कुर्वन्ति।
(क) षष्ठी, एकवचन
(ख) राज्ञि
(ग) सप्तमी, एकवचन
(घ) सप्तमी, बहुवचन

Answer

Answer: (ग) सप्तमी, एकवचन


Question 11.
प्रकोष्ठे प्रदत्तशब्दस्य समुचितरूपेण रिक्तस्थानं पूरयत
………. पुत्रः भीष्मः आसीत्।
(क) गङ्गायाः
(ख) गङ्गायाम्
(ग) गङ्गा।
(घ) गङ्गाः

Answer

Answer: (क) गङ्गायाः


Question 12.
अधोलिखिते वाक्ये किं पदं भविष्यति।
पुस्तकालये अनेकानि …………… सन्ति।
(क) समाचारपत्रं
(ख) समाचारपत्रः
(ग) समाचारपत्राणि.
(घ) समाचारपत्रे

Answer

Answer: (ग) समाचारपत्राणि


We think the shed NCERT MCQ Questions for Class 8 Sanskrit Grammar शब्द-रूपाणि with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 8 Sanskrit शब्द-रूपाणि MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!